3. 2. 1
Duggatasuttaṃ
 
274. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ bhikkhave, passeyyātha duggataṃ durupetaṃ,1 niṭṭhamettha gantabbaṃ: 'amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunāti'. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 2
Sukhitasuttaṃ
 
275. Sāvatthiyaṃ-
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ bhikkhave, passeyyātha sukhitaṃ sajjitaṃ, [PTS Page 187] [\q 187/] niṭṭhamettha gantabbaṃ ''amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā''ti. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibibindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 3
Tiṃsamattasuttaṃ
 
276. Rājagahe -
Atha kho tiṃsamattā pāveyyakā2 bhikkhū, sabbe āraññakā sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā3 sabbe sasaṃyojanā4 yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
 
Atha kho bhagavato etadahosi: ''ime kho tiṃsamattā pāveyyakā bhikkhū sabbe āraññakā, sabbe piṇḍapātikā, sabbe paṃsukūlikā, sabbe tecīvarikā, sabbe sasaṃyojanā.4 Yannūnāhaṃ imesaṃ tathā dhammaṃ deseyyaṃ yathā nesaṃ5 imasmiṃ yeva āsane anupādāya āsavehi cittāni vimucceyyu''nti.6
 
Atha kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha bhikkhave, katamannu kho bahutaraṃ, yaṃ vā vo iminā dighena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, yaṃ vā catusu mahāsamuddesu udakanti?
 
-----------------
1. Durūpetaṃ - machasa, [pts,] sī1.
2. Pāṭheyyakā - sī. 2,3. Ticīvarikā, sī 1,2. 4. Sasaññojanā - syā. 5. Imesaṃ - sīmu, sī 1,2 6. Cittaṃ vimucciyāti - sī 1, 2, cittāni vimucceyyanti - [pts.]
 
[BJT Page 290] [\x 290/]
 
''Yathā kho mayaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāma: etadeva bhante, bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ [PTS Page 188] [\q 188/] lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udaka''nti.
 
Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha: etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, gunnaṃ sataṃ gobhūtānaṃ sisacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, mahisānaṃ1 sataṃ mahisabhūtānaṃ sisacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, ajānaṃ sataṃ ajabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, urabbhānaṃ sataṃ urabbhabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave,migānaṃ sataṃ migabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, sūkarānaṃ sataṃ sūkarabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, kukkuṭānaṃ sataṃ kukkuṭabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, corā gāmaghātakāti2 gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, corā paripatthakāti3 gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, corā pāradārikāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 189] [\q 189/] imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tiṃsamattānaṃ pāveyyakānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū'ti.
 
3. 2. 4
Mātusuttaṃ
 
277. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na mātābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 5
Pitusuttaṃ
 
278. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na pitābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
--------------------
1. Mahiṃsānaṃ - machasaṃ 2. Gāmaghātāni - machasaṃ, [pts.]
3. Pāripatthikāti, machasaṃ.
 
[BJT Page 292] [\x 292/]
 
3. 2. 6
Bhātusuttaṃ
 
279. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na bhātābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 7
Bhaginisuttaṃ
 
280. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na bhaginibhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 8
Puttasuttaṃ
 
281. 190 Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na puttabhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 9
Dhītusuttaṃ
 
282. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na dhītābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 10
Vepullapabbatasuttaṃ
 
283. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: anamataggoyaṃ bhikkhave, saṃsāro, pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
 
---------------
1. Putto bhūtapubbo - sīmu, syā, sī 1, 2
 
[BJT Page 294] [\x 294/]
 
Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa pācīnavaṃsotve samaññā udapādi. Tena kho pana [PTS Page 191] [\q 191/] bhikkhave, samayena manussānaṃ tivarā tveva samaññā udapādi. Tivarānaṃ bhikkhave, manussānaṃ cattāḷīsa vassasahassāni āyuppamāṇaṃ ahosi. Tivarā bhikkhave, manussā pācīnavaṃsaṃ pabbataṃ catuhena1 ārohanti, catuhena orohanti.
 
Tena kho pana samayena kakusandho2 bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhura-sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa vaṅkako3 tveva samaññā udapādi. Tena kho pana bhikkhave, samayena manussānaṃ rohitassā tveva samaññā udapādi. Rohitassānaṃ bhikkhave, manussānaṃ tiṃsavassasahassāni āyuppamāṇaṃ ahosi. Rohitassā bhikkhave, manussā vaṅkakaṃ pabbataṃ tīhena ārohanti, tīhena orohanti.
Tena kho pana bhikkhave, samayena konāgamano4 bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyo suttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. [PTS Page 192] [\q 192/] evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa suphasso tveva5 samaññā udapādi. Tena kho pana bhikkhave, samayena manussānaṃ suppiya6 tveva samaññā udapādi. Suppiyānaṃ bhikkhave, manussānaṃ vīsativassasahassāni āyuppamāṇaṃ ahosi. Suppiyā bhikkhave, manussā suphassaṃ pabbataṃ dvīhena ārohanti, dvīhena orohanti.
Tena kho pana bhikkhave, samayena kassapo bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissa-bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
---------------------
1. Catuhena - machasaṃ.
2. Krakucchanda- bauddha saṃskṛta.
3. Vaṅkato - syā,
4. Koṇāgamaṇo, aṭṭhakathā sīmu, konākamuni - kanakamuni, bauddha saṃskṛta.
5. Supasso - machasaṃ, syā, [pts.]
6. Appiyā - sīmu,
 
[BJT Page 296] [\x 296/]
 
Etarahi kho pana bhikkhave, imassa vepullassa pabbatassa vepullo tveva samaññā udapādi. Etarahi kho pana bhikkhave, imesaṃ manussānaṃ māgadhakā tveva samaññā udapādi. Māgadhakānaṃ bhikkhave, manussānaṃ appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ. 1 Yo ciraṃ jīvati, so vassasataṃ, appaṃ vā hiyyo māgadhakā bhikkhave, manussā vepullaṃ pabbataṃ muhuttena ārohanti, muhuttena orohanti.
 
Etarahi kho panāhaṃ bhikkhave, arahaṃ sammāsambuddho loke uppanno. Mayhaṃ kho pana bhikkhave, sāriputtamoggallānaṃ nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhavissati bhikkhave, so samayo, yā ayañcevimassa [PTS Page 193] [\q 193/] pabbatassa samaññā antaradhāyissati. Ime ce manussā kālaṃ karissanti. Ahañca parinibbāyissāmi. Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbinditūṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Pācīnavaṃso tivarānaṃ rohitassāna vaṅkako,
Suppiyānaṃ suphassoti māgadhānañca vepullo.
 
Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho'ti,
 
Duggatavaggo dutiyo.
 
Tassuddānaṃ:
 
Duggataṃ sukhitañceva tiṃsa mātāpitena ca
Bhātā bhagini putto ca dhītā vepullapabbataṃ.2
 
Anamataggasaṃyuttaṃ samattaṃ.
 
-------------------
 
1. Lahusaṃ - simu, sī 1, 2 2. Vepullapabbanti - sīmu.
 
[BJT Page 298] [\x 298/]