cattāro
cattāro:num.[catuのm.pl.]四.~acchariyā abbhutā dhammā四の稀有未曾有法.~attabhāva-paṭilābhā四自体得.~adhipatī四增上.~anariya-vohārā四非圣言说.~antarāyā四障碍[施物の].~antā四边,四极端[有身に关する].~apāyā四恶道.~abrahmacariya-vāsā四非梵行住.~ambupamāpuggalā四菴罗果(マンゴー)喻人.~ariya-vaṁsā四圣种.~ariya-vohārā四圣者言说.~arūpino dhammā四非有色法.~asaṅkheyyā四阿僧祇.~asaddhammā四不正法.~assāsaniyā dhammā四稣息法(四证净).~ahi-rājā四大龙王.~āruppā四无色.~ālokā四光明[月,日,火,慧].~āsavā四漏[欲,有,见,无明].~āsīvisā四蛇.~āsīvisupamā puggalā四蛇喻人.~āhārā四食[段,触,意思,识].~iddhipādā四神足,四如意足.~udaka-rahadā四湖水.~oghā四暴流[欲,有,见,无明].~obhāsā四の照.~kavī四诗人.~kālā四应时[听法,法谈,止,观].~kumbhupamā puggalā四瓶喻人.~ganthā四系[贪,恚,戒禁取,此実执].~taṇhuppādā四渴爱生.~thūparahā四塔婆娑应[佛,缘觉,声闻,轮王].~dīpā四洲,四大洲.~dhamma-kathikā四说法师.~dammuddesā四法总说.~nissayā四依.~paccayā四资具.~pajjotā四の炽.~paribhogā四受用[饮食,衣服,卧具,医药].~pariyantā四周边[戒律仪,根律仪,食知量,警寤随勤].~parisa-dussanā四の众汚職.~parisa-sobhaṇā四の众净饰.~pāṭidesaniyā dhammā四悔过去,四提舍尼法.~pārājikā dhammā四波罗夷法.~pārisuddhi四清净[戒,心,见,解脱].~phala-samaṅgino puggalā四果具足人.~bandhavo四亲类.~balivaddupamā puggalā四軛牛喻人.~brahma-vihārā四梵住(四无量)[慈,悲,喜,舍].~bhusā四籾壳(もみがら),四烦恼[贪,嗔,憍,痴].~mahādīpā四大洲.~mahā-padesā四大教法.~mahārājā四大王,四天王.~mahāsamuddā四大海.~mūsikupamā-puggalā四鼠喻人.~yogā四軛[欲,有,见,无明].~rukkhupamā puggalā四樹喻人.~lokapālā四护世间(四天王).~vaṇṇā四姓,四つの阶级(カースト).~vaṇṇā samasamā四姓平等.~varā四福利.~valāhakupamā puggalā四云喻人.~vinipātā四恶道,四恶趣.~vipariyesā,~vipallāsā四颠倒[常,乐,我,净].~visaṁyogā四离繋.~saṁvāsā四共住.~sacchikaraṇīyā dhammā四应证法.~satipaṭṭhānā四念住,四念处.~samaṇā四沙门[不动,白莲,红莲,柔软].~samādhi四定[退分,住分,胜进分,决择分].~sammappadhānā四正勤.~sārā四实[戒,定,慧,解脱].~suddhāvāsakāyikā devā四净居天.~sotāpattiyaṅgā四预流支[①善士亲近,正法听闻,如理作意,法随法行,②四证净]