3. 1. 1
Daharasuttaṃ.
 
112. [PTS Page 068]. [\q 68/] ] Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho rājā pasenadī kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ 1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadī kosalo bhagavantaṃ etadavoca: bhavampi no gotamo anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānātī?Ti.
 
Yaṃ hi taṃ mahārāja sammā vadamāno vadeyya, anuttaraṃ sammāsambodhiṃ abhisambuddhoti, mamaṃ2 taṃ sammā vadamāno vadeyya. Ahaṃ hi mahārāja anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
 
Ye'pi te bho gotama samaṇabrāhamaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa. Seyyathīdaṃ:3 pūraṇo kassapo, makkhalī gosālo, nigaṇṭho nātaputto, sañjayo belaṭṭhaputto, 4 pakudho5 kaccāyano, ajito kesakambalo. Te'pi "mayā anuttaraṃ sammāsambodhiṃ abhisamabuddhāti paṭijānāthā"ti puṭṭhā samānā anuttaraṃ sammāsambodhiṃ abhisambuddhāti na paṭijānanti. Kiṃ pana bhavaṃ gotamo daharo ceva jātiyā navo ca pabbajjāyāti.
 
[PTS Page 069]. [\q 69/] ] Cattāro kho'me mahārāja daharāti na uññātabbā, daharāti na paribhotabbā. Katame cattāro?. Khattiyo kho mahārāja daharoti na uññātabbo, daharoti na paribhotabbo. Urago kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo. Aggi kho mahārāja daharoti na uññātabbo, daharoti na paribhotabbo. Bhikkhu kho mahārāja daharoti na uññātabbo, daharoti na paribhotabbā. Ime kho mahārāja cattāro daharāti na uññātabbā, daharāti na paribhotabbāti.
 
Idamavoca bhagavā, idaṃ vatvā6 sugato athāparaṃ etadavoca satthā:
 
Khattiyaṃ jātisampannaṃ abhijātaṃ yasassinaṃ,
Daharoti nāvajāneyya na naṃ paribhave naro.
 
1. Sāraṇīyaṃ-machasaṃ, 2 mameva-machasaṃ. 3. Seyyathīdaṃ - machasaṃ 4. Belaṭṭhi putto - sīmu. 1. 5. Kakudho - [pts 6.] Vatvāna -machasaṃ. [Pts. *]Abhisambuddhoti- sabbattha.
[BJT Page 132] [\x 132/]
 
Ṭhānaṃ hi so manussindo1 rajjaṃ laddhāna khattiyo
So kuddho rājadaṇḍena tasmiṃ pakkamate bhusaṃ,
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.
 
Gāme vā yadi vā, raññe yattha passe bhujaṅgamaṃ,
Daharoti nāvajāneyya na naṃ paribhave naro.
 
Uccāvacehi vaṇṇehi urago carati tejasī2
So āsajja ḍase3 bālaṃ naraṃ nāriñca ekadā,
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.
 
Pahūtabhakkhaṃ jālinaṃ4 pāvakaṃ kaṇhavattaniṃ,
Daharoti nāvamaññeyya na naṃ paribhave naro.
 
Laddhā hi so upādānaṃ mahā hutvāna pāvako,
So āsajja ḍase bālaṃ naraṃ nāriñca ekadā,
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.
 
Vanaṃ yadaggi ḍahati pāvako kaṇhavattanī,
Jāyanti tattha pārohā ahorattānamaccaye.
 
Yaṃ ca kho sīlasampanno bhikkhu ḍahati tejasā
Na tassa puttā pasavo dāyādā vindare dhanaṃ,
Anapaccā adāyādā tālāvatthu5 bhavanti te.
 
[PTS Page 070]. [\q 70/] ]
Tasmā hi paṇḍito poso sampassaṃ atthamattano
Bhujaṅgamaṃ pāvakañca khattiyañca yasassinaṃ
Bhikkhuṃ ca sīlasampannaṃ sammadeva samācareti.
 
Evaṃ vutte rājā pasenadī kosalo bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti. 6 Evamevaṃ7 bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
3. 1. 2.
Purisasuttaṃ
 
113. Sāvatthiyaṃ -
 
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: kati nu kho bhante purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti?
 
