1. 20. 1
Samādhisuttaṃ
 
249. Tisso imā bhikkhave vedanā, katamā tisso,* sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanāti.
 
Samāhito sampajāno sato buddhassa sāvako
Vedanā ca pajānāti vedanānañca sambhavaṃ
Yattha cetā nirujjhanti maggañca khayagāminaṃ
Vedanānaṃ khayā bhikkhu nicchāto parinibbuto ti.
 
1. 20. 2
Sukhasuttaṃ
 
250. Tisso imā bhikkhave vedanā, katamā tisso; sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā; imā kho bhikkhave tisso vedanāti.
 
[PTS Page 205] [\q 205/] sukhaṃ vā yadi vā dukkhaṃ adukkhamasukhaṃ saha
Ajjhattañca bahiddhā ca yaṃ kiñci atthi veditaṃ
Etaṃ dukkhanti ñatvāna mosadhammaṃ palokitaṃ-1.
Phussa phussa vayampassaṃ-2. Evaṃ tattha virajjatī ti.
 
1. 20. 3
Pahānasuttaṃ
 
251. Tisso imā bhikkhave vedanā. Katamā tisso, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhāya bhikkhave vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya, vedanāya avijjānusayo pahātabbo. Yato kho bhikkhave bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaṃ vuccati bhikkhave bhikkhu-3. Pahīnarāgānusayo-4 acchecchi taṇhaṃ, vāvattayī-5. Saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti.
1. Palokina - machasaṃ, aṭṭhakathā
2. Vayaṃ phussaṃ - syā, aṭṭhakathā
Phassaṃ - sī 1, 2
3. Bhikkhuno - sī 1, 2
4. Niranusayo sammaddaso - machasaṃ
Nirāgānusayo - syā
5. Vivattayī - syā.
 
[BJT Page 392] [\x 392/]
 
Sukhaṃ vediyamānassa vedanaṃ appajānato
So rāgānusayo hoti anissaraṇadassino.
 
Dukkhaṃ vediyamānassa vedanaṃ appajānato
Paṭighānusayo hoti anissaraṇadassino.
 
Adukkhamasukhaṃ santaṃ bhuripaññena desitaṃ
Taṃ cāpi abhinandanto-1. Neva dukkhā pamuccati.
 
[PTS Page 206] [\q 206/] yato vā-2. Bhikkhu ātāpī sampajaññaṃ na riñcati
Tato so vedanā sabbā parijānāti paṇḍito.
 
1. 20. 4
Pātālasuttaṃ
 
252. Assutavā bhikkhave puthujjano evaṃ vācaṃ bhāsati: 'atthi mahāsamudde pātālo' ti. Taṃ kho panetaṃ bhikkhave assutavā puthujjano asantaṃ avijjamānaṃ evaṃ vācaṃ bhāsati: 'atthi mahā samudde pātālo'ti. Sārīrikānaṃ kho etaṃ bhikkhave dukkhānaṃ vedanānaṃ adhivacanaṃ yadidaṃ pātāloti. Assutavā bhikkhave puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ-4. Kandati. Sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave assutavā puthujjano pātāle na paccuṭṭhāsi, gādhañca nājajhagā. Sutavā bhikkhave ariyasāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno na sovati na kilamati na paridevati na urattāḷiṃ-4. Kandati na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave sutavā ariyasāvako pātāle paccuṭṭhāsi, gādhañca ajjhagāti.
 
Yo etā nādhivāseti uppannā vedanā dukhā-5.
Sārīrikā pāṇaharā yāhi phuṭṭho pavedhati.
 
Akkandati parodati dubbalo appathāmako
Na so pātāle paccuṭṭhāsi atho gādhampi nājajhagā.
 
[PTS Page 207] [\q 207/]
Yo cetā adhivāseti uppannā vedanā dukhā-7.
Sārīrikā pāṇaharā yāhi phuṭṭho na vedhati
Sa ce pātāle paccuṭṭhāsi atho gādhampi ajjhagā ti.
 
-----------------------
1. Abhinandanti - sīmu 11
2. Yato vā kho - sī 1, 2
3. Saṃkhasaṃ nopeti - machasaṃ
Nupeti - syā
Na upeti - sī. Mu.
4. Urattāliṃ - sī 1. 2.
5. Dukkhā, - sīmu.
 
[BJT Page 394] [\x 394/]
1. 20. 5
Daṭṭhabbasuttaṃ
 
253. Tisso imā bhikkhave vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhā bhikkhave vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā.
 
