3. 3. 1
 
Puggalasuttaṃ
 
132. Sāvatthiyaṃ -
 
Atha kho rājā pasenadī kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadikosalaṃ bhagavā etadavoca: cattāro me mahārāja puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tamotamaparāyaṇo5 tamojotiparāyaṇo jotitamaparāyaṇo jotijotiparāyaṇoti.
 
1. Mahāroruve -machasaṃ. 2. Cāpi. - Sīmu. 3. Nikkhipagāminaṃ-syā. 4. Jaṭilā pañca rājāno doṇapākakurena ca
Saṅgāmena dve vuttāni mallikā dve appamādena ca
Aputtakena dve vuttā vaggo tena pavuccatīti. - Machasaṃ.
 
5. Parāyano - sabbattha.
 
[BJT Page 172] [\x 172/]
Kathañca mahārāja, puggalo tamotamaparāyaṇo hoti? Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike [PTS Page 094] [\q 94/] yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho. Kāṇo vā hoti kuṇīvā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Seyyathāpi mahārāja puriso andhakārā vā andhakāraṃ gaccheyya, tamā vā tamaṃ gaccheyya, lohitamalā vā lohitamalaṃ gaccheyya, tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo tamotamaparāyaṇo hoti.
 
Kathañca mahārāja, puggalo tamojotiparāyaṇo hoti? Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho. Kāṇo vā hoti kuṇīvā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati. Vācāya sucaritaṃ carati. Manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
 
Seyyathāpi mahārāja puriso paṭhaviyā vā pallaṅkaṃ āroheyya pallaṅkā vā assapiṭṭhiṃ āroheyya assapiṭṭhiyā vā hattikkhandhaṃ āroheyya hatthikkhandhā vā pāsādaṃ āroheyya, tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo tamojotiparāyaṇo hoti.
 
1. Venakule - machasaṃ. [Pts 2.] Bahvābādho. - Machasaṃ.
 
[BJT Page 174] [\x 174/]
 
Kathañca mahārāja, puggalo jotitamaparāyaṇo hoti? Idha mahārāja ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate [PTS Page 095] [\q 95/] pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. Kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjati. Seyyathāpi mahārāja puriso pāsādā vā hatthikkhandhaṃ oroheyya, hattikkhandhā vā assapiṭṭhiṃ oroheyya 0, assapiṭṭhiyā vā pallaṅkaṃ oroheyya, pallaṅkā vā paṭhaviṃ oroheyya, paṭhaviyā vā andhakāraṃ paviseyya1, tathūpamāhaṃ mahārāja. Imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo jotitamaparāyaṇo hoti,
 
Kathañca mahārāja, puggalo jotijotiparāyaṇo hoti? Idha mahārāja ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati. Vācāya sucaritaṃ carati. Manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā. Kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Seyyathāpi mahārāja puriso pallaṅkā vā pallaṅkaṃ saṅkameyya, assapiṭṭhiyā vā assapiṭṭhiṃ saṅkameyya, hatthikkhandhā vā hatthikkhandhaṃ saṅkameyya pāsādā vā pāsādaṃ saṅkameyya. Tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo jotijotiparāyaṇo hoti.
 
[PTS Page 096] [\q 96/] ime kho mahārāja cattāro puggalā santo saṃvijjamānā lokasmiṃ.
Daḷiddo2 puriso rāja assaddho hoti maccharī,
Kadariyo pāpasaṅkappo micchādiṭṭhi anādaro.
 
Samaṇo brāhmaṇe vāpi aññe vāpi vaṇibbake3,
Akkosati paribhāsati natthiko hoti rosako,
Dadamānaṃ nivāreti yācamānāna bhojanaṃ.
 
Tādiso puriso rāja mīyamāno janādhipa,
Upeti nirayaṃ 1 ghoraṃ tamotamaparāyaṇo.
 
Daḷiddo puriso rāja saddho hoti amaccharī,
Dadāti seṭṭhasaṅkappo abyaggamanaso4 naro.
 
1. Oroheyya-sīmu. [Pts 2.] Daliddo-machasaṃ, [pts 3.] Vanibbake-machasaṃ. 4. Avyaggamanaso-sī 2.Ā. Ā.
 
[BJT Page 176] [\x 176/]
 
Samaṇe brāhmaṇe vāpi aññe vāpi vaṇibbake,
Uṭṭhāya abhivādeti samacariyāya sikkhati,
Dadamānaṃ na vāreti1 yācamānāna bhojanaṃ.
 
