1. Tiṇakaṭṭhavaggo
 
3. 1. 1.
Tiṇakaṭṭhasuttaṃ
 
364. [PTS Page 178] [\q 178/] evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante' ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, puriso yaṃ imasmiṃ jambudīpe tīṇakaṭṭhasākhāpalāsaṃ, taṃ chetvā1 ekajjhaṃ saṃhareyya, ekajjhaṃ saṃharitvā caturaṅgulaṃ caturaṅgulaṃ ghaṭikaṃ karitvā2 nikkhipeyya, ayaṃ me mātā, tassā me mātu ayaṃ mātāti. Apariyādinnāva bhikkhave, tassa purisassa mātu mātaro, assu. Atha imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānāṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
 
Evaṃ dīgharattaṃ vo3 bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi4 vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 1. 2
Paṭhavīsuttaṃ
 
365. [PTS Page 179] [\q 179/] sāvatthiyaṃ-
Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, puriso imaṃ mahāpaṭhaviṃ kolaṭṭhikamattaṃ5 kolaṭṭhikamattaṃ guḷikaṃ6 karitvā nikkhipeyya, ayaṃ me7 pitā, tassa me pitu ayaṃ pitā'ti. Apariyādinnāva kho bhikkhave8 tassa purisassa pitu pitaro assu. Athāyaṃ mahāpaṭhavī parikkhayaṃ pariyādinnaṃ gaccheyya. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇahāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
 
--------------------
1. Tacchetvā-sīmu. [Pts,] gahetvā-sī1,2 2. Katvā-machasaṃ.
3. Dīgharattaṃ kho-syā. 4. Kaṭasī-machasaṃ. 5. Kolaṭṭhimattaṃ-machasaṃ.
6. Mattikā guṭikāṃ-machasaṃ, mattikā guḷikaṃ-syā, [pts 7.] Ayaṃ kho me-[pts. 8.] Apariyādinnā va bhikkhave-machasaṃ, apariyādinnā ca bhikkhave-syā, apariyādinnā bhikkhave-[pts.]
 
[BJT Page 278] [\x 278/]
 
Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 1. 3
Assusuttaṃ
 
266. Sāvatthiyaṃ-
 
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. ''Dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ''. 1 Taṃ kiṃ maññatha bhikkhave, katamannu kho bahutaraṃ yaṃ vā kho iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ2 assupassannaṃ3 paggharitaṃ, yaṃ vā catusu mahāsamuddesu udakanti?
 
''Yathā kho mayaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāma, etadeva bhante, bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assupassannaṃ3 paggharitaṃ, na tveva catusu mahāsamuddesu udaka''nti.
 
Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, mātumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo mātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, pi pītumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo pitumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, bhātumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo bhātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, bhaginimaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo bhaginimaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, puttamaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo puttamaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, dhītumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo dhītumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, ñātivyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo ñātimaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, ñātivyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo ñātivyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, bhogavyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo bhogavyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, rogavyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo rogavyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
-------------------1. ''Na '' dissateyaṃ antaritapāṭho, machasaṃ, syā, [pts.]
2. Rodantānaṃ-machasaṃ [pts.]
3. Passandaṃ = sīmu, passandanti. Sanditaṃ, aṭṭhakathā-sīmu. Pasandaṃ-syā.
 
[BJT Page 280] [\x 280/]
 
3. 1. 4
Mātuthaññasuttaṃ
 
267. Sāvatthiyaṃ-
 
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha bhikkhave, katamannu kho bahutaraṃ yaṃ vā vo1 iminā dīghena addhunā sandhāvataṃ [PTS Page 181] [\q 181/] saṃsarataṃ mātuthaññaṃ pītaṃ, yaṃ vā catusu mahāsamuddesu udakanti.
 
''Yathā kho mayaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāma, etadeva bhante, bahutaraṃ yaṃ yaṃ no2 iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātuthaññaṃ pītaṃ, natveva catusu mahāsamuddesu udaka''nti.
 
Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātuthaññaṃ pītaṃ, natveva catusu mahāsamuddesu udakaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 1. 5
Pabbatasuttaṃ
 
268. Sāvatthiyaṃ-
 
Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhū bhagavantaṃ etadavoca: ''kīvadīgho2
Nu kho bhante, kappo''ti?
 
Dīgho kho bhikkhu, kappo. So na sukaro saṅkhātuṃ ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṃ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, mahāselo pabbato yojanaṃ āyāmena, yojanaṃ vitthārena, yojanaṃ ubbedhena, acchiddo asusiro ekaghano, tamenaṃ puriso vassasatassa vassasatassa accayena kāsikena vatthena sakiṃ sakiṃ parimajjeyya, khippataraṃ kho so bhikkhu mahāselo pabbato iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva kappo.
 