Yato kho bhikkhave bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti, ayaṃ vuccati bhikkhave bhikkhu sammaddaso acchecchi taṇhaṃ, vāvattayī saññojanaṃ, sammāmānābhisamayā antamakāsi dukkhassāti.
 
Yo sukhaṃ dukkhato adda dukkhamaddakkhi sallato
Adukkhamasukhaṃ santaṃ addakkhī naṃ aniccato.
 
Sa ve sammaddaso bhikkhu parijānāti vedanā
So vedanā pariññāya diṭṭhadhamme anāsavo
Kāyassa bhedā dhammaṭṭho saṅkhaṃ nopeti vedaguti.
 
1. 20. 6
Sallasuttaṃ
254. Assutavā bhikkhave puthujjano sukhampi vedanāṃ vediyati, dukkhampi vedanaṃ vediyati, adukkhamasukhampi vedanaṃ vediyati, sutavā bhikkhave ariyasāvako sukhampi vedanaṃ [PTS Page 208] [\q 208/] vediyati, dukkhampi vedanaṃ vediyati, adukkhamasukhampi vedanaṃ vediyati, tatra bhikkhave ko viseso, ko adhippāyo, kiṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujannoti?
 
Bhagavamamūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavattaṃ yeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressantīti. Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
[BJT Page 396] [\x 396/]
 
Assutavā bhikkhave puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati so dve vedanā vediyati kāyikañca cetasikañca seyyathāpi bhikkhave purisaṃ sallena vijejhayyuṃ, tamena dutiyena sallena anuvedhaṃ vijjheyyuṃ, evaṃ hi so bhikkhave puriso dve sallena vedanā vediyetha.
Evameva kho bhikkhave assutavā puthujjano dukkhāya vedanāya phuṭṭho samāno socati. Kilamati, paridevati urattāḷiṃ kandati, sammohaṃ āpajjati, so dve vedanā vediyati kāyikañca cetasikañca. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā hoti. Tamenaṃ dukkhāya vedanāya paṭighavantaṃ yo dukkhāya vedanāya paṭighānusayo so anuseti, so dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ abhinandati. Taṃ kissa hetu, na bhikkhave pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ, tassa kāmasukhaṃ abhinandato yo sukhāya vedanāya rāgānusayo so anuseti. So tāsaṃ vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.
 
Tassa tāsaṃ vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo adukkhamasukhāya vedanāya avijjānusayo so anuseti. So sukhañce-1. Vedanaṃ vediyati saññatto naṃ vediyati, [PTS Page 209] [\q 209/] dukkhañce vedanaṃ vediyati saññatto naṃ vediyati, adukkhamasukhañce vedanaṃ vediyati saññatto naṃ vediyati, ayaṃ vuccati bhikkhave assutavā puthujjano saññatto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi saññutto dukkhasmāti vadāmi.
 
Sutavā ca kho bhikkhave ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati: so ekaṃ vedanaṃ vediyati kāyikaṃ, na cetasikaṃ. Seyyathāpi bhikkhave purisaṃ sallena vijejhayyuṃ, tamena dutiyena sallena anuvedaṃ na vijjheyyuṃ-2. Evaṃ hi so bhikkhave puriso ekaṃ-3. Sallena-3. Vedanaṃ vediyetha-4. Evameva kho bhikkhave sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati; so ekaṃ vedanaṃ vediyati kāyikaṃ, na cetasikaṃ. Tassāyeva kho pana dukkhāya vedanāya paṭighavā na hoti, tamenaṃ dukkhāya vedanāya apaṭighavantaṃ yo dukkhāya vedanāya paṭighānusayo so nānuseti; so dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ nābhinandati. Taṃ kissa hetu, pajānāti hi bhikkhave sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ.
 
-------------------------
1. Sukhaṃ - sī 2
2. Na anuvijjheyyuṃ - sī 1. 2.
Anurodhaṃ na vijjheyyuṃ - syā
3. Ekasallena - machasaṃ,
4. Vedayati - machasaṃ
 
[BJT Page 398] [\x 398/]
 
Tassa kāmasukhaṃ anabhinandato yo sukhāya vedanāya rāgānusayo so nānuseti. So tāsaṃ vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, tassa tāsaṃ vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo adukkhamasukhāya vedanāya avijjānusayo so nānuseti, so sukhañce vedanaṃ vediyati visaññutto naṃ vediyati, dukkhañce vedanaṃ [PTS Page 210] [\q 210/] vediyati visaññūtto naṃ vediyati, adukkhamasukhañce vedanaṃ vediyati visaññutto naṃ vediyati. Ayaṃ vuccati bhikkhave sutavā ariyasāvako visaññutto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, visaññutto dukkhasmāti vadāmi. Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjannoti.
 
