3. 2. 2. 1.
 
(Sāvatthinidānaṃ:)
 
11. Tīṇimāni bhikkhave titthāyatanāni, yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni243 parampi gantvā akiriyāya saṇṭhahanti. Katamāni tīṇi: santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃvā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetū'ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā, adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetū'ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayā'ti.
 
Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetū'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetū'ti?. Te244 ce me evaṃ puṭṭhā āmā'ti paṭijānanti, [PTS Page 174] [\q 174/] tyāhaṃ evaṃ vadāmi: tenahāyasmanto pāṇātipātino bhavissanti pubbekatahetu, adinnādāyino bhavissanti pubbekatahetu, abrahmacārino bhavissanti pubbekatahetu- musāvādino bhavissanti pubbekatahetu, pisunavācā bhavissanti pubbekatahetu. Pharusavācā bhavissanti pubbekatahetu, samphappalāpino bhavissanti pubbekatahetu, abhijjhāluno bhavissanti pubbekatahetu, byāpannacittā bhavissanti pubbekatahetu- micchādiṭṭhikā bhavissanti pubbekatahetu.
 
Pubbekataṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti.
 
[BJT Page 312] [\x 312/]
 
Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetu'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetu'ti. Te245 ce me evaṃ puṭṭhā āmāti246 paṭijānanti, tyāhaṃ evaṃ vadāmi: tena hāyasmanto pāṇātipātino bhavissanti issaranimmāṇahetu adinnādāyino bhavissanti issaranimmāṇahetu, abrahmacārino bhavissanti issaranimmāṇahetūti, musāvādino bhavissanti issaranimmāṇahetu, pisunavācā bhavissanti issaranimmāṇahetu, pharusavācā bhavissanti issaranimmāṇahetu, samphappalāpino bhavissanti issaranimmāṇahetu, abhijjhāluno bhavissanti issaranimmāṇahetu, byāpannacittā bhavissanti issaranimmāṇahetu. Micchādiṭṭhikā bhavissanti issaranimmāṇahetu.
 
Issaranimmāṇaṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu dutiyo sahadhammiko niggaho hoti.
 
[PTS Page 175] [\q 175/]
 
Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayāti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayā'ti? Te ce me evaṃ puṭṭhā āmā'ti paṭijānanti: tyāhaṃ evaṃ vadāmi: tenahāyasmanto pāṇātipātino bhavissanti ahetuappaccayā, dinnādāyino bhavissanti ahetuappaccayā, abrahmacārino bhavissanti ahetuappaccayā , musāvādino bhavissanti ahetuappaccayā, pisunavācā bhavissanti ahetuappaccayā pharusavācā bhavissanti ahetuappaccayā, samphappalāpino bhavissanti ahetuappaccayā, , abhijjhāluno bhavissanti ahetuappaccayā, byāpannacittā bhavissanti ahetuappaccayā, micchādiṭṭhikā bhavissanti ahetuappaccayā.
 
Ahetuṃ appaccayaṃ247 kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ, idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu. Tatiyo sahadhammiko niggaho hoti.
 
[BJT Page 314] [\x 314/]
 
Imāni ko bhikkhave tīṇi titthāyatanāni: yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti.
 
Ayaṃ kho pana bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Katamo ca bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imā cha dhātuyo'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cha phassāyatanānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Ime aṭṭhārasa manopavicārā'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi.
 
Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti: iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭiccavuttaṃ: chayimā [PTS Page 176] [\q 176/] bhikkhave dhātuyo: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
[BJT Page 316] [\x 316/]
 
Imāni cha phassāyatanānī'ti bhikkhave mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: chayimāni bhikkhave phassāyatanāni: cakkhuṃ248 phassāyatanaṃ sotaṃ phassāyatanaṃ ghāṇaṃ phassāyatanaṃ jivhā phassāyatanaṃ kāyo phassāyatanaṃ mano phassāyatanaṃ. Imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Ime aṭṭhārasa manopavicārā'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhāṭṭhānīyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassaṭṭhānīyaṃ saddaṃ upavicarati, domanassaṭṭhānīyaṃ saddaṃ upavicarati, upekkhāṭṭhānīyaṃ saddaṃ upavicarati. Ghāṇena gandhaṃ ghāyitvā somanassaṭṭhānīyaṃ gandhaṃ upavicarati, domanassaṭṭhānīyaṃ gandhaṃ upavicarati, upekkhāṭṭhānīyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhānīyaṃ rasaṃ upavicarati, domanassaṭṭhānīyaṃ rasaṃ upavicarati, upekkhāṭṭhānīyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā somanassaṭṭhānīyaṃ phoṭṭhabba upavicarati, domanassaṭṭhānīyaṃ phoṭṭhabbaṃ upavicarati, upekkhāṭṭhānīyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhāṭṭhānīyaṃ dhammaṃ upavicarati. Ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: channaṃ bhikkhave dhātūnaṃ upādāya gabbhassāvakkanti hoti, okkantiyā sati nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā. Vediyamānassa kho panāhaṃ bhikkhave idaṃ dukkhanti paññāpemi. Ayaṃ dukkhasamudayo'ti paññāpemi. Ayaṃ dukkhanirodho'ti paññāpemi2492. Ayaṃ dukkhanirodhagāminī paṭipadā'ti paññāpemi.
 
Katamañca bhikkhave dukkhaṃ ariyasaccaṃ: jāti'pi dukkhā, jarā'pi dukkhā, vyādhi'pi dukkho250 maraṇampi [PTS Page 177] [\q 177/] dukkhaṃ, sokaparidevadukkhadomanassupāyāsā'pi dukkhā,251 * yampicchaṃ na labhati, tampi dukkhaṃ. Saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
 
Katamañca bhikkhave dukkhasamudayo252 ariyasaccaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.
 
[BJT Page 318] [\x 318/]
 
Katamañca bhikkhave dukkhanirodho253 ariyasaccaṃ: avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhantī. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
 
Katamañce bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttanti.
 
[PTS Page 178] [\q 178/]
 
3. 2. 2. 2.
12. Tīṇimāni bhikkhave amātāputtikāni bhayānīti assutavā puthujjano bhāsati. Katamāni tīṇī: hoti254 so bhikkhave samayo, yaṃ mahāaggiḍāho uṭṭhāti. Mahāaggiḍāhe kho pana bhikkhave uṭṭhite tena gāmā'pi ḍayhanti nigamā'pi ḍayhanti, nagarā'pi ḍayhanti. Gāmesu'pi ḍayhamānesu nigamesu'pi ḍayhamānesu nagaresu'pi ḍayhamānesu tattha mātā'pi puttaṃ nappaṭilabhati, putto'pi mātaraṃ nappaṭilabhati. Idaṃ bhikkhave paṭhamaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.
 