Evaṃ dīgho kho bhikkhu, kappo. Evaṃ dīghānaṃ kho [PTS Page 182] [\q 182/] bhikkhu, kappānaṃ neko kappo saṃsito nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ, nekaṃ kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhu, saṃsāro pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
------------------
1. Kho - sī 1,2. 2. Yaṃ kho - sīmu, sī 2.
3. Kīvo dīgho - [pts.]
 
[BJT Page 282] [\x 282/]
 
3. 1. 6
Sāsapasuttaṃ
 
269. Sāvatthiyaṃ-
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ''kīvadīgho nu kho bhante, kappo''ti?
 
Dīgho kho bhikkhu kappo. So na sukaro saṃkhātuṃ ettakānivassānī'ti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṃ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, āyasaṃ nagaraṃ yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena puṇṇaṃ sāsapānaṃ cūlikābaddaṃ, tato puriso vassasatassa vassasatassa accayena ekamekaṃ sāsapaṃ uddhareyya. Khippataraṃ kho so bhikkhu, mahāsāsaparāsi iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva kappo.
Evaṃ dīgho kho bhikkhu, kappo. Evaṃ dīghānaṃ kho bhikkhu, kappānaṃ neko kappo saṃsito nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ, nekaṃ kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhu saṃsāro pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 1. 7
Sāvakasuttaṃ
 
270. Sāvatthiyaṃ-
 
[PTS Page 183] [\q 183/] atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: ''kīvabahukā nu kho bhante, kappā abbhatītā atikkantā''ti?
 
Bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti vā, ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṃ kātunti? Sakkā bhikkhavo'ti bhagavā avoca. Idhassu bhikkhave, cattāro sāvakā vassasatāyukā vassasatajīvino. Te divase divase kappasatasahassaṃ kappasatasahassaṃ anussareyyuṃ1. Ananussaritā ca2 bhikkhave, tehi kappā assu. Atha kho te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ.
 
Evaṃ bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
--------------------
1. Kappasatasahassa anussaresuṃ-sī1, 2, [pts. 2.] Anussaritāva - [pts.]
 
[BJT Page 284] [\x 284/]
 
3. 1. 8
Gaṅgāsuttaṃ
 
271. Ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca. Kīvabahukā nu kho bho gotama, kappā abbhatītā atikkantā'ti.
 
Bahukā kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vāti. [PTS Page 184] [\q 184/] sakkā pana bho gotama, upamaṃ kātunti? Sakkā brāhmaṇā'ti bhagavā avoca. Seyyathāpi brāhmaṇa, yato cāyaṃ gaṅgānadī pahoti1, yattha ca mahāsamuddaṃ appeti, yā ca tasmiṃ2 antare vālikā, esā na sukarā saṅkhātuṃ ettakā vālikā iti vā, ettanāni vālikāsatāni iti vā, ettakāni vālikā sahassāni iti vā, ettakāni vālikā satasahassāni iti vā.
 
Tato bahutaraṃ kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā. Taṃ kissa hetu? Anamataggoyaṃ brāhmaṇa, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca: ''abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata''nti.
 
3. 1. 9
Daṇḍasuttaṃ
 
272. Sāvatthiyaṃ-
 
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, daṇḍo upari vehāsaṃ khitto sakimpi mūlena nipatati, sakimpi majjhena nipatati, sakimpi aggena3 nipatati, evameva kho bhikkhave, avijjānīvaraṇā [PTS Page 185] [\q 185/] sattā taṇhāsaṃyojanā sandhāvantā saṃsarantā sakimpi asmā lokā paraṃ lokaṃ gacchanti. Sakimpi parasmā lokā imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
--------------------
1. Pabhavati - machasaṃ. 2. Yā ca tasmiṃ - [pts. 3.] Antena - machasaṃ.
 
[BJT Page 286] [\x 286/]
 
3. 1. 10
Ekapuggalasuttaṃ
 
273. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Ekapuggalassa bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahāaṭṭhikaṅkhalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace saṃhārako assa, sambhatañca na vinasseyya. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Ekassekena kappena puggalassaṭṭhisañcayo,
Siyā pabbatasamo rāsi iti vuttaṃ mahesinā
 
So kho panāyaṃ akkhāto vepullo pabbato mahā,
Uttaro gijjhakūṭassa magadhānaṃ giribbaje.
 
Yato ca1 ariyasaccāni sammappaññāya passati:
Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.
 
Na sattakkhattu paramaṃ sandhāvitvāna puggalo,
[PTS Page 186] [\q 186/] dukkhassantakaro hoti sabbasaññojanakkhayā'ti.
 
Tiṇakaṭṭhavaggo paṭhamo.
 
Tassuddānaṃ:
Tiṇakaṭṭhañca paṭhavī assu khīrañca pabbataṃ,
Sāsapo sāvako gaṅgā daṇḍo ca puggalena cāti.
 
-----------------
1. Yato - sīmu. [Pts.]
 
[BJT Page 288] [\x 288/]