1. Manujindo - machasaṃ. 2. Tejasā. -Sīmu. 3. Ḍaṃse-machasaṃ, 4. Jalitaṃ-sī. 1, 2 5. Tālavatthu -syā. [Pts 6.] Dakkhantīti - machasaṃ. Syā. 7. Evameva -syā.
 
[BJT Page 134] [\x 134/]
 
Tayo kho mahārāja purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
 
Lobho doso ca moho ca purisaṃ pāpacetasaṃ,
Hiṃsanti attasambhūtā tavasāraṃva samphala1nti.
 
3. 1. 3.
Rājasuttaṃ.
 
114. Sāvatthiyaṃ-
 
[PTS Page 071]. [\q 71/] ] Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: atthi nu
Kho bhante jātassa aññatra jarāmaraṇā2ti?
 
Natthi kho mahārāja jātassa aññatra jarāmaraṇā. Yepi te mahārāja khattiyamahāsālā aḍḍhā3 mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te mahārāja brāhmaṇamahāsālā aḍḍhā mahaddhanā mahā bhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te mahārāja gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te mahārāja bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā. Tesampāyaṃ kāyo bhedanadhammo nikkhepanadhammoti.
 
Jīranti ve rāja rathā sucittā atho sarīrampi jaraṃ upeti,
Satañca dhammo na jaraṃ upeti santo have sabbhi pavedayanti.
 
3. 1. 4
Piyasuttaṃ
 
115. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idha mayhaṃ bhante, rahogatassa paṭisallīnassa4 evaṃ cetaso parivitakko udapādi: kesaṃ nu kho piyo attā, kesaṃ appiyo attāti.
 
1. Sapaphalanti-syā. 2. Jarāmaraṇaṃ-machasaṃ: 3. Addhā. -Machasaṃ. 4. Patisallīnassa-sīmu1.
[BJT Page 136] [\x 136/]
 
Tassa mayhaṃ bhante, etadahosi: ye ca kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti, tesaṃ appiyo attā, kiñcāpi te evaṃ vadeyyuṃ "piyo no attā"ti, atha kho tesaṃ appiyo attā. Taṃ kissa hetu: yaṃ hi appiyo [PTS Page 072]. [\q 72/] ] Appiyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ appiyo attā.
 
Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, tesaṃ piyo attā, kiñcāpi te evaṃ vadeyyuṃ "appiyo no attāti" atha kho tesaṃ piyo attā. Taṃ kissa hetu: yaṃ hi piyo piyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ piyo attā,
 
Evametaṃ mahārāja, evametaṃ mahārāja, ye hi keci mahārāja, kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti, tesaṃ appiyo attā. Kiñcāpi te evaṃ vadeyyuṃ, "piyo no attā"ti. Atha kho tesaṃ appiyo attā. Taṃ kissa hetu: yaṃ hi mahārāja, appiyo appiyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ appiyo attā.
 
Ye ca kho keci mahārāja, kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, tesaṃ piyo attā. Kiñcāpi te evaṃ cadeyyuṃ "appiyo no attāti", atha kho tesaṃ piyo attā. Taṃ kissa hetu: yaṃ hi mahārāja, piyo piyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ piyo attāti.
Attānaṃ ce piyaṃ jaññā na naṃ pāpena saṃyuje,
Na hi taṃ sulabhaṃ hoti sukhaṃ dukkata1 kārinā.
 
Antakenādhipannassa jahato mānusaṃ bhavaṃ,
Kiṃ hi tassa sakaṃ hoti kiñca ādāya gacchati,
Kiñcassa anugaṃ hoti chāyāva anapāyinī?2.
 
Ubho puññañca pāpaññaca yaṃ macco kurute idha,
Taṃ hi tassa sakaṃ hoti tañca3 ādāya gacchati,
Taṃ cassa4 anugaṃ hoti chāyāva anapāyinī.
 
Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
3. 1. 5
Attarakkhitasuttaṃ
 
116. Sāvatthiyaṃ:-
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: "idha mayhaṃ bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: kesaṃ nu kho rakkhito attā, kesaṃ arakkhito attā"ti.
 