Na-1 vedanaṃ vediyati sapaññaño-2.
Sukhampi dukkhampī bahussutopi
Ayañca dhīrassa puthujjanena
Mahā-3 viseso kusalassa hoti.
 
Saṅkhātadhammassa bahussutassa
Sampassato lokamimaṃ parañca
Iṭṭhassa dhammā na mathenti cittaṃ
Aniṭṭhato no paṭighātameti.
 
Tassānurodhā athavā virodhā
Vidhūpitā-4 atthagatā na santi
Padañca ñatvā virajaṃ asokaṃ
Sammā pajānāti bhavassa pāraguti.
1. 20. 7
Gelaññasuttaṃ
 
255. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū [PTS Page 211] [\q 211/] āmantesi: sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya, ayaṃ vo amhākaṃ anusāsanī.
 
Kathañca bhikkhave bhikkhu sato hoti: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ; citte cittānupassī viharati ātāpi sampajāno satimā vineyya loko abhijjhā domanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loko abhijjhā domanassaṃ; evaṃ kho bhikkhave bhikkhu sato hoti.
 
1. Na so - syā
2. Sappañño - sī 1. 2.
3. Ayaṃ - syā
4. Vidhamikā - syā
 
[BJT Page 400] [\x 400/]
 
Kathañca bhikkhave bhikkhu sampajāno hoti; idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammañjite pasārite sampajānakārī hoti, saṅgāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti; evaṃ kho bhikkhave bhikkhu sampajāno-1 hoti. Sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya, ayaṃ vo amhākaṃ anusāsanī.
 
Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā; so evaṃ pajānāti; uppannā kho myāyaṃ-2. Sukhā vedanā, sā ca kho paṭicca no apaṭicca, kiṃ paṭicca: imameva kāyaṃ paṭicca, ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī ti.
 
So kāye ca sukhāya ca vedanāya aniccānupassī viharati vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī [PTS Page 212] [\q 212/] viharati, tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato paṭinissaggānupassino viharato yo kāye ca sukhāya ca vedanāya rāgānusayo so pahīyati.
 
Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā; so evaṃ pajānāti; uppannā kho myāyaṃ-2. Dukkhā vedanā, sā ca kho paṭicca no apaṭicca, kiṃ paṭicca: imameva kāyaṃ paṭicca, ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī ti.
 
1. Sampajānakāri - machasaṃ syā
2. Me ayaṃ - sī 2, syā.
 
[BJT Page 402] [\x 402/]
So kāye ca dukkhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo kāye ca dukkhāya ca vedanāya paṭighānusayo so pahīyati.
 
Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā; so evaṃ pajānāti; uppannā kho myāyaṃ adukkhamasukhā vedanā, sā ca kho paṭicca no apaṭicca, kiṃ paṭicca: imameva kāyaṃ paṭicca, ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī ti.
So kāye ca adukkhamasukhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānupassino viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo so pahīyati.
[PTS Page 213] [\q 213/] so sukhañce vedanaṃ vediyati sā aniccāti pajānāti. Anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaṃ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; adukkhamasukhañce vedanaṃ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; so sukhañce vedanaṃ vediyati visaññutto naṃ vediyati dukkhañce vedanaṃ vediyati visaññutto naṃ vediyati, adukkhamasukhañceva vedanaṃ vediyati visaññutto naṃ vediyati; so kāya pariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti, jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti; kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.
 
Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, -1. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho bhikkhave bhikkhu kāyapariyantikaṃ vedanaṃ vediyamano kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti, jīvitapariyantikaṃ-2. Vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti, kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāti sītībhavissantīti pajānātī' ti.
 
1. Jhā peyya - sī 1. 2.
2. Jīvitassa pariyantikaṃ - sī 1.
 
[BJT Page 404] [\x 404/]
1. 20. 8
Dutiya gelaññasuttaṃ
 
256. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallāṇā-1. Vuṭṭhito yena gilānasālā tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi: sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya, ayaṃ vo amhākaṃ anusāsanī.
 
Kathañca bhikkhave bhikkhu sato hoti: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ; citte cittānupassī viharati ātāpi sampajāno satimā vineyya loko abhijjhā domanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loko abhijjhā domanassaṃ; evaṃ kho bhikkhave bhikkhu sato hoti.
 
