cattāri
cattāri:[catuのn.pl.]四.~akaraṇīyāni四不応作.~agati-gamanāni四不行処行[欲,嗔,痴,怖畏].~aggāni四の第一.~acinteyyāni四不可思议[仏境界,定境界,业异熟,世界].~adhikaraṇāni四諍事[争论,非难,罪过,义务].~adhiṭṭhānāni四处[慧,谛,舍,止息].~apassenāni四依[受用,忍受,远离,遣除].~ambāni四つのマンゴー.~arakkheyyāni四不护[身,语,意,活命].~ariya-saccāni四圣谛.~asaṅkheyyāni kappa-sata-sahassāni四阿僧祇十万劫.~ahirāja-kulāni四の蛇王族.~ākaṅkhiya-ṭhānāni四の愿わしい処(四证净,四不坏净).~āpattibhayāni四の毁犯(罪科)の怖畏.~ārammaṇāni四所緣.~indriyāni四根[信,精进,念,定].~upādānāni四取[欲,见,戒禁,我语].~kappassa asaṅkheyyāni四无数劫[坏,空,成,住].~kammāni四业[黑黑异熟等].~cakkāni四轮,四轮车.~jhānāni四静虑,四禅.~ñāṇāni四智[苦,集,滅,道].~ṭhānāni四处[慧,谛,舍,止息].~duccaritāni四恶行[杀生,偷盗,邪淫,妄说].~dhanāni四财][四姓の各财].~dhammapadāni四法句[无贪,无恚,正念,正定].~dhamma-samādānāni四得法.~pañha-vyākaraṇāni四記问[一向,分别,反诘,捨置].~padhānāni四勤,四正勤[律仪,断,修,随护].~pārājikāni四波罗夷.~pārijuññāni四种の衰亡.~purisayugāni aṭṭha purisa-puggalā四双八辈(四向四果).~bhayāni四怖畏[波,鳄,涡,蛟].~mahābhūtāni四大种[地,水,火,风].~vacī-duccaritāni四语恶行[妄语,两舌,恶口,绮语].~vacī-sucaritāni四语善行.~vesārajjāni四无所畏.~saṅgaha-vatthūni四摂事[布施,爱语,利行,同事].~saccāni soḷasakārā四谛十六行相.~sāmañña-phalāni四沙门果.~suvidūra-vidūrāni四极远.~sokhummāni四微细智.