9. 2. 1
Asaṅkhatasuttaṃ
 
439. [PTS Page 362] [\q 362/] asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: samatho. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
 
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 2
Vipassanāsuttaṃ
 
440. Asaṅkhatañca vo bhikkhave desissāmi, asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: vipassanā. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 3
Savitakkasavicārasuttaṃ
 
441. Katamo ca bhikkhave asaṅkhatagāmī maggo: savitakko [PTS Page 363] [\q 363/] savicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 4
Avitakkavicāramattasuttaṃ
 
442. Katamo ca bhikkhave asaṅkhatagāmī maggo: avitakko vicāramatto samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[BJT Page 642] [\x 642/]
 
9. 2. 5 Avitakkaavicārasuttaṃ
 
443. Katamo ca bhikkhave asaṅkhatagāmī maggo: avitakko avicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 6
Suññatasamādhisuttaṃ
 
444. Katamo ca bhikkhave asaṅkhatagāmī maggo: suññato samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 7
Animittasamādhisuttaṃ
 
445. Katamo ca bhikkhave asaṅkhatagāmī maggo: animitto samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 8
Appaṇihitasamādhisuttaṃ
 
446. Katamo ca bhikkhave asaṅkhatagāmī maggo: appaṇihito samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 9
Kāyānupassanāsuttaṃ
 
447. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 10
Vedanānupassanāsuttaṃ
 
448. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[BJT Page 644] [\x 644/]
 
9. 2. 11
Cittānupassanāsuttaṃ
 
449. [PTS Page 364] [\q 364/] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 12
Dhammānupassanāsuttaṃ
 
450. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
9. 2. 13
Paṭhamasammappadhānasuttaṃ
 
451. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
9. 2. 14
Dutiyasammappadhānasuttaṃ
 
452. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 15
Tatiyasammappadhānasuttaṃ
 
453. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[BJT Page 646] [\x 646/]
 
9. 2. 16
Catutthasammappadhānasuttaṃ
 
454. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu uppannānaṃ akusalānaṃ dhammānaṃ [PTS Page 365] [\q 365/] ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 17
Chandiddhipādasuttaṃ
 
455. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
9. 2. 18
Viriyiddhipādasuttaṃ
 
456. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 19
Cittiddhipādasuttaṃ
 
457. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 20
Vīmaṃsiddhipādasuttaṃ
 
458. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[BJT Page 648] [\x 648/]
 
9. 2. 21
Saddhindriyasuttaṃ
 
459. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 22
Viriyindriyasuttaṃ
 
460. [PTS Page 366] [\q 366/] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 23
Satindriyasuttaṃ
 
461. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 24
Samādhindriyasuttaṃ
 
462. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 25
Paññindriyasuttaṃ
 
463. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
9. 2. 26
Saddhābalasuttaṃ
 
464. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[BJT Page 650] [\x 650/]
 
9. 2. 27
Viriyabalasuttaṃ
 
465. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyabalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 28
Satibalasuttaṃ
 
466. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 29
Samādhibalasuttaṃ
 
467. [PTS Page 367] [\q 367/] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 30
Paññābalasuttaṃ
 
468. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 31
Satisambojjhaṅgasuttaṃ
 
469. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 32
Dhammavicaya sambojjhaṅgasuttaṃ
 
470. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[BJT Page 652] [\x 652/]
 
9. 2. 33
Viriyasambojjhaṅgasuttaṃ
 
471. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 34
Pītisambojjhaṅgasuttaṃ
 
472. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 35
Passaddhisambojjhaṅgasuttaṃ
 
473. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 36
Samādhisambojjhaṅgasuttaṃ
 
474. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 37
Upekhāsambojjhaṅgasuttaṃ
 
475. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 38
Sammādiṭṭhisuttaṃ
 
476. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[BJT Page 654] [\x 654/]
 
9. 2. 39
Sammāsaṅkappasuttaṃ
 
477. [PTS Page 368] [\q 368/] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 40
Sammāvācāsuttaṃ
 
478. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 41
Sammākammantasuttaṃ
 
479. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 42
Sammāājīvasuttaṃ
 
480. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 43
Sammāvāyāmasuttaṃ
 
481. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
9. 2. 44
Sammāsatisuttaṃ
 
482. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[BJT Page 656] [\x 656/]
 
9. 2. 45
Sammāsamādhisuttaṃ
 
483. Asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.
 
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
9. 2. 46 - 101
Antasuttāni
 
484-539. Antañca-1. Vo bhikkhave desissāmi antagāmiñca-2. Maggaṃ taṃ suṇātha. Katamañca bhikkhave antaṃ - pe - anusāsanīti.
(Yathā asaṅkhataṃ tathā vitthāretabbaṃ)
 
9. 2. 102 - 157
Anāsavasuttāni
 
540-595. [PTS Page 369] [\q 369/] anāsavañca vo bhikkhave desissāmi anāsavagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 158 - 213
Saccasuttāni
 
596-651. Saccañca vo bhikkhave desissāmi saccāmiñca maggaṃ -pe- anusāsanīti.
9. 2. 214 - 269
Pārasuttāni
 
652-707. Pārañca vo bhikkhave desissāmi pāragāmiñca maggaṃ -pe- anusāsanīti.
1. Amatañca - syā
2. Amatagāmiñca - syā.
 