Puna ca paraṃ bhikkhave hoti so samayo yaṃ mahāmegho uṭṭhāti, mahāmeghe kho pana bhikkhave uṭṭhite mahā udakavāhako sañjāyati, mahā udakavāhake kho pana bhikkhave sañjāte tena gāmā'pi vuyhanti, nigamā'pi vuyhanti, nagarā'pi vuyhanti. Gāmesu'pi vuyhamānesu nigamesu'pi vuyhamānesu nagaresu'pi vuyahmānesu tattha mātā'pi puttaṃ nappaṭilabhati, putto'pi mātaraṃ nappaṭilabhati, idaṃ bhikkhave dutiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.
 
Puna ca paraṃ bhikkhave hoti so samayo, yaṃ bhayaṃ hoti aṭavisaṃkopo cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana bhikkhave sati aṭavisaṃkope cakkasamārūḷhesu jānapadesu pariyāyantesu tattha mātā'pi puttaṃ nappaṭilabhati, putto'pi mātaraṃ nappaṭilabhati, idaṃ bhikkhave tatiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī'ti assutavā puthujjano bhāsati.
 
[BJT Page 320] [\x 320/]
 
Tāni kho panimāni bhikkhave tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānī'ti assutavā puthujjano bhāsati. Katamāni tīṇi: hoti so bhikkhave samayo, yaṃ mahāaggiḍāho uṭṭhāti, mahāaggiḍāhe kho pana bhikkhave uṭṭhite tena gāmā'pi ḍayhanti, nigamā'pi ḍayhanti, nagarā'pi ḍayhanti. Gāmesu'pi ḍayhamānesu nigamesu'pi ḍayhamānesu nagaresu'pi ḍayhamānesu hoti so samayo, yaṃ kadāci karahaci mātā'pi [PTS Page 179] [\q 179/] puttaṃ paṭilabhati, putto'pi mātaraṃ paṭilabhati. Idaṃ bhikkhave paṭhamaṃ samātāputtikaṃ yeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.
 
Puna ca paraṃ bhikkhave hoti so samayo, yaṃ mahāmegho uṭṭhāti. Mahāmeghe ko pana bhikkhave uṭṭhite mahāudakavāhako sañjāyati, mahāudakavāhake kho pana bhikkhave sañjāte tena gāmā'pi vuyhanti, nigamā'pi vuyhanti, nagarā'pi vuyhanti. Gamesu'pi vuyhamānesu nigamesu'pi vuyhamānesu nagaresu'pi vuyhamānesu hoti so samayo, yaṃ kadāci karahaci mātā'pi puttaṃ paṭilabhati, putto'pi mātaraṃ paṭilabhati, idaṃ bhikkhave dutiyaṃ samātāputtikaṃ yeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.
 
Puna ca paraṃ bhikkhave hoti so samayo, yaṃ bhayaṃ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana bhikkhave sati aṭavisaṅkope cakkasamārūḷhesu jānapadesu pariyāyantesu hoti so samayo, yaṃ kadāci karahaci mātā'pi puttaṃ paṭilabhati. Putto'pi mātaraṃ paṭilabhati. Idaṃ bhikkhave tatiyaṃ samātāputtikaṃ yeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. Imāni kho bhikkhave tīṇi samātāputtikāni yeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati.
 
Tīṇimāni bhikkhave amātāputtikāni bhayāni. Katamāni tīṇi: jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ. Na bhikkhave mātā puttaṃ jīramānaṃ evaṃ labhati: ahaṃ jīrāmi, mā me putto jīrī'ti. Putto vā pana mātaraṃ jīramānaṃ na evaṃ labhati, ahaṃ jīrāmi, mā me mātā jīrī'ti.
 
Na bhikkhave mātā puttaṃ vyādhiyamānaṃ evaṃ labhati: ahaṃ vyādhiyāmi, mā me putto vyādhiyī'ti, putto vā pana mātaraṃ vyādhiyamānaṃ na evaṃ labhati: ahaṃ vyādhiyāmi, mā me mātā vyādhiyī'ti.
 
Na bhikkhave mātā puttaṃ mīyamānaṃ evaṃ labhati: ahaṃ mīyāmi, mā me putto mīyī'ti, putto vā pana mātaraṃ mīyamānaṃ na evaṃ labhati: ahaṃ mīyāmi, mā me mātā mīyi'ti. Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī'ti.
 
[PTS Page 180] [\q 180/]
 
Atthi bhikkhave maggo, atthi paṭipadā, imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ, imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahāṇāya samatikkamāya saṃvattati: katamo ca bhikkhave maggo: katamā ca paṭipadā: imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ, imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahāṇāya samatikkamāya saṃvattati: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho bhikkhave maggo, ayaṃ paṭipadā, imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ, imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahāṇāya samatikkamāya saṃvattatī'ti.
 
[BJT Page 322] [\x 322/]
 
3. 2. 2. 3
13. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yane venāgapuraṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho venāgapurikā brāhmaṇagahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito venāgapuraṃ anuppatto "taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.
 
Atha kho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ [PTS Page 181] [\q 181/] kathaṃ sārāṇīyaṃ255 vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṃ etadavoca:
 
"Acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāvañcidaṃ bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto.
 
Seyyathā'pi bho gotama sāradaṃ badarapaṇḍu256 parisuddhaṃ hoti pariyodātaṃ. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. Seyyathā'pi bho gotama tālapakkaṃ sampati bandhanā pavuttaṃ257 parisuddhaṃ hoti pariyodātaṃ. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. "
 
[BJT Page 324] [\x 324/]
 
"Seyyathā'pi bho gotama nekkhaṃ jambonadaṃ dakkhakammāraputtasuparikammakataṃ ukkāmukhe sukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto.
 
Yāni nūna258 tāni bho gotama uccāsayanamahāsayanāni. Seyyathīdaṃ: āsandi pallaṅko goṇako cittakā259 paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhato lohitakūpadhānaṃ. Evarūpānaṃ nūna bhavaṃ gotamo uccāsayanamahāsayanānaṃ nikāmalābhī akicchalābhī akasiralābhī"ti.
 
(Bhagavā:)
Yāni kho pana tāni brāhmaṇa uccāsayanamahāsayanāni. Seyyathīdaṃ: āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ260 sauttaracchadaṃ ubhato lohitakūpadhānaṃ. Dullabhāni tāni pabbajitānaṃ, laddhā ca na kappanti.
 
Tīṇi kho imāni brāhmaṇa uccāsayanamahāsayanāni, yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī. Katamāni tīṇi: [PTS Page 182] [\q 182/] dibbaṃ uccāsayanamahāsayanaṃ brahmaṃ uccāsayanamahāsayanaṃ ariyaṃ uccāsayanamahāsayanaṃ. Imāni kho brāhmaṇa tīṇi uccāsayanamahāsayanāni, yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti.
 
[BJT Page 326] [\x 326/]
 
(Brāhmaṇo:)
Katamaṃ pana bho gotama dibbaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ- gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī?Ti.
 
