6. 1. 1. Āyācanasuttaṃ

172. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho.
 
Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā1 ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo2 virāgo nirodho nibbāṇaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ. Pare ca me na ājāneyyuṃ. So mamassa kilamatho sā mamassa vihesāti.
 
Apissudaṃ3 bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu. Pubbe assutapubbā:
 
Kicchena me adhigataṃ1 halandāni pakāsituṃ,
Rāgadosaparetehi nāyaṃ dhammo susambudho.
 
Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,
Rāgarattā na dakkhinti4 tamokkhandhena āvutāti. 5
 
[PTS Page137] [\q 137/] iti6 bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.
 
Atha kho brahmuno sahampatissa bhagavato cetasā ceto parivitakkamaññāya etadahosi: nassati vata bho loko. Vinassati vata bho loko yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyāti. Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ7 vā bāhaṃ pasāreyya. Pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito bhagavato purato pāturahosi.
 
1. Samuditā-syā. [Pts. 2,] Taṇhākkhayo-machasaṃ. 3, Apissu-machasaṃ. 4. Dakkhanti-machasaṃ. 5. Ācuṭāti-machasaṃ. 6. Itiha-machasaṃ. 7. Samiñjitaṃ-machasaṃ.
[BJT Page 250] [\x 250/]
 
Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: " desetu bhante bhagavā dhammaṃ desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā. Assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:
 
Pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito,
Avāpuretaṃ1 amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ.
 
Sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato,
Tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaṃ2 janatamapetasoko avekkhassu jātijarābhibhūtanti.
 
Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke,
Desassu2 bhagavā dhammaṃ aññātāro bhavissantīti.
 
[PTS Page 138] [\q 138/] atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahā rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante ( appekacce na paralokavajjabhayadassāvino3 viharante). Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni4 anto nimuggaposīni. Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni. Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma ṭhitāni5 anupalittāni udakena. Evamevaṃ bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhaya dassāvino viharante ( appekacce na paralokavajjabhayadassāvino viharante). Disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi:
 
1. Apāpuretaṃ-machasaṃ. Syā 2. Desetu-syā[pts 3.] Bhayadassāvine-machasaṃ 4. Udakānugatāni-syā. 5. Tiṭṭhanti-sīmu2, syā. [Pts.] (-) Antarita pāṭho sīhalapotthakesu na dissate.
 
[BJT Page 252] [\x 252/]
 
Apārutā tesaṃ1 amatassa dvārā ye sotavante pamuñcantu saddhaṃ,
Vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu brahmeti.
 
Atha kho brahmā sahampati katāvakāso khomhi bhagavatā dhammadesanāyāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 

6. 1. 2. Gāravasuttaṃ

173. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle2 paṭhamābhisambuddho.
 
[PTS Page139] [\q 139/] atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: dukkhaṃ kho agāravo viharati appatisso. Kannu khvāhaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā3 upanissāya vihareyyanti.
 
Aparipuṇṇassa kho samādhikkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā samādhi sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garu katvā3 upanissāya vihareyyanti.
 
Aparipuṇṇassa kho paññākkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā paññā sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garu katvā3 upanissāya vihareyyanti.
 
Aparipuṇṇassa kho vimuttikkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimutti sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garu katvā3 upanissāya vihareyyanti.
 
Aparipuṇṇassa kho vimuttiñāṇadassanakkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimutti ñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garu katvā3 upanissāya vihareyyaṃ. Yannūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garu katvā5 upanissāya vihareyyanti.
 
1. Te-syā. 2. Nigrodhe-sīmu. 1 Syā. [Pts.] Sī1, 2. 3. Guruṃ katvāmachasaṃ. 4. Paripūriyā-ā. 5. Garuṃkatvā, -sī1.
 
[BJT Page 254] [\x 254/]
 
Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke antarahito bhagavato pūrato pāturahosi.
 
Atha khe brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: [PTS Page 140] [\q 140/] evametaṃ bhagavā, evametaṃ sugata. Yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garu katvā upanissāya vihariṃsu. Yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garu katvā upanissāya viharissanti. Bhagavāpi bhante etarahi arahaṃ sammāsambuddho dhammaññeva sakkatvā garu katvā upanissāya viharatūti. Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:
 
Ye cabbhatītā1 sambuddhā ye ca buddhā anāgatā,
Yo cetarahi sambuddho bahunnaṃ2 sokanāsano.
 