[BJT Page 658] [\x 658/]
 
9. 2. 270 - 325
Nipuṇasuttāni
 
708-763. Nipuṇañca vo bhikkhave desissāmi nipuṇagāmiñca maggaṃ -pe- anusāsanīti. . 2
9. 2. 326-381
Sududdasasuttāni
 
764-819. Sududdasañca vo bhikkhave desissāmi sududdasagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 382-437
Ajarasuttāni
 
820-975. Ajarañca-1. Vo bhikkhave desissāmi ajaragāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 438-493
Dhuvasuttāni
 
976-931. [PTS Page 370] [\q 370/] dhuvañca vo bhikkhave desissāmi dhuvagāmiñca maggaṃ -pe- anusāsanīti.
9. 2. 494-549
Apalokitasuttāni
 
932-987. Apalokitañca-2. Vo bhikkhave desissāmi apalokitagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 550-605
Anidassanasuttāni
 
988-1043. Anidassanañca vo bhikkhave desissāmi anidassanagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 606-661
Nippapañcasuttāni
 
1044-1099. Nippapañcañca vo bhikkhave desissāmi nippapañcagāmiñca maggaṃ -pe- anusāsanīti.
 
1. Ajjarañca - sī 1, 2 ajjajaraṃ - syā
2. Apalokañca - sī. 1, 2
Apalokinañca - syā.
 
[BJT Page 660] [\x 660/]
 
9. 2. 662-717
Santasuttāni
 
1100-1155. Santañca vo bhikkhave desissāmi santagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 718-773
Amatasuttāni
 
1156-1211. Amatañca vo bhikkhave desissāmi amatagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 774-829
Paṇitasuttāni
 
1212-1267. Paṇitañca vo bhikkhave desissāmi paṇitagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 830-885
Sivasuttāni
 
1268-1323 Sivañca vo bhikkhave desissāmi sivagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 886-941
Khemasuttāni
 
1324-1379. [PTS Page 371] [\q 371/] khemañca vo bhikkhave desissāmi khemagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 942-997
Taṇhakkhayasuttāni
 
1380-1435. Taṇhakkhayañca vo bhikkhave desissāmi taṇhakkhayagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 998-1053
Acchariyasuttāni
 
1436-1491. Acchariyañca vo bhikkhave desissāmi acchariyagāmiñca maggaṃ -pe- anusāsanīti.
 
[BJT Page 662] [\x 662/]
 
9. 2. 1054-1109
Abbhutasuttāni
 
1492-1547. Abbhutañca vo bhikkhave desissāmi abbhutagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1110-1165
Anītikasuttāni
 
1548-1603. Anītikañca vo bhikkhave desissāmi anītikagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1166-1221
Anītikadhammasuttāni
 
1604-1659. Anītikadhammañca vo bhikkhave desissāmi anītikadhammagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1222-1277
Nibbānasuttāni
 
1660-1715. Nibbānañca vo bhikkhave desissāmi nibbānagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1278-1333
Abyāpajjhasuttāni
 
1716-1771. Abyāpajjhañca vo bhikkhave desissāmi abyāpajjhagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1334-1389
Virāgasuttāni
 
1772-1827. Virāgañca vo bhikkhave desissāmi virāgagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1390-1445
Suddhisuttāni
 
1828-1883. [PTS Page 372] [\q 372/] suddhiñca vo bhikkhave desissāmi suddhigāmiñca maggaṃ -pe- anusāsanīti.
 
[BJT Page 664] [\x 664/]
 
9. 2. 1446-1501
Muttisuttāni
 
1884-1939. Muttiñca vo bhikkhave desissāmi muttigāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1502-1557
Anālayasuttāni
 
1940-1995. Anālayañca vo bhikkhave desissāmi anālayagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1558-1613
Dīpasuttāni
 
1996-2051. Dīpañca vo bhikkhave desissāmi dīpagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1614-1669
Leṇasuttāni
 
2052-2107. Leṇañca vo bhikkhave desissāmi leṇagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1670-1725
Tāṇasuttāni
 
2108-2163. Tāṇañca vo bhikkhave desissāmi tāṇagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1726-1781
Saraṇasuttāni
 
2164-2219. Saraṇañca vo bhikkhave desissāmi saraṇagāmiñca maggaṃ -pe- anusāsanīti.
 
9. 2. 1782-1837
Parāyaṇasuttāni
 
2220-2275. [PTS Page 373] [\q 373/] parāyaṇañca vo bhikkhave desissāmi parāyaṇagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave parāyaṇaṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave parāyaṇaṃ. Katamo ca bhikkhave parāyaṇagāmī maggo: kāyagatāsati. Ayaṃ vuccati bhikkhave parāyaṇagāmī maggo.
 
[BJT Page 666] [\x 666/]
 
Iti kho bhikkhave desitaṃ vo mayā parāyaṇaṃ, desito parāyaṇagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya. Kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanīti.
(Yathā asaṅkhataṃ tathā vitthāretabbaṃ)
Dutyaasaṅkhatavaggo.
Tatruddānaṃ:
 
Asaṅkhataṃ antaṃ anāsavaṃ saccañca pāraṃ nipuṇaṃ sududdasaṃ
Ajarattaṃ dhuvaṃ apalokitaṃ anidassanaṃ nippapañca santaṃ
 
Amataṃ paṇītañca sivañca khemaṃ taṇhakkhayo acchariyañca abbhutaṃ
Anītikaṃ anītikadhammaṃ nibbānametaṃ sugatena desitaṃ
 
Abyāpajjho virāgo ca suddhi mutti anālayo
Dīpo leṇañca tāṇañca saraṇañca parāyaṇañcāti.
 
Asaṅkhatasaṃyuttaṃ samattaṃ.
 
[BJT Page 668] [\x 668/]
Dutiyaasaṅkhatavaggo
                                    
                    
                    Pāḷi
                
                    
                    
                
                SLTP edition