Tādiso puriso rāja mīyamāno2 janādhipa,
Upeti tidivaṃ ṭhānaṃ tamojotiparāyaṇo.
 
Aḍḍho ce puriso rāja assaddho hoti macchari,
Kadariyo pāpasaṅkappo micchādiṭṭhi anādaro.
 
Samaṇe brāhmaṇe vāpi aññe vāpi vaṇibbake,
Akkosati paribhāsati natthiko hoti rosako,
Dadamānaṃ nivāreti yācamānāna bhojanaṃ.
 
Tādiso puriso rāja mīyamāno janādhipa,
Upeti nirayaṃ ghoraṃ jotitamaparāyaṇo.
 
Aḍḍho ve puriso rāja saddho hoti amaccharī,
Dadāti seṭṭhasaṅkappo abyaggamanaso naro.
 
Samaṇo brāhmaṇe vāpi aññe vāpi vaṇibbake,
Uṭṭhāya abhivādeti samacariyāya sikkhati,
Dadamānaṃ na vāreti yācamānāna bhojanaṃ.
 
Tādiso puriso rāja mīyamāno janādhipa,
Upeti tidivaṃ ṭhānaṃ jotijotiparāyaṇoti.
 
3. 3. 2
 
Ayyakāsuttaṃ.
 
133. Sāvatthiyaṃ -
 
Atha kho rājā pasenadī kosalo divādivassa yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ [PTS Page 097] [\q 97/] bhagavā etadavāca: handa kuto nu tvaṃ mahārāja, āgacchasi divādivassāti?
 
1. Nivāreti, sīmu1, 2. Miyyamāna, syā, sīmu1, [pts.]
 
[BJT Page 178] [\x 178/]
 
Ayyakā me bhante, kālakatā1 jiṇṇā vuddhā2 mahallika addhagatā vayoanuppattā vīsaṃvassasatikā jātiyā. Ayyaka kho pana me bhante, piyā ahosi3 manāpā. Hatthiratanena cepahaṃ4 bhante, labheyyaṃ mā me ayyakā kālamakāsīti, hattiratanampa5haṃ dadeyyaṃ mā me ayyakā kālamakāsīti. Assaratanena cepahaṃ bhante, labheyyaṃ, mā me ayyakā kālamakāsīti, assaratanampahaṃ dadeyyaṃ mā me ayakyā kālamakāsīti. Gāmavarena cepahaṃ bhante, labheyyaṃ mā me ayyakā kālamakāsīti, gāmavarampahaṃ dadeyyaṃ mā me ayyakā kālamakāsīti. Janapadena6 cepahaṃ bhante, labheyyaṃ mā me ayyakā kālamakāsīti, janapadampahaṃ dadeyyaṃ mā me ayyakā kālamakāsīti.
 
Sabbe sattā mahārāja, maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti.
 
Acchariyaṃ bhante abbhūtaṃ bhante, yāva subhāsitamidaṃ bhante, bhagavatā sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti.
 
Evametaṃ mahārāja, evametaṃ mahārāja, sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti. Seyyathāpi mahārāja, yāni kāni ci kumbhakārabhājanāni7 āmakāni ceva pakkāni ca, sabbāni tāni bhedanadhammāni bhedanapariyosānāni bhedanaṃ anatītāni. Evameva kho mahārāja sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti.
 
Sabbe sattā marissanti maraṇantaṃ hi jivitaṃ,
Yathākammaṃ gamissanti puññapāpaphalūpagā,
Nirayaṃ pāpakammantā puññakammā ca suggatiṃ. 8
 
Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
3. 3. 3.
 
Lokasuttaṃ.
 
134. [PTS Page 098] [\q 98/] sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: kati nu kho bhante lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti?
 
1. Kālaṅkatā - machasaṃ. Syā. [Pts 2.] Vuḍḍhā-machasaṃ. Syā. 3. Piyā hoti-machasaṃ. 4. Cepāhaṃ si2, machasaṃ, [pts 5.] Hatthiratanaṃ pahaṃ-machasaṃ[pts. 6.] Janapadapadesena-machasaṃ 7. Kumbhakārakabhājanāni. -Sīmu. 2 [Pts. 8.] Sugatiṃ-syā.
[BJT Page 180] [\x 180/]
 
Tayo kho mahārāja lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
 
Lobho doso ca moho ca purisaṃ pāpacetasa,
Hiṃsanti attasambhūtā tacasāraṃ va samphalanti1.
 
3. 3. 4.
 
Issatthasuttaṃ.
 
135. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadī kosalo bhagavantaṃ etadavoca: kattha nu kho bhante dānaṃ dātabbanti? Yattha kho mahārāja, cittaṃ pasīdatīti. Kattha pana bhante dinnaṃ mahapphalanti. Aññaṃ kho etaṃ mahārāja kattha dānaṃ dātabbaṃ. Aññaṃ panetaṃ kattha dinnaṃ mahapphalanti. Sīlavato kho mahārāja dinnaṃ mahapphalaṃ no tathā dussīle. Tena hi mahārāja taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi.
 
Taṃ kimmaññasi mahārāja, idha tyāssa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samūpabbuḷho2, atha āgaccheyya khattiyakumāro asikkhito akatahattho akatayoggo akatupāsano3 [PTS Page 099] [\q 99/] bhīrucchambhī utrāsī palāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti. Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ. Na ca me attho tādisena purisenāti.
 
Atha āgaccheyya brāhmaṇakumāro asikkhito akatahattho akatayoggo akatupāsano3 bhīrucchambhī utrāsī palāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti. Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ. Na ca me attho tādisena purisenāti.
 
Atha āgaccheyya vessakumāro asikkhito akatahattho akatayoggo akatupāsano3 bhīrucchambhī utrāsī palāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti. Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ. Na ca me attho tādisena purisenāti.
 
Atha āgaccheyya suddakumāro asikkhito akatahattho akatayoggo akatupāsano3 bhīrucchambhī utrāsī palāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti. ? Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ. Na ca me attho tādisena purisenāti.
 
1. Sapphalaṃ-syā. 2. Samupacepūḷho-syā 3. Akatupāsano .Sīmu. 2 Syā. [Pts.]
[BJT Page 182] [\x 182/]
 
Taṃ kimmaññasi mahārāja, idha tyāssa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samupabbuḷho1. Atha āgacchayya khattiyakumāro susikkhito2. Katahattho katayoggo katūpāsano abhīru acchambhī anusitrāsī apalāyī. Bhareyyāsi taṃ purisaṃ attho ca te tādisena purisenāti? Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti.
 
Atha āgacchayya brāhmaṇakumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti? Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti. Atha āgacchayya vessakumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti? Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti. Atha āgacchayya suddakumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anusitrāsī apalāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti? Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti.
Evameva kho mahārāja, yasmā kasmā3 cepi kulā agārasmā anagāriyaṃ pabbajito hoti: so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato, tasmiṃ dinne mahapphalaṃ hoti.
 
Katamāni pañca aṅgāni pahīnāni5 honti? Kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Imāni pañca aṅgāni pahīnāni honti.
 
Katamehi pañcahaṅgehi samannāgato hoti? Asekhena6 silakkhandhena samannāgato hoti, asekhena6 samādhikkhandhena samannāgato hoti, asekhena6 paññākkhandhena [PTS Page 100] [\q 100/] samannāgato hoti, asekhena6 vimuttikkhandhena samannāgato hoti, asekhena6 vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi pañcahaṅgehi samannāgato hoti.
 
Iti pañcaṅgavippahine pañcaṅgasamannāgate dinnaṃ mahapphalanti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Issatthaṃ7 balaviriyañca yasmiṃ vijjetha māṇave,
Taṃ yuddhattho bhare rājā nāsūraṃ jātipaccayā.
 
Tatheva khanti soraccaṃ dhammā yasmiṃ patiṭṭhitā,
Tamariyavuttiṃ8 medhāviṃ hīnajaccampi pūjaye.
 
Kāraye assame ramme vāsayettha bahussute,
Papañca vivane kayirā dugge saṅkamanāni ca.
 
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca,
Dadeyya ujubhūtesu vippasannena cetasā.
 
1. Samupyabuyaḷho - syā. 2. Sikkhito -sīmu2, 3. Yasmā cepi. Sīmu, syā 4. Mahapphalā-sīmu. 5. Vappahīnāti-sīmu. 6 Asekkhena-machasaṃ, syā[pts. 7.] Issattaṃ-machasaṃ, [pts 8.] Ariyavuntiṃ-machasaṃ.
 
[BJT Page 184] [\x 184/]
 
Yathā hi megho thanayaṃ vijjumālī satakkaku1,
Thalaṃ ninnañca pūreti abhivassaṃ vasundharaṃ.
 
Tatheva saddho sutavā2 abhisaṅkhacca bhojanaṃ,
Vaṇibbake tappayati annapānena paṇḍito,
Āmodamāno3 pakireti detha dethāti bhāsati.
 