Sabbe saddhammagaruno vihaṃsu3 viharanti ca,
Athopi4 viharissanti esā buddhāna dhammatā.
 
Tasmā hi atthakāmena 5 mahattamabhikaṅkhatā,
Saddhammo garu kātabbo saraṃ buddhānasāsanaṃ.
 

6. 1. 3. Brahmadevasuttaṃ 

174. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā brāhmaṇiyā brahmadevo nāma putto bhagavato santike agārasmā anagāriyaṃ pabbajito hoti.
 
Atha kho āyasmā brahmadevo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā brahmadevo arahataṃ ahosi.
 
1. Ye ca atītā - machasaṃ, syā, [pts. 2.] Bahūnaṃ-machasaṃ. 3. Vihariṃsu-syā [pts] sī1, 2, 4. Athāpi-syā. Tathāpi-machasaṃ 5. Attakāmena-syā. Machasaṃ.
 
[BJT Page 256] [\x 256/]
 
Atha kho āyasmā brahmadevo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena sakamātunivesanaṃ tenupasaṅkami. [PTS Page 141] [\q 141/] tena kho pana samayena āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti. Atha kho brahmuno sahampatissa etadahosi: ayaṃ kho āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti, yannūnāhaṃ taṃ upasaṅkamitvā saṃvejeyyanti.
 
Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ brahmaloke antarahito āyasmato brahmadevassa mātunivesane pāturahosi. Atha kho brahmā sahampati vehāsaṃ ṭhito āyasmato brahmadevassa mātaraṃ brāhmaṇiṃ gāthāhi ajjhabhāsi:
 
Dūre ito brāhmaṇī brahmaloko yassāhutiṃ paggaṇhāsi niccaṃ.
Netādiso brāhmaṇi brahmabhakkho kiṃ jappasi brahmapathaṃ ajānanti. 1
 
Eso hi te brāhmaṇī brahmadevo nirupadiko2 atidevappatto,
Akiñcano bhikkhu anaññaposī3 yo te so piṇḍāya gharaṃ paviṭṭho.
 
Āhuneyyo4 vedagū bhāvitatto narānaṃ devānañca5 dakkhiṇeyyo,
Bāhitvā pāpāni anupalitto6 ghāsesanaṃ irīyati7 sītibhūto.
 
Na tassa pacchā na puratthamatthi santo vidhūmo anigho nirāso,
Nikkhittadaṇḍo tasathāvaresu so tyāhutiṃ bhuñjatu aggapiṇḍaṃ
 
Visenibhūto upasantacitto nāgova danto carati anejo,
Bhikkhu susilo suvimuttacitto so tyāhutiṃ bhuñjatu aggapiṇḍaṃ.
 
Tasmiṃ pasannā avikampamānā [PTS Page 142] [\q 142/] patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye,
Karohi puññaṃ sukhamāyatikaṃ disvā muniṃ brāhmaṇi oghatiṇṇanati.
 
Tasmiṃ pasannā avikampamānā patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye,
Akāsi puññaṃ sukhamāyatikaṃ disvā muniṃ brāhmaṇī oghatiṇṇanti.
 
1. Ajānaṃ-machasaṃ. Syā. 2. Nirūpadhiko-machasaṃ. Syā. 3. Anaññaposiyo[pts. 4.] Āhuniyo-syā. 5. Devāna ca -syā. 6. Anūpalitto-machasaṃ. Syā. 7. Iriyati-sīmu. 2.
 
[BJT Page 258] [\x 258/]
 

6. 1. 4. Bakabrahmasuttaṃ 

175. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ kevalaṃ, idaṃ acavanadhammaṃ. Idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati ito ca panaññaṃ uttariṃ nissaraṇaṃ 1 natthīti.
 