(Bhagavā:)
Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi, so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṃharitvā261 nisīdāmi, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.
 
So ce ahaṃ brāhmaṇa evamabhūto caṅkamāmi, dibbo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ brāhmaṇa, evaṃ bhūto tiṭṭhāmi, dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto nisīdāmi, dibbaṃ me etaṃ tasmiṃ samaye āsanaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto seyyaṃ kappemi, dibbaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho taṃ brāhmaṇa [PTS Page 183] [\q 183/] dibbaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti.
 
(Brāhmaṇo:)
Acchariyaṃ bho gotama, abbhutaṃ bho gotama, ko cañño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena. -
 
[BJT Page 328] [\x 328/]
 
Katamaṃ pana taṃ bho gotama brahmaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akasiralābhī'ti?.
 
(Bhagavā:)
 
Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi, so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi.
 
So yadeva tattha honti tiṇāni vā, paṇṇāni vā tāni ekajjhaṃ saṃharitvā2621nisīdāmi. Pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi. Tathā dutiyaṃ tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,263 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.
 
So ce ahaṃ brāhmaṇa evaṃ bhūto caṅkamāmi, brahmo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ brāhmaṇa evamabhūto tiṭṭhāmi dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto nisīdāmi dibbaṃ me etaṃ tasmi samaye āsanaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto seyyaṃ kappemi, brahmaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho taṃ brāhmaṇa brahmaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti.
 
[PTS Page 184] [\q 184/]
 
(Brāhmaṇo:)
 
Acchariyaṃ bho gotama, abbhutaṃ bho gotama, ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena.
 
Katamaṃ pana taṃ bho gotama ariyaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī'ti. ?
 
(Bhagavā:)
 
Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi, so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi. So yadeva tattha honti tiṇāni vā, paṇṇāni vā tāni ekajjhaṃ saṃharitvā264 nisīdāmi. Pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
[BJT Page 330] [\x 330/]
 
So evaṃ pajānāmi.265 Rāgo me pahīṇo; ucchinnamūlo tālāvatthukato anabhāvakato266 āyatiṃ anuppādadhammo. Doso me pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato267 āyatiṃ anuppādadhammo. Moho me pahīno ucchinnamūlo tālāvatthukato anabhāvakato268 āyatiṃ anuppādadhammo.
 
So ce ahaṃ brāhmaṇa evambhūto caṅkamāmi, ariyo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ brāhmaṇa evamabhūto tiṭṭhāmi, ariyaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto nisīdāmi, ariyaṃ me etaṃ tasmiṃ samaye āsanaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto seyyaṃ kappemi, ariyaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho taṃ269 brāhmaṇa ariyaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti.
 
(Brāhmaṇo:)
 
Acchariyaṃ bho gotama, abbhutaṃ bho gotama, ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena.
 
Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ270 bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhavantaṃ gotamaṃ [PTS Page 185] [\q 185/] saraṇaṃ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate'ti.
 
3. 2. 2. 4.
14. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā. So rājagahe parisatiṃ271 evaṃ vācaṃ bhāsati: aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo. Aññāya ca panā'haṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto'ti.
 
Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisiṃsu. Assosuṃ kho te bhikkhū sarabhassa paribbājakassa rājagahe parisatiṃ272 evaṃ vācaṃ bhāsamānassa: aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo, aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto'ti.
 
Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:
 
[BJT Page 332] [\x 332/]
 
Sarabho nāma bhante paribbājako acirapakkanto imasmā dhammavinayā. So rājagahe parisatiṃ evaṃ vācaṃ bhāsati. Aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti. Sādhu bhante bhagavā yena sappinikātīraṃ yena paribbājakārāmo, yena sarabho paribbājako, tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
 
Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena sappinikātīraṃ yena paribbājakārāmo yena sarabho paribbājako tenupasaṅkami, upasaṅkamitvā paññatte āsane [PTS Page 186] [\q 186/] nisīdi. Nisajja kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: saccaṃ kira tvaṃ sarabha, evaṃ vadesi: aññāto mayā samaṇānaṃ sakyaputtiyānaṃ273 dhammo, aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ274 dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto'ti? Evaṃ vutte sarabho paribbājako tuṇhī ahosi.
 
Dutiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: vadehi sarabha, kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ275 dhammo; sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi, sace pana te paripūraṃ bhavissati. Ahaṃ anumodissāmī'ti. Dutiyampi kho sarabho paribbājako tuṇhī ahosi.
Tatiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: vadehi sarabha, kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ276 dhammo; sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi, sace pana te paripūraṃ bhavissati. Ahaṃ anumodissāmī'ti. Tatiyampi kho sarabho paribbājako tuṇhī ahosi.
 
Atha kho te paribbājakā sarabhaṃ paribbājakaṃ etadavocuṃ: "yadeva kho tvaṃ āvuso sarabha, samaṇaṃ gotamaṃ yāceyyāsi. Tadeva te samaṇo gotamo pavāreti. Vadehāvuso sarabha, kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ277 dhammo, sace te aparipūraṃ bhavissati. Samaṇo gotamo paripūressati. Sace pana te paripūraṃ bhavissati. Samaṇo gotamo anumodissatī"ti. Evaṃ vutte sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
 
Atha kho bhagavā sarabhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā te paribbājake etadavoca:
 
Yo kho maṃ paribbājakā278 evaṃ vadeyya. Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā'ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ, samanugāheyyaṃ, samanubhāseyyaṃ. [PTS Page 187] [\q 187/] so vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso, yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati. Seyyathā'pi sarabho paribbājako.
 
[BJT Page 334] [\x 334/]
 
Yo kho maṃ paribbājakā evaṃ vadeyya: khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā'ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanugāheyyaṃ samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathā'pi sarabho paribbājako.
 
Yo kho maṃ paribbājakā evaṃ vadeyya: yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā'ti. Tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ, samanugāheyyaṃ, samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathā'pi sarabho paribbājako.
 
Atha kho bhagavā sappinikātīre paribbājakārāme tikkhattuṃ sīhanādaṃ naditvā vehāsaṃ pakkāmi.
 