1. Dukkaṭa-machasaṃ-syā. 2. Anupāyinī-syā 3. Taṃca - machasaṃ 4. Cassa-machasaṃ
 
[BJT Page 138] [\x 138/]
 
Tassa mayhaṃ bhante, etadahosi: ye kho1 keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti, tesaṃ arakkhito attā. Kiñcāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo [PTS Page 073]. [\q 73/] ] Vā rakkheyya, atha kho tesaṃ arakkhito attā. Taṃ kissa hetu: bāhirā hesā rakkhā, nesā rakkhā ajjhattikā. Tasmā tesaṃ arakkhito attā. Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, tesaṃ rakkhito attā, kiñcāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya, atha kho tesaṃ rakkhito attā. Taṃ kissa hetu: ajjhattikā hesā rakkhā, nesā rakkhā bāhirā. Tasmā tesaṃ rakkhito attāti.
 
Evametaṃ mahārāja, evametaṃ mahārāja, ye hi keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti, tesaṃ arakkhito attā. Kiñcāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo vā rakkheyya, atha kho tesaṃ arakkhito attā. Taṃ kissa hetu:bāhirā hesā mahārāja rakkhā, nesā rakkhā ajjhattikā. Tasmā tesaṃ arakkhito attā. Ye ca kho keci mahārāja kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, tesaṃ rakkhito attā, kiññāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya, atha kho tesaṃ rakkhito attā. Taṃ kissa hetu: ajjhattikā hesā mahārāja, rakkhā, nesā rakkhā bāhirā. Tasmā tesaṃ rakkhito attāti.
 
Kāyena saṃvaro sādhu sādhu vācāya saṃvaro,
Manasā saṃvaro sādhu sādhu sabbattha saṃvaro,
Sabbattha saṃvuto lajjī rakkhitoti pavuccatīti.
 
3. 1. 6.
 
Appakāsuttaṃ.
 
117. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idha mayhaṃ bhante rahogatassa paṭisallītassa evaṃ cetaso parivitakko udapādi: " appakā te sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṃ āpajjanti, na ca sattesu vippaṭipajjanti. Atha kho eteva bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti [PTS Page 074]. [\q 74/] ] Ca, kāmesu ca gedhaṃ āpajjanti, sattesu ca vippaṭipajjantī"ti.
 
1. Yeca kho - syā.
 
[BJT Page 140] [\x 140/]
 
Evametaṃ mahārāja, evametaṃ mahārāja, appakā te mahārāja sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṃ āpajjanti, na ca sattesu vippaṭipajjanti. Atha kho eteva bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti ca, kāmesu ca gedhaṃ āpajjanti, sattesu ca vippaṭipajjantīti.
 
Sārattā kāmabhogesu giddhā kāmesu mucchitā,
Atisāraṃ na bujjhanti migā kūṭaṃva oḍḍitaṃ,
Pacchāsaṃ kaṭukaṃ hoti vipāko hissa pāpakoti.
 
3. 1. 7
Atthakaraṇasuttaṃ. 1
 
118. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idhāhaṃ bhante atthakaraṇe nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahā bhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsante. Tassa mayhaṃ bhante etadahosi: alandāni me atthakaraṇena, bhadramukhodāni atthakaraṇe na paññāyissatīti.
 
*Ye pi te mahārāja khattiyamahāsālā brāhmaṇamahāsālā gahapati mahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsanti, tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāyāti.
 
Sārattā kāmabhogesu giddhā kāmesu mucchitā,
Atisāraṃ na bujjhanti macchā khipaṃ2va oḍḍhitaṃ,
Pacchāsaṃ kaṭukaṃ hoti vipāko hissa pāpakoti.
 
3. 1. 8.
Mallikāsuttaṃ
119. Sāvatthiyaṃ-
 
[PTS Page 075]. [\q 75/] ] Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca: atthi nu kho te mallike ko cañño attanā piyataroti?
 
1. Aṭṭakaraṇa suttaṃ - machasaṃ. 2. Khippaṃ - machasaṃ. Syā. [Pts.] Sī. 1. 2. *Idha "evametaṃ mahārāja, evametaṃ mahāraja" itipāṭho maramamasyāma potthakesu dissate.
[BJT Page 142. [\x 142/] ]
 
Natthi kho me mahārāja ko cañño attanā piyataro. Tuyhaṃ pana mahārāja atthañño koci attanā piyataroti? Mayhampi kho mallike natthañño koci attanā piyataroti.
 