Atha kho bhagavā bakassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho bako brahmā bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: ehi kho mārisa. Svāgataṃ te mārisa. Cirassaṃ kho mārisa imaṃ pariyāya makāsi yadidaṃ idhāgamanāya. Idaṃ hi mārisa niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ1, idaṃ kevalaṃ idaṃ acavanadhammaṃ. Idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati. Ito ca panaññaṃ uttariṃ nissaraṇaṃ natthīti.
 
Evaṃ vutte bhagavā bakabrahmānaṃ idamavoca2: avijjāgato vata bho bako brahmā, avijjāgato vata bho bako brahmā. Yatra hi nāma aniccaññeva3 samānaṃ niccanti vakkhati. Addhuvaññeva4 samānaṃ dhuvanti vakkhati. Asassataññeva samānaṃ sassatanti vakkhati. [PTS Page 143] [\q 143/] akevalaññeva samānaṃ kevalanti vakkhati. Cavanadhammaññeva samānaṃ acavanadhammanti vakkhati. Yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca uppajjati5 ca. Tañca tathā vakkhati: idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati. Santañca panaññaṃ uttariṃ nissaraṇaṃ, natthaññaṃ uttariṃ nissaraṇanti cakkhatīti,
 
(Bako brahmā:)
Dvāsattati gotama puññakammā vasavattino jātijaraṃ atītā,
Ayamantimā vedagu brahmupapatti asmābhijappanti janā anekāti.
(Bhagavā:)
Appaṃ hi etaṃ na hi dīghamāyu yaṃ tvaṃ baka maññasi dīghamāyuṃ.
Sataṃ sahassānaṃ nirabbudānaṃ āyuṃ 6 pajānāmi tavāhaṃ brahameti.
 
1. Uttari nissaraṇaṃ-machasaṃ, 2 etadavoca-machasaṃ. Syā. 3. Yeva-machasaṃ syā. [Pts. 4.] Adhuvaññeva-machasaṃ syā. 5. Upapajjati-machasaṃ. Syā, 6. Āyu-[pts]
 
[BJT Page 260] [\x 260/]
 
(Bako brahmā:)
Anantadassī bhagavāhamasmi jātijaraṃ sokamupātivatto,
Kiṃ me purāṇaṃ vata sīlavattaṃ ācikkha me taṃ yamahaṃ vijaññāti.
 
(Bhagavā:)
Yaṃ tvaṃ apāyesi bahū manusse pipāsite ghammani samparete,
Taṃ te purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi.
 
Yaṃ eṇikūlasmiṃ janaṃ gahītaṃ amocayī gayhakaṃ nīyamānaṃ,
Taṃ te purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi.
 
Gaṅgāya sotasmiṃ gahītanāvaṃ luddena nāgena manussakamayyā,
Pamocayittha1 balasā pasayha taṃ te purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi.
[PTS Page 144] [\q 144/] kappo ca te baddhacaro ahosiṃ sambuddhimantaṃ2 vatinaṃ amaññiṃ3
Taṃ te purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmītī.
 
(Bako brahmā:)
Addhā pajānāsi mametamāyuṃ aññampi4 jānāsi tathā hi buddho,
Tathā hi tyāyaṃ jalitānubhāvo obhāsayaṃ tiṭṭhati brahmalokanti.
 

6. 1. 5. Aparādiṭṭhisuttaṃ

176. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti. Natthi so samaṇo vā brāhmaṇo vā yo idha āgaccheyyāti.
Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
 
1. Paṭacaro-syā. 2. Sambuddhivantaṃ-sīmu. [Pts. 3.] Amaññi-machasaṃ. 4. Aññepi - machasaṃ. Syā.
 
[BJT Page 262] [\x 262/]
 
Atha kho āyasmato mahāmoggallānassa etadahosi: kahaṃ nu kho bhagavā etarahi viharatīti. Addasā kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi.
 
Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya1 tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi, tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
 
Atha kho āyasmato mahākassapassa etadahosi: kahaṃ nu kho bhagavā etarahi viharatīti. Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva [PTS Page 145] [\q 145/] jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi, tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
 
Atha kho āyasmato mahākappinassa etadahosi: kahaṃ nu kho bhagavā etarahi viharatīti. Addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi, tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
 
Atha kho āyasmato anuruddhassa etadahosi: kahaṃ nu kho bhagavā etarahi viharatīti. Addasā kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi, tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
 
Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi:
 
Ajjāpi te āvuso sā diṭṭhi yā te diṭṭhi pure ahu,
Passasi vītivattantaṃ brahmaloke pabhassaranti. 2.
 