Atha kho te paribbājakā acirapakkantassa bhagavato sarabhaṃ paribbājakaṃ samantato vācāsattitodakena sañjambhariṃ akaṃsu: seyyathā'pi āvuso sarabha brahāraññe jarasigālo sīhanādaṃ nadissāmīti segālakaññeva279 nadati, bheraṇḍakaññeva nadati. Evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena sīhanādaṃ [PTS Page 188] [\q 188/] nadissāmī'ti segālakaññeva nadasi, bheraṇḍakaññeva nadasi. Seyyathā'pi āvuso sarabha ambakamaddarī280 phussakaravitaṃ281 ravissāmīti ambakamaddariravitaññeva ravati. Evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena phussakaravitaṃ ravissāmī'ti ambakamaddariravitaññeva ravasi. Seyyathā'pi āvuso sarabha usabho suññāya gosālāya gambhīraṃ naditabbaṃ maññati. Evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena gambhīraṃ naditabbaṃ maññasī'ti. Atha kho te paribbājakā sarabhaṃ paribbājakaṃ samantato vācāsattitodakena sañjambhariṃ akaṃsū'ti.
1. Machasaṃ- syā- natthi [footnote missing]
 
[BJT Page 336] [\x 336/]
 
3. 2. 2. 5.
15. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena kesaputtaṃ nāma kālāmānaṃ nigamo tadavasari. Assosuṃ kho kesaputtiyā kālāmā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kesaputtaṃ anuppatto, taṃ kho pana bhavantaṃ282 gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.
 
Atha kho kesaputtiyā kālāmā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kesaputtiyā kālāmā bhagavantaṃ etadavocuṃ: santi bhante eke samaṇabrāhmaṇā kesaputtaṃ āgacchanti, te sakaññeva vādaṃ dīpenti, jotenti, paravādaṃ pana2832 khuṃsenti, vambhenti, opapakkhiṃ284 karonti, paribhavanti. Apare'pi bhante eke samaṇabrāhmaṇā kesaputtaṃ [PTS Page 189] [\q 189/] āgacchanti, te'pi sakaññeva vādaṃ dīpenti, jotenti, paravādaṃ pana khuṃsenti, vambhenti, opapakkhiṃ karonti, paribhavanti. Tesaṃ no bhante amhākaṃ hoteva kaṅkhā, hoti vicikicchā: ko su nāma imesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā'ti.
 
Alaṃ hi vo kālāmā kaṅkhituṃ alaṃ vicikicchituṃ, kaṅkhanīye ca pana vo ṭhāne vicikicchā uppannā, etha tumhe kālāmā mā anusasavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī'ti: atha tumhe kālāmā pajaheyyātha.
 
Taṃ kimmaññatha kālāmā lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti? Ahitāya bhante.
 
[BJT Page 338] [\x 338/]
 
Luddho panā'yaṃ kālāmā purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanti285 adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā'ti. Evaṃ bhante.
 
Taṃ kimmaññatha kālāmā doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Ahitāya bhante.
 
Duṭṭho panā'yaṃ kālāmā purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā'ti. Evaṃ bhante.
 
Taṃ kimmaññatha kālāmā moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Ahitāya bhante.
 
[PTS Page 190] [\q 190/]
 
Mūḷho panāyaṃ kālāmā purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā'ti. Evaṃ bhante.
 
Taṃ kimmaññatha kālāmā ime dhammā kusalā vā akusalā vā'ti. Akusalā bhante.
 
Sāvajjā vā anavajjā vā'ti. Sāvajjā bhante.
 
Viññūgarahitā vā viññuppasatthā vā'ti. Viññūgarahitā bhante.
 
Iti kho kālāmā yantaṃ avocumha. Etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī'ti. Atha tumhe kālāmā pajaheyyāthā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
1. Bhananti-machasaṃ. Syā.
 
[BJT Page 340] [\x 340/]
 
Etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha, ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī'ti. Atha tumhe kālāmā upasampajja vihareyyātha.
 
Taṃ kimmaññatha kālāmā alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Hitāya bhante,
 
Aluddho panāyaṃ kālāmā purisapuggalo lobhena anabhibhūto apariyādinnacitto nevapāṇaṃ hanti, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya [PTS Page 191] [\q 191/] samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti. Evaṃ bhante.
 
Taṃ kimmaññatha kālāmā adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti; hitāya bhante.
 
Aduṭṭho panāyaṃ kālāmā purisapuggalo dosena anabhibhūto apariyādinnacitto nevapāṇaṃ hanti na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti. Evaṃ bhante.
 
Taṃ kimmaññatha kālāmā amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti? Hitāya bhante.
 
Amūḷho panāyaṃ kālāmā purisapuggalo mohena anabhibhūto apariyādinnacitto nevapāṇaṃ hanti na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti. Evaṃ bhante.
 
Taṃ kimmaññatha kālāmā ime dhammā kusalā vā akusalā vā'ti? Kusalā bhante.
 
Sāvajjā vā anavajjā vā'ti? Anavajjā bhante.
 
Viññūgarahitā vā viññuppasatthā vāti? Viññūppasatthā bhante.
 
[BJT Page 342] [\x 342/]
 
Samattā samādinnā hitāya sukhāya saṃvattanti no vā kathaṃ vā hettha hotī'ti? Samattā bhante samādinnā hitāya sukhāya saṃvattanti evaṃ ne hettha hotī'ti.
 
Iti kho kālāmā yantaṃ avocumha: etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññūppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī'ti. Atha tumhe kālāmā [PTS Page 192] [\q 192/] upasampajja vihareyyāthā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Sa kho so kālāmā ariyasāvako evaṃ vigatābhijjho vigatābyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
 
Sa kho so kālāmā ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme cattāro assāsā adhigatā honti:
 
Sace kho pana atthi paro loko, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, ṭhānamahaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjāmī'ti, ayamassa paṭhamo assāso adhigato hoti.
 
Sace pana kho natthi paro loko, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, idāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhaṃ attānaṃ pariharāmīti, ayamassa dutiyo assāso adhigato hoti.
 
Sace kho pana karoto kariyyati pāpaṃ, na kho panā'haṃ kassaci pāpaṃ cetemi, akarontaṃ kho pana maṃ pāpaṃ kammaṃ kuto dukkhaṃ phusissatī'ti ayamassa tatiyo assāso adhigato hoti.
 
Sace kho pana karoto na kariyyati pāpaṃ, idāhaṃ2861 ubhayene'va visuddhaṃ attānaṃ samanupassāmī'ti ayamassa catuttho assāso adhigato hoti.
 
[BJT Page 344] [\x 344/]
 
Sakho so kālāmā ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto, evaṃ visuddhacitto tassa diṭṭhe'va dhamme ime cattāro assāsā adhigatā hontī'ti?
 
Evametaṃ bhagavā, evametaṃ sugata, sakho so bhante ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto, evaṃ visuddhacitto tassa diṭṭheva [PTS Page 193] [\q 193/] dhamme cattāro assāsā adhigatā honti.
 
Sace kho pana atthi paro loko, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, ṭhānama'haṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī'ti, ayamassa paṭhamo assāso adhigato hoti.
 
Sace kho pana natthi paro loko, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, idā'haṃ diṭṭhe'va dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhaṃ attānaṃ pariharāmī'ti dutiyo assāso adhigato hoti.
 
Sace kho pana karoto kariyyati pāpaṃ, na kho panāhaṃ kassaci pāpaṃ cetemi, akarontaṃ kho pana maṃ pāpaṃ kammaṃ kuto dukkhaṃ phusissatī'ti ayamassa tatiyo assāso adhigato hoti.
 