[PTS Page 214] [\q 214/] kathañca bhikkhave bhikkhu sampajāno hoti; idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammañjite pasārite sampajānakārī hoti, saṅgāṭipattacīvaradhāraṇe sampajākārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti; evaṃ kho bhikkhave bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya, ayaṃ vo amhākaṃ anusāsanī.
 
Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā; so evaṃ pajānāti; uppannā kho myāyaṃ sukhā vedanā, sā ca kho paṭicca no apaṭicca, kiṃ paṭicca: imameva kāyaṃ paṭicca, ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī ti.
 
1. Paṭisallānā - sī 2.
 
[BJT Page 406] [\x 406/]
 
So phasse ca sukhāya ca vedanāya aniccānupassī viharati; vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca sukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato paṭinissaggānu passīno viharato yo phasse ca sukhāya ca vedanāya rāgānusayo so pahīyati.
 
Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā; so evaṃ pajānāti; uppannā kho myāyaṃ dukkhā vedanā, sā ca kho paṭicca no apaṭicca, kiṃ paṭicca: imameva phassaṃ paṭicca, ayaṃ kho pana phasso anicco saṅkhato paṭiccasamuppanno, aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ phassaṃ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī ti.
 
So phasse ca dukkhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca dukkhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo phasse ca dukkhāya ca vedanāya paṭighānusayo so pahīyati.
 
Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā; so evaṃ pajānāti; uppannā kho myāyaṃ adukkhamasukhā vedanā, sā ca kho paṭicca no apaṭicca, kiṃ paṭicca: imameva phassaṃ paṭicca, ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī ti.
 
[BJT Page 408] [\x 408/]
 
So phasse ca adukkhamasukhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca adukkhamasukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo phasse ca adukkhamasukhāya ca vedanāya avijjānusayo so pahīyati.
So sukhañce vedanaṃ vediyati sā aniccāti pajānāti. Anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaṃ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; adukkhamasukhañce vedanaṃ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; so sukhañce vedanaṃ vediyati visaññutto naṃ vediyati dukkhañce vedanaṃ vediyati visaññutto naṃ vediyati, adukkhamasukhañceva vedanaṃ vediyati visaññutto naṃ vediyati; so kāya pariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti, jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti; kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.
 
Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, -1. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho bhikkhave bhikkhu kāyapariyantikaṃ vedanaṃ vediyamano kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti, jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyāntikaṃ vedanaṃ vediyāmīti pajānāti, kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāti sītībhavissantīti pajānātī' ti.
 
1. 20. 9
Aniccasuttaṃ
 
257. Tisso imā bhikkhave vedanā aniccā saṅkhatā paṭicca samuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā katamā tisso; sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho bhikkhave tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti.
 
[BJT Page 410] [\x 410/]
 
1. 20. 10
Phassamūlakasuttaṃ
 
258. [PTS Page 215] [\q 215/] tisso imā bhikkhave vedanā phassajā phassamūlakā phassa nidānā phassapaccayā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati sukhā vedanā. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammati;
 
Dukkhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujajhati, sā vūpasammati. Adukkhamasukhavedanīyaṃ bhikkhave phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujajhati, sā vūpasammati.
 
Seyyathāpi bhikkhave dvinnaṃ kaṭṭhānaṃ saṅghaṭṭhanasamodhānā usmā jāyati tejo abhinibbattati, tesaṃ yeva kaṭṭhānaṃ nānā bhāvā vinikkhepā yā tajjā usmā sā nirujajhati, sā vūpasammati, -1. Evameva kho bhikkhave imā tisso vedanā phassajā phassamūlakā phassanidānā phassapaccayā tajjaṃ tajjaṃ phassaṃ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa phassassa nirodhā tajjā tajjā vedanā nirujajhantīti. -2.
 
[PTS Page 216] [\q 216/] sagāthāvaggo paṭhamo.
 
Tatruddānaṃ:
 
Samādhi sukha pahānena pātālaṃ daṭṭhabbena ca
Sallena ca gelaññehi anicca phassamūlakāti.
 
1. Vūpasamati - sayā
2. Tajajaṃ phassaṃ paṭicca tajjā vedanā upapajjati tajjassa phassassa nirodhā tajjā vedanā nirujajhati - machasaṃ, syaja.
 
[BJT Page 412] [\x 412/]