Taṃ hissa gajjitaṃ hoti devasseva pavassato,
Sā puññadhārā vipulā dātāraṃ abhivassatīti.
 
3: 3: 5
Pabbatūpamasuttaṃ
 
136. Sāvatthiyaṃ -
 
Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca: handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti?
 
Yāni tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rājakaraṇīyāni santi4, tesvāhaṃ5 etarahi ussukkaṃ āpannoti.
 
Taṃ kimmaññasi mahārāja, idha te puriso [PTS Page 101] [\q 101/] āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja jāneyyāsi: ahaṃ āgacchāmi puratthimāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ. Sabbe pāṇe nippoṭhento6 āgacchati. Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti. Atha dutiyo puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja jāneyyāsi: ahaṃ āgacchāmi dakkhiṇāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ. Sabbe pāṇe nippoṭhento6 āgacchati. Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti. Atha tatiyo puriso āgaccheyya pacchimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja jāneyyāsi: ahaṃ āgacchāmi pacchimāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ. Sabbe pāṇe nippoṭhento6 āgacchati. Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti. Atha catuttho puriso āgaccheyya uttarāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja jāneyyāsi: ahaṃ āgacchāmi uttarāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ. Sabbe pāṇe nippoṭhento6 āgacchati. Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti. Evarūpe te mahārāja mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇiyanti?
 
Evarūpe me bhante mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyāti. 7.
 
Ārocemi kho te mahārāja, pativedayāmi8 kho te mahārāja, adhivattati kho taṃ mahārāja jarāmaraṇaṃ. Adhivattamāne ca te mahārāja, jarāmaraṇe kimassa karaṇīyanti?
 
1. Satakkatu-[pts 2.] Sutvā-syā. 3. Anumodamāno-syā 4. Bhavanti, syā. Machasaṃ 5. Tesubbāhaṃ- machasaṃ. 6. Nippoṭhento-sīmu, 2. Nippothento-machasaṃ. Syā 7. Aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti -machasaṃ. Syā 8. Paṭivedemi-machasaṃ. Syā. [Pts.] Sī1. 2.
 
[BJT Page 186] [\x 186/]
 
Adhivattamāne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāya.
 
Yāni tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ hatthiyuddhāni bhavanti. Tesampi bhante hatthiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Yānipi tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariya madamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ assayuddhāni bhavanti. Tesampi bhante assayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Yānipi tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariya madamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rathayuddhāni bhavanti. Tesampi bhante rathayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Yānipi tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariya madamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ pattiyuddhāni bhavanti. Tesampi [PTS Page 102] [\q 102/] bhante pattiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Santi kho pana bhante imasmiṃ rājakule mantino mahāmattā ye pahonti āgate paccatthike mantehi bhedayituṃ. Tesampi bhante mantayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Saṃvijjati kho pana bhante imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañceva vehāsaṭṭhañca. Yena mayaṃ pahoma āgate paccatthike dhanena upalāpetuṃ. Tesampi bhante dhanayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Adhivattamāne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyāti.
 
Evametaṃ maharāja, evametaṃ mahārāja, adhivattamāne ca te jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyāti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Yathāpi selā vipulā nabhaṃ āhacca pabbatā,
Samantā anupariyeyyuṃ1 nippoṭhentā2 catuddisā.
 
Evaṃ jarā ca maccu3 ca adhivattanti pāṇino4,
Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse,
Na kiñci parivajjeti sabbamevābhimaddati.
 
Na tattha hatthinaṃ5 bhūmi na rathānaṃ na pattiyā,
Na cāpi mantayuddhena sakkā jetuṃ dhanena vā.
 
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Buddhe dhamme ca saṅghe ca dhīro saddhaṃ nivesaye.
 
1. Samantānupariyāpeyyuṃ - machasaṃ. 2. Nippothento - machasaṃ. 3. Maraṇaṃ-sī1 4. Pāṇine-machasaṃ. 5. Hatthinaṃ - machasaṃ, syā, [pts.]
 
[BJT Page 188] [\x 188/]
 
Yo dhammacārī1 kāyena vācāya uda cetasā,
Idheva naṃ pasaṃsanti pecca sagge pamodatīti.
 
Kosalavaggo tatiyo.
 
Tatruddānaṃ:
 
Puggalo ayyakā loko issatthaṃ pabbatūpamaṃ,
Desitaṃ buddhaseṭṭhena imaṃ kosalapañcakanti.
 
Kosalasaṃyuttaṃ samattaṃ.