Sace kho pana karoto na kariyyati pāpaṃ, idāhaṃ ubhayene'va visuddhaṃ attānaṃ samanupassāmī'ti ayamassa catuttho assāso adhigato hoti.
 
Sa kho so bhante ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontīti.
 
Abhikkantaṃ bhante, abhikkantaṃ bhante, gotama, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate'ti.
 
3. 2. 2. 6.
16. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā nandako sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sāḷho ca migāranattā rohaṇo ca pekhuniyanattā yenāyasmā nandako tenupaṅkamitvā āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho sāḷhaṃ migāranattāraṃ āyasmā nandako etadavoca:
 
[BJT Page 346] [\x 346/]
 
Etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe [PTS Page 194] [\q 194/] sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī'ti. Atha tumhe sāḷhā pajaheyyātha.
 
Taṃ kiṃ maññatha sāḷhā atthi lobho'ti? Evaṃ bhante, abhijjhā'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi.
 
Luddho kho ayaṃ sāḷhā abhijjhālū pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti yaṃ sa hoti dīgharattā ahitāya dukkhāyā'ti? Evaṃ bhante.
 
Taṃ kimmaññatha sāḷhā atthi doso'ti? Evaṃ bhante. Byāpādo'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi.
 
Duṭṭho kho ayaṃ sāḷhā byāpannacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti, evambhante.
 
Taṃ kimmaññatha sāḷhā atthi moho'ti? Evambhante. Avijjā'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi.
 
Mūḷho kho ayaṃ sāḷhā avijjāgato pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā'ti. Evambhante.
 
Taṃ kiṃ maññatha sāḷhā, ime dhammā kusalā vā akusalā vā'ti? Akusalā bhante. Sāvajjā vā anavajjā vā'ti? Sāvajjā bhante. Viññūgarahitā vā viññuppasatthā vā'ti? Viññūgarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā kathaṃ vā he'ttha hotī'ti [PTS Page 195] [\q 195/] Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti; evaṃ no he'ttha hotī'ti.
 
[BJT Page 348] [\x 348/]
 
Iti kho sāḷhā yantaṃ avocumha: etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī'ti. Atha tumhe sāḷhā pajaheyyāthā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
Etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī'ti. Atha tumhe sāḷhā upasampajja vihareyyātha.
 
Taṃ kiṃ maññatha sāḷhā atthi alobhoti? Evambhante. Anabhijjhā'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi.
 
Aluddho kho ayaṃ sāḷhā anabhijjhālū neva pāṇaṃ hanti, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti? Evambhante.
 
Taṃ kiṃ maññatha sāḷhā atthi adosoti? Evambhante. Abyāpādo'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi.
 
Aduṭṭho kho ayaṃ sāḷhā abyāpannacitto neva pāṇaṃ hanti, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti? Evambhante.
 
Taṃ kimmaññatha sāḷhā atthi amohoti? Evambhante. Vijjā'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi.
 
Amūḷho [PTS Page 196] [\q 196/] kho ayaṃ sāḷhā vijjāgato neva pāṇaṃ hanti, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti? Evambhante.
 
[BJT Page 350] [\x 350/]
 
Taṃ kiṃ maññatha sāḷhā, ime dhammā kusalā vā akusalā vā'ti? Kusalā bhante. Sāvajjā vā anavajjā vā'ti? Anavajjā bhante. Viññūgarahitā vā viññuppasatthā vā'ti? Viññuppasatthā bhante.
 
Samattā samādinnā hitāya sukhāya saṃvattanti, no vā kathaṃ vā hettha hotī'ti ? Samattā bhante samādinnā hitāya sukhāya saṃvattanti; evaṃ no hettha hotī'ti.
 
Iti kho sāḷhā yaṃ taṃ avocumha: etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā anavajjā, ime dhammā viññūppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti. Atha tumhe sāḷhā upasampajja vihareyyāthā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Sa kho so sāḷhā ariyasāvako evaṃ vigatābhijjho vigatābyāpādo asammūḷho asampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇā sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ - tathā tatiyaṃ -tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
 
So evaṃ pajānāti, atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇanti.
Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi [PTS Page 197] [\q 197/] cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
 
So evaṃ pajānāti. Ahu pubbe lobho, tadahu akusalaṃ so etarahi natthi, iccetaṃ kusalaṃ. Ahu pubbe doso tadahu akusalaṃ so etarahi natthi iccetaṃ kusalaṃ. Ahu pubbe moho, tadahu akusalaṃ. So etarahi natthi, iccetaṃ kusalanti.
 
Iti so diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatī'ti.
 
[BJT Page 352] [\x 352/]
 
3. 2. 2. 7.
17. Tīṇimāni bhikkhave kathāvatthūni. Katamāni tīṇi: atītaṃ vā bhikkhave addhānaṃ ārabbha kathaṃ katheyya evaṃ ahosi atītamaddhānanti, anāgataṃ vā bhikkhave addhānaṃ ārabbha kathaṃ katheyya evaṃ bhavissati anāgatamaddhānanti, etarahi vā bhikkhave paccuppannaṃ ārabbha kathaṃ katheyya evaṃ etarahi paccuppannanti.
 
Kathāsampayogena bhikkhave puggalo veditabbo, yadi vā kaccho yadi vā akaccho'ti. Sacā'yaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ekaṃsavyākaraṇīyaṃ pañhaṃ na ekaṃsena vyākaroti, vibhajja vyākaraṇīyaṃ pañhaṃ na vibhajja vyākaroti, paṭipucchā vyākaraṇīyaṃ pañhaṃ na paṭipucchā vyākaroti, ṭhapanīyaṃ pañhaṃ na ṭhapeti, evaṃ santāyaṃ bhikkhave puggalo akaccho hoti.
 
Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ekaṃsavyākaraṇīyaṃ pañhaṃ ekaṃsena vyākaroti, vibhajja vyākaraṇīyaṃ pañhaṃ vibhajja vyākaroti, paṭipucchā vyākaraṇīyaṃ pañhaṃ paṭipucchā vyākaroti, ṭhapanīyaṃ pañhaṃ ṭhapeti, evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.
 
Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho, yadi vā akaccho'ti. Sacā'yaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne na saṇṭhāti, parikappe na saṇṭhāti, aññavāde [PTS Page 198] [\q 198/] na saṇṭhāti, paṭipadāya na saṇṭhāti, evaṃ santāyaṃ bhikkhave puggalo akaccho hoti.
 
Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne saṇṭhāti, parikappe saṇṭhāti, aññavāde saṇṭhāti, paṭipadāya saṇṭhāti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.
 
Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, evaṃ santāyaṃ bhikkhave puggalo akaccho hoti.
 
Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno nāññenāññaṃ paṭicarati. Na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.
 