1. Upanissāya-sīmu. 2. Rāyananti-syā.
 
[BJT Page 264] [\x 264/]
 
(Brahmā:)
Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu,
Passāmi vītīvattantaṃ brahmaloke pabhassaraṃ,
Svāhaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassatoti
 
Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi.
 
Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi: ehi tvaṃ mārisa yenāyasmā mahāmoggallāno tenupasaṅkama. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi: atthi nu kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃ mahiddhikā [PTS Page 146] [\q 146/] evaṃ mahānubhāvā, seyyathāpi nāma1 bhavaṃ moggallāno kassapo kappino anuruddhoti. Evaṃ mārisāti kho so brahmapārisajjo tassa brahmuno paṭissutvā2 yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca: atthi nu kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃ mahiddhikā evaṃ mahānubhāvā, seyyathāpi nāma bhavaṃ moggallāno kassapo kappino anuruddhoti.
 
Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi:
Tevijjā iddhippattā3 ca cetopariyāyakovidā,
Khīṇāsavā arahanto bahū buddhassa sāvakāti.
 
Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami. Upasaṅkamitvā taṃ brahmānaṃ etadavoca: āyasmā mārisa mahāmoggallāno evamāha:
 
"Tevijjā iddhippattā ca cetopariyāyakovidā,
Khīṇāsavā arahanto bahū buddhassa sāvakā"ti.
Idamavoca so brahmapārisajjo attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti.
 

6. 1. 6. Pamādasuttaṃ

177. *Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha piṇḍikassa ārāme.
1. Nāma iti na dissate-machasaṃ-[pts 2.] Paṭissunitvā-syā 3. Iddhipattā-machasaṃ-syā
*Sāvatthinidānaṃ-machasaṃ.
 
[BJT Page 266] [\x 266/]
 
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā paccekaṃ1 dvārabāhaṃ upanissāya aṭṭhaṃsu. Atha kho subrahmā paccekabrahmā suddhāvāsaṃ paccekabrahmānaṃ etadavoca: akālo kho tāva mārisa bhagavantaṃ payirupāsituṃ, divāvihāragato bhagavā paṭisallīno ca. Asuko ca brahmaloko iddho ceva phīto ca. Brahmā ca tatra pamādavihāraṃ viharati. Āyāma mārisa yena so brahmaloko tenupasaṅkamissāma, upasaṅkamitvā taṃ brahmānaṃ saṃvejeyyāmā2ti. [PTS Page 147] [\q 147/] evaṃ mārisāti kho suddhāvāso paccekabrahmā subrahmuno paccekabrahmuno paccassosi.
 
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva bhagavato purato antarahitā tasmiṃ brahmaloke pāturahesuṃ3.
 
Addasā kho so brahmā te brahmāno dūratova āgacchante. Disvāna te brahmāno etadavoca: handa kuto nu tumhe mārisā āgacchathāti.
 
Atha kho mayaṃ mārisa āgacchāma4 tassa bhagavato santikā arahato sammāsambuddhassa. Gaccheyyāsi pana tvaṃ mārisa tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti.
 
Evaṃ vutto5 kho so brahmā taṃ vacanaṃ anadhivāsento sahassakkhattuṃ attānaṃ abhinimminitvā subrahmānaṃ paccekabrahmānaṃ etadavoca: passasi me no tvaṃ mārisa evarūpaṃ iddhānubhāvanti.
 
Passāmi kho tyāhaṃ mārisa evarūpaṃ iddhānubhāvanti.
 
So khvāhaṃ mārisa evaṃ mabhiddhiko evaṃ mahānubhāvo kassa aññassa samaṇassa vā brāhmaṇassa vā upaṭṭhānaṃ gamissāmīti.
 
Atha kho subrahmā paccekabrahmā dvisahassakkhattuṃ attānaṃ abhinimminitvā taṃ brahmānaṃ etadavoca: passasi me no tvaṃ mārisa evarūpaṃ taṃ6 iddhānubhāvanti.
Passāmi kho tyāhaṃ mārisa evarūpaṃ iddhānubhāvanti.
 
