cetiya
					
					Cetiya,(nt.) [cp.from ci,to heap up,cp.citi,cināti] 1.a tumulus,sepulchral monument,cairn,M.I,20; Dh.188; J.I,237; VI,173; SnA 194 (dhātu-gharaṁ katvā cetiyaṁ patiṭṭhāpesuṁ); KhA 221; DhA.III,29 (dhātu°); IV,64; VvA.142; Sdhp.428,430.Pre-Buddhistic cetiyas mentioned by name are Aggāḷava° Vin.II,172; S.I,185; Sn.p.59; DhA.III,170; Ānanda° D.II,123,126; Udena° D.II,102,118; III,9; DhA.III,246; Gotama (ka)° ibid.; Cāpāla° D.II,102,118; S.V,250; Ma- kuṭabandhana° D.II,160; Bahuputta° D.II,102,118; III,10; S.II,220; A.IV,16; Sattambaka° D.II,102,118; Sārandada D.II,118,175; A.III,167; Supatiṭṭha° Vin.I,35.
  --aṅgaṇa the open space round a Cetiya Miln.366; Vism.144,188,392; DA.I,191,197; VvA.254.--vandanā Cetiya worship Vism.299.(Page 272)