[BJT Page 354] [\x 354/]
 
Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho, yadi vā akacchoti.
 
Sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno abhiharati, abhimaddati, anupajagghati, khalitaṃ gaṇhāti. Evaṃ santāyaṃ bhikkhave puggalo akaccho hoti.
 
Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno na abhiharati, na abhimaddati, na anupajagghati, na khalitaṃ gaṇhāti. Evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.
 
Kathāsampayogena bhikkhave puggalo veditabbo yadi vā saupaniso yadi vā anupaniso'ti.
 
Anohitasoto bhikkhave anupaniso hoti. Ohitasoto saupaniso hoti. So saupaniso samāno abhijānāti ekaṃ dhammaṃ, parijānāti ekaṃ dhammaṃ, pajahati ekaṃ dhammaṃ, sacchikaroti ekaṃ dhammaṃ. So abhijānanto ekaṃ dhammaṃ, parijānanto ekaṃ dhammaṃ, pajahanto ekaṃ dhammaṃ, sacchikaronto ekaṃ dhammaṃ, sammāvimuttiṃ phusati.
 
Etadatthā bhikkhave kathā, etadatthā mantanā, etadatthā upanisā, etadatthaṃ sotāvadhānaṃ yadidaṃ anupādā cittassa vimokkho'ti.
[PTS Page 199] [\q 199/]
 
23. Ye viruddhā sallapanti viniviṭṭhā samussitā,
Anariyaguṇamāsajja aññamañña287 vivaresino.
 
24. Dubbhāsitaṃ vikkhalitaṃ sampamohaṃ parājayaṃ,
Aññamaññassābhinandanti288 tadariyo kathanācare.
 
25. Sace cassa kathākāmo kālamaññāya paṇḍito,
Dhammaṭṭhapaṭisaṃyuttā yā ariyācaritā289 kathā.
 
26. Taṃ kathaṃ kathaye dhīro aviruddho anussito,
Anupādinnena290 manasā apalāso asāhaso.
 
27. Anusuyyāyamāno291 so sammadaññāya bhāsati,
Subhāsitaṃ anumodeyya dubbhaṭṭhenāvasādaye.
 
28. Upārambhaṃ na sikkheyya khalitañca na gāhaye,
Nābhihare nābhimadde na vācaṃ payutaṃ bhaṇe.
[BJT Page 356] [\x 356/]
 
29. Aññātatthaṃ pasādatthaṃ sataṃ ve hoti mantanā,
Evaṃ kho ariyā mantenti esā ariyāna mantanā,
Etadaññāya medhāvī na samusseyya mantaye'ti.
 
3. 2. 2. 8.
18. Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: tayo, me āvuso dhammā: katame tayo: rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaṃ āvuso tiṇṇaṃ dhammānaṃ ko viseso, ko adhippāyo, kiṃ nānākaraṇanti? Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthā'ti?
 
Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantī'ti.
 
Tena hi bhikkhave suṇātha sādhukaṃ manasi karotha bhāsissāmī'ti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ, tayo me āvuso dhammā: katame tayo: rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaṃ āvuso [PTS Page 200] [\q 200/] tiṇṇaṃ dhammānaṃ ko viseso, ko adhippāyo, kinnānākaraṇanti? Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: rāgo kho āvuso appasāvajjo dandhavirāgī, doso mahāsāvajjo khippavirāgī, moho mahāsāvajjo dandhavirāgī'ti.
 
Ko panāvuso hetu ko paccayo. Yena anuppanno vā rāgo uppajjati, uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatī'ti? Subhanimittantissa vacanīyaṃ.
 
Tassa subhanimittaṃ ayoniso manasikaroto anuppanno ceva rāgo uppajjati. Uppanno ca rāgo bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho āvuso hetu, ayaṃ paccayo, yena anuppanno vā rāgo uppajjati, uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatī'ti.
 
Ko panāvuso hetu ko paccayo, yena anuppanno vā doso uppajjati, uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī'ti? Paṭighanimittantissa vacanīyaṃ.
 
Tassa paṭighanimittaṃ ayoniso manasikaroto anuppanno ceva doso uppajjati, uppanno ca doso bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho āvuso hetu, ayaṃ paccayo, yena anuppanno vā doso uppajjati, uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī'ti.
 
[BJT Page 358] [\x 358/]
 
Ko panāvuso hetu, ko paccayo, yena anuppanno vā moho uppajjati, uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatī'ti? Ayoniso manasikārotissa vacanīyaṃ.
 
Tassa ayoniso manasikaroto anuppanno ceva moho uppajjati, uppanno ca moho bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho āvuso hetu ayaṃ paccayo
Yena anuppanno vā moho uppajjati, uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatī'ti.
 
Ko panāvuso hetu, ko paccayo, yena anuppanno vā rāgo nuppajjati, uppanno vā rāgo pahiyyatī'ti? Asubhanimittantissa vacanīyaṃ.
 
Tassa asubhanimittaṃ yoniso manasikaroto anuppanno ceva rāgo nuppajjati, uppanno [PTS Page 201] [\q 201/] ca rāgo pahiyyati. Ayaṃ kho āvuso hetu ayaṃ paccayo. Yena anuppanno vā292 rāgo nuppajjati, uppanno vā rāgo pahiyyatī'ti.
 
Ko panāvuso hetu, ko paccayo, yena anuppanno vā doso nuppajjati, uppanno vā doso pahiyyatī'ti? Mettā cetovimuttītissa vacanīyaṃ.
 
Tassa mettaṃ cetovimuttiṃ yoniso manasikaroto anuppanno ceva doso nuppajjati, uppanno ca293 doso pahiyyati. Ayaṃ kho āvuso hetu ayaṃ paccayo. Yena anuppanno vā294 doso nuppajjati. Uppanno vā295 doso pahiyyatī'ti.
 
Ko panāvuso hetu, ko paccayo, yena anuppanno vā moho nuppajjati, uppanno vā296 moho pahiyyatī'ti. Yoniso manasikārotissa vacanīyaṃ.
 
Tassa yoniso manasikaroto anuppanno ceva moho nuppajjati, uppanno ca moho pahiyyati. Ayaṃ kho āvuso hetu, ayaṃ paccayo. Yena anuppanno vā moho nuppajjati, uppanno vā moho pahiyyatī'ti.
 
3. 2. 2. 9.
19. Tīṇimāni bhikkhave akusalamūlāni. Katamāni tīṇi: lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ.
 
Yadapi bhikkhave lobho, tadapi akusalaṃ.297 Yadapi luddho abhisaṅkharoti. Kāyena vācā298 manasā. Tadapi akusalaṃ. Yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati299, vadhena vā bandhanena vā jātiyā vā garahāya vā pabbājanāya vā "balavamhi balattho itipi"300 tadapi akusalaṃ. Itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti.
 