Atha kho rājā pasenadi kosalo pāsādā orohitvā1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idhāhaṃ bhante mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ: "atthi nu kho te mallike ko cañño attanā piyataro"ti. Evaṃ vutte bhante mallikādevī maṃ etadavoca: "natthi kho me mahārāja ko cañño attanā piyataro. Tuyhaṃ pana mahārāja atthañño koci attanā piyataro"ti. Evaṃ vuttāhaṃ bhante mallikaṃ deviṃ etadavocaṃ. "Mayhampi kho mallike natthañño koci attanā piyataro"ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Sabbā disā anuparigamma cetasā
Nevajjhagā piyataramattanā kvaci,
Evaṃ piyo puthu attā paresaṃ
Tasmā na hiṃse paraṃ attakāmoti. 2
 
3. 1. 9
Yaññasuttaṃ.
 
120. Sāvatthiyaṃ-
 
Tena kho pana samayena rañño pasenadissa3 kosalassa mahāyañño paccupaṭṭhito hoti. Pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarīsatāni pañca [PTS Page 076]. [\q 76/] ] Ca ajasatāni pañca ca urabbhasatāni thūṇupanītāni honti yaññatthāya. Ye pissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
 
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pavisiṃsu. 4 Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante, rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarīsatāni5 pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa bhante6 te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontīti.
 
1. Otaritvā - sīmu. 2 Paramattakāmo - machasaṃ, 3. Pasenadi kosalassa- sīmu. 2. Syā. [Pts. 4.] Pāvisiṃsu- [pts. 5.] Vacchatarī - machasaṃ. Syā. 6. Yepissate - machasaṃ syā.
 
[BJT Page 144] [\x 144/]
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggalaṃ,
Mahāyaññā mahārambhā1 na te honti mahapphalā.
 
Ajeḷakā ca gāvo ca vividhā yattha haññare,
Na taṃ sammaggatā yaññaṃ upayanti mahesino.
 
Ye ca yaññā nirārambhā yajanti anukulaṃ 2 sadā,
Ajeḷakā ca gāvo ca vividhā nettha haññare
 
Etaṃ sammaggatā yaññaṃ upayanti mahesino,
Etaṃ yajetha medhāvī eso yañño mahapphalo.
 
Etaṃ hi yajamānassa seyyo hoti na pāpiyo,
Yañño ca vipulo hoti pasīdanti ca devatāti.
 
3. 1. 10.
Bandhanasuttaṃ.
 
121. Sāvatthiyaṃ-
 
Tena kho pana samayena raññā pasenadi3 kosalena mahājanakāyo bandhāpito hoti, appekacce rajjuhi appekacce andūhi appekacce saṅkhalikāhi.
 
[PTS Page 077]. [\q 77/] ] Atha ko sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante raññā pasenadikosalena mahājanakāyo bandhāpito appekacce rajjuhi appekacce andūhi appekacce saṅkhalīkāhīti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Na taṃ daḷhaṃ bandhanamāhu dhīrā
Yadāyasaṃ dārujaṃ babbajañca, 4
Sārattarattā maṇikuṇḍalesu
Puttesu dāresu ca yā apekkhā.
 
Etaṃ daḷhaṃ bandhanamāhu dhīrā
Ohārinaṃ sithilaṃ duppamuñcaṃ,
Etampi chetvāna paribbajanti
Anapekkhino kāma sukhaṃ pahāyāti.
 
Bandhanavaggo paṭhamo.
 
1. Niraggalaṃ mahārambhā - machasaṃ 2. Anukūlaṃ - [pts,] yajantānukūlaṃ - syā 3. Pasenadinā-machasaṃ, [pts. 4.] Pabbajañca- machasaṃ-syā, [pts.]
 
[BJT Page 146] [\x 146/]
 
Tatruddānaṃ:
Daharo puriso rājāpiyaṃ attānarakkhito,
Appakā atthakaraṇā mallikā yaññabandhanantī.