[BJT Page 360] [\x 360/]
 
Yadapi bhikkhave doso, tadapi akusalaṃ..301 Yadapi duṭṭho abhisaṅkaroti kāyena vācā302 manasā. Tadapi akusalaṃ. Yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati303, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā. "Balavamhi [PTS Page 202] [\q 202/] balattho iti'pi". Tadapi akusalaṃ. Itissa, me dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti.
 
Yadapi bhikkhave moho, tadapi akusalaṃ. Yadapi mūḷho abhisaṅkhāroti kāyena vācā manasā. Tadapi akusalaṃ. Yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho iti'pi". Tadapi akusalaṃ. Itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. Evarūpo cāyaṃ bhikkhave puggalo vuccati: akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipī'ti.
 
Kasmā cā'yaṃ bhikkhave evarūpo puggalo vuccati: akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipī'ti? Tathā ha'yaṃ bhikkhave puggalo parassa asatādukkhaṃ upadahati3, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho iti'pi" bhūtena kho pana vuccamāno avajānāti no paṭijānāti, abhūtena vuccamāno na ātappaṃ karoti, tassa nibbeṭhanāya: itipetaṃ atacchaṃ itipetaṃ abhūtanti. Tasmā evarūpo puggalo vuccati akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipi.
 
Evarūpo bhikkhave puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā.
 
Dosajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā.
 
Mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā.
 
[BJT Page 362] [\x 362/]
 
Seyyathā'pi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṃ āpajjati, vyasanaṃ āpajjati, anayavyasanaṃ āpajjati; evameva kho bhikkhave evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṃ viharati, savighātaṃ savupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Dosajehi pāpakehi akusalehi [PTS Page 203] [\q 203/] dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ samupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Imāni kho bhikkhave tīṇi akusalamūlānī'ti.
 
Tīṇimāni bhikkhave kusalamūlāni. Katamāni tīṇi: alobho kusalamūlaṃ. Adoso kusalamūlaṃ. Amoho kusalamūlaṃ.
Yadapi bhikkhave alobho, tadapi kusalaṃ.304 Yadapi aluddho abhisaṃkharoti kāyena vācā305 manasā, tadapi kusaṃ. Yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati306, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṃ. Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti.
 
Yadapi bhikkhave adoso, tadapi kusalaṃ307. Yadapi aduṭṭho abhisaṃkharoti kāyena vācā308 manasā, tadapi kusalaṃ. Yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati309, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṃ. Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti.
 
Yadapi bhikkhave amoho, tadapi kusalaṃ310. Yadapi amūḷho abhisaṃkharoti kāyena vācā311 manasā, tadapi kusalaṃ. Yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati312, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṃ. Itissame amohajā [PTS Page 204] [\q 204/] amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. Evarūpo cāyaṃ bhikkhave puggalo vuccati, kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi.
4. Anabhāvaṃkatā-machasaṃ [footnote missing]
 
[BJT Page 364] [\x 364/]
 
Kasmā cā'yaṃ bhikkhave evarūpo puggalo vuccati, kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi. Tathāhayaṃ bhikkhave puggalo na parassa asatā dukkhaṃ upadahati313, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho? Iti'pi. Bhūtena kho na vuccamāno paṭijānāti no avajānāti. Abhūtena vuccamāno ātappaṃ karoti tassa nibbeṭhanāya: itipetaṃ atacchaṃ itipetaṃ abhūtanti. Tasmā evarūpo puggalo vuccati kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi.
 
Evarūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā314 āyatiṃ anuppādadhammā diṭṭhe'va dhamme sukhaṃ viharati, avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭhe'va dhamme parinibbāyati.
 
Dosajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā315 āyatiṃ anuppādadhammā diṭṭhe'va dhamme sukhaṃ viharati, avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭhe'va dhamme parinibbāyati.
 
Mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā316 āyatiṃ anuppādadhammā diṭṭhe'va dhamme sukhaṃ viharati, avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭhe'va dhamme parinibbāyati.
 
Seyyathā'pi bhikkhave sālo vā dhavo vā phandano vā, tīhi māluvālatāhi uddhasto pariyonaddho. Atha puriso āgaccheyya kuddālapiṭakaṃ317 ādāya. So taṃ māluvālataṃ mūle chindeyya mūle chetvā paḷikhaṇeyya. Paḷikhaṇitvā mūlāni uddhareyya antamaso usīranālamattāni'pi.318 So taṃ māluvālataṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā daheyya,319 agginā dahitvā [PTS Page 205] [\q 205/] masiṃ kareyya, masiṃ karitvā mahāvāte vā opuṇeyya,320 nadiyā vā sīghasotāya pavāheyya. Evamassu tā321 bhikkhave māluvālatā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Evameva kho bhikkhave evarūpassa puggalassa lobhajā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, diṭṭhe'va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, diṭṭhe'va dhamme parinibbāyati. Dosajā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, diṭṭhe'va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, diṭṭhe'va dhamme parinibbāyati. Mohajā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, diṭṭhe'va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, diṭṭheva dhamme parinibbāyati. Imāni kho bhikkhave tīṇi kusalamūlānī'ti.
[BJT Page 366] [\x 366/]
 
3. 2. 2. 10
20. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:
 
Handa kuto nu tvaṃ visākhe āgacchasi divā divassā'ti?
 
Uposathā'haṃ bhante ajja upavasāmī'ti.
 
Tayo kho me visākhe uposathā, katame tayo? Gopālakūposatho nigaṇṭhuposatho ariyūposatho.
 
Kathañca visākhe gopālakūposatho hoti: seyyathā'pi visākhe gopālako sāyanhasamayaṃ322 sāmikānaṃ gāvo nīyātetvā iti paṭisaṃcikkhati: ajja kho gāvo amukasmiñca amukasmiñca padese cariṃsu, amukasmiñca amukasmiñca padese pānīyāni apaṃsu, svedāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī'ti. Evameva kho visākhe idhekacco uposathiko iti paṭisaṃcikkhati: ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ. Idañcidañca bhojanīyaṃ bhuñjiṃ. [PTS Page 206] [\q 206/] svedānā'haṃ idañcidañca khādanīyaṃ khādissāmi, idañcidañca bhojanīyaṃ bhuñjissāmī'ti. So tena lobhena abhijjhāsahagatena cetasā divasaṃ atināmeti. Evaṃ kho visākhe gopālakūposatho hoti. Evaṃ upavuttho kho visākhe gopālakūposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.
 
Kathañca visākhe nigaṇṭhuposatho hoti: atthi visākhe nigaṇṭhā nāma samaṇajātikā. Te sāvakaṃ evaṃ samādapenti: ehi tvaṃ ambho purisa, ye puratthimāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi, ye pacchimāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi: ye uttarāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi, ye dakkhiṇāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhī'ti. Iti ekaccānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti, ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti. Te tadahuposathe sāvakaṃ evaṃ samādapenti: ehi tvaṃ ambho purisa sabbacelāni nikkhipitvā evaṃ vadehi: nāhaṃ kvacana323 kassaci kiñcanattasmiṃ324. Na ca mama kvacana katthaci kiñcanatā'tthī'ti325 .
 
[BJT Page 368] [\x 368/]
 
Jānanti kho pana'ssa mātāpitaro: ayaṃ amhākaṃ putto'ti so'pi jānāti, ime mayhaṃ mātāpitaro'ti. Jānāti kho pana'ssa puttadāro ayaṃ amhākaṃ bhattā'ti. So'pi jānāti ayaṃ mayhaṃ puttadāro'ti. Jānanti kho pana'ssa dāsakammakaraporisā ayaṃ amhākaṃ ayyo'ti. So'pi jānāti ime mayhaṃ dāsakammakaraporisā'ti. Iti yasmiṃ samaye sacce samādapetabbā musāvāde tasmiṃ samaye samādapenti idamassa musāvādasmiṃ vadāmi. So tassā rattiyā accayena te bhoge adinnaññeva paribhuñjati. Idamassa adinnādānasmiṃ vadāmi. Evaṃ kho visākhe nigaṇṭhuposatho hoti. Evaṃ upavuttho kho visākhe nigaṇṭhuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.
 
Kathañca visākhe ariyūposatho hoti: [PTS Page 207] [\q 207/] upakkiliṭṭhassa visākhe cittassa uppakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa uppakkamena pariyodapanā hoti. Idha visākhe ariyasāvako tathāgataṃ anussarati: iti'pi so bhagavā arahaṃ sammāmbuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
 
Tassa tathāgataṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Seyyathā'pi visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.
 
Kathañca visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako tathāgataṃ anussarati. Iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
 
Tassa tathāgataṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako brahmuposathaṃ upavasati. Brahmunā saddhiṃ saṃvasati. Brahmaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
[BJT Page 370] [\x 370/]
 
Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako dhammaṃ anussarati: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko326 paccattaṃ veditabbo viññūhī'ti.
 
Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te [PTS Page 208] [\q 208/] pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.
 
Kathañca visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti: sottiñca paṭicca cuṇṇañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.
 
Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako dhammaṃ anussarati: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko327 paccattaṃ veditabbo viññūhī'ti. Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako dhammūposathaṃ upavasati. Dhammena saddhiṃ saṃvasati dhammaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako saṅghaṃ anussarati: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.
 
Tassa saṅghaṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā. Te pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.
 
[BJT Page: 372 [\x 372/] ]
 
Kathañca visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti: [PTS Page 209] [\q 209/] usumañca paṭicca khārañca paṭicca gomayañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako saṅghaṃ anussarati: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako saṅghuposathaṃ upavasati, saṅghena saddhiṃ saṃvasati. Saṅghaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, māmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.
 
Kathañca visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti: telañca paṭicca chārikañca paṭicca vālaṇḍukañca paṭicca328 purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. [PTS Page 210] [\q 210/] idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako sīlūposathaṃ upavasati, sīlena saddhiṃ saṃvasati, sīlaṃ cassa ārabbha cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā, te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
[BJT Page 374] [\x 374/]
 
Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako devatā anussarati, santi devatā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmāṇaratino santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ, yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā. Mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpena paññāya samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjati. Tassa attano ca tāsaṃ ca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti.
 
Seyyathā'pi visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Kathaṃ ca visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Ukkañca paṭicca loṇañca paṭicca gerukañca paṭicca nālisaṇḍāsañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
[PTS Page 211] [\q 211/]
 
Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako devatā anussarati: santi devatā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmāṇaratino santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ, yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpena paññāya samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjati. Tassa attano ca tāsaṃ ca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako devatuposathaṃ upavasati. Devatāhi saddhiṃ saṃvasati, devatā cassa ārabbha cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
 
1. Piviṃsu - machasaṃ- amusamiñca-[PTS.] [no footnote]
 
[BJT Page 376] [\x 376/]
 
Sa kho so visākhe ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.
 
Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavisasati.
 
Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī viratā methunā gāmadhammā. Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī virato methunā gāmadhammā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.
 
[PTS Page 212] [\q 212/]
 
Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa. Ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati.
 
Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajja pamādaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati.
 
Yāvajīvaṃ arahanto ekabhattikā rattuparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattuparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.
 
Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.
 
1. Imināpi -machasaṃ 2. Anācārī-machasaṃ [footnote missing]
 
[BJT Page 378] [\x 378/]
 
Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti. Mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi. Mañcake vā tiṇasanthārake vā imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati. Evaṃ kho visākhe ariyūposatho hoti.
 
Evaṃ upavuttho kho visākhe ariyūposatho mahapphalo hoti. Mahānisaṃso mahājutiko mahāvipphāro. Kīva mahapphalo hoti. Kīva mahānisaṃso kīva mahājutiko kīva mahāvipphāro.
 
Seyyathā'pi visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ329 issariyādhipaccaṃ rajjaṃ [PTS Page 213] [\q 213/] kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etassa kalaṃ nāgghati330 soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni visākhe mānusakāni paññāsa vassāni, cātummahārājikānaṃ devānaṃ eso eko rattindivo331. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni332 cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yaṃ visākhe mānusakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni visākhe mānusakāni dve vassasatāni, yāmānaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe [PTS Page 214] [\q 214/] sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
[BJT Page 380] [\x 380/]
 
Yāni visākhe mānusakāni cattāri vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni visākhe mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni visākhe mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
30. Pāṇaṃ na hāne333 na ca dinnamādiye
Musā na bhāse na ca majjapo siyā,
[PTS Page 215] [\q 215/]
Abrahmacariyā virameyya methunā
Rattiṃ na bhuñjeyya vikālabhojanaṃ.
 
31. Mālaṃ na dhāre na ca gandhamācare
Mañce chamāyaṃ va sayetha santhate,
Etaṃ hi aṭṭhaṅgikamāhu'posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.
 
32. Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā,
Tamonudā te pana antalikkhagā
Nabhe pabhāsenti disā virocanā.
 
33. Etasmiṃ yaṃ vijjati antare dhanaṃ
Muttā maṇi veeriyañca bhaddakaṃ,
Siṅgīsuvaṇṇaṃ athavā'pi kañcanaṃ
Yaṃ jātarūpaṃ haṭakanti vuccati.
 
34. Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ,
Candappabhā tāragaṇā va sabbe.
 
35. Tasmā hi nārī ca naro ca sīlavā
Aṭṭhaṅgupetaṃ upavassu'posathaṃ,
Puññāni katvāna sukhudrayāni
Aninditā saggamupenti ṭhānanti.
334*
Mahāvaggo dutiyo
 
[BJT Page 382] [\x 382/]