Tayā ca kho mārisa mayā ca sveva bhagavā mahiddhikataro ceva mahānubhāvataro ca. Gaccheyyāsi tvaṃ mārisa tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti.
 
Atha kho so brahmā subrahmānaṃ paccekabrahmānaṃ gāthāya ajjhabhāsi:
 
1. Paccekadvārabāhaṃ-[pts. 2.] Saṃvejessāmāti- sī1, 2 3. Pāturahaṃsusī1, 2. 4. Āgatā kho mayaṃ mārisa amha-machasaṃ. 5. Vutte-syā. 6. 'Taṃ' iti nadissate-machasaṃ, [pts.]
 
[BJT Page 268] [\x 268/]
 
[PTS Page 148] [\q 148/] tayo supaṇṇā caturo va haṃsā byagghīniyā pañcasatā ca jhāyino,
Tayidaṃ vimānaṃ jalate1 ca brahme obhāsayaṃ uttarassaṃ disāyanti.
 
Kiñcāpi te taṃ jalate vimānaṃ obhāsayaṃ uttarassaṃ disāyaṃ,
Rūpe raṇaṃ disvā sadā pavedhitaṃ tasmā na rūpe ramatī sumedhoti.
 
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā taṃ brahmānaṃ saṃvejetvā tatthevantaradhāyiṃsu. Agamāsi ca kho so brahmā aparena samayena bhagavato upaṭṭhānaṃ arahato sammāsambudadhassāti.
 

6. 1. 7. Kokālikasuttaṃ

178. Sāvatthiyaṃ-
 
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho subrahmā paccekabrahmā kokālikaṃ bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Appameyyaṃ paminanto ko'dha vidvā vikappaye,
Appameyyaṃ pamāyinaṃ nivutaṃ2 taṃ3 maññe puthujjananti.
 

6. 1. 8. Katamorakatissasuttaṃ

179. Sāvatthiyaṃ-
 
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho subrahmā paccekabrahmā katamorakatissaṃ bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
[PTS Page 149] [\q 149/] appameyyaṃ paminanto ko'dha vidvā vikappaye,
Appameyyaṃ pamāyinaṃ nivutaṃ2 taṃ3 maññe akissavanti.
 
1. Jalati-syā sī 2 2. Niṅutaṃ-syā, nivutaṃ maññe-[pts 3.] Katamodakakissa-machasaṃ.
 
[BJT Page 270] [\x 270/]
 

6. 1. 9. Tudubrahma1suttaṃ

180. Sāvatthiyaṃ-
 
Tena kho pana samayena kokāliko bhikkhu ābādhiko hoti dukkhito bāḷhagilāno. Atha kho tudupaccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami. Upasaṅkamitvā vehāsaṃ ṭhito kokālikaṃ bhikkhuṃ etadavoca: pasādehi kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānāti.
 
Kosi tvaṃ āvusoti? Ahaṃ tudupaccekabrahmāti. Na nu2 tvaṃ āvuso bhagavatā anāgāmi byākato. Atha kiñcarahi3 idhāgato4. Passa yāvañca te idaṃ aparaddhanti.
 
Purisassa hi jātassa kuṭhārī5 jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.
 
Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
 
Appamatto6 ayaṃ kali yo akkhesu dhanaparājayo,
Sabbassāpi sahāpi attanā ayameva mahantataro kali yo sugatesu manaṃ padosaye.
 
Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni,
Yamariyagarahī7 nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.
 

6. 1. 10. Dukiyakokālikasuttaṃ

181. Sāvatthiyaṃ-
Atha kho kokāliko8 bhikkhu yena bhagavā tenupasaṅkami. [PTS Page 150] [\q 150/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca: pāpicchā bhante sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṅgatāti.
 
Evaṃ vutte bhagavā kokālikaṃ bhikkhuṃ etadavoca: māhevaṃ kokālika avaca. Mā hevaṃ kokālika avaca. Pasādehi kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānāti.
 
1. Turūbrahma-machasaṃ, 2. Kinnu-syā. 3. Kathaṃcarahi-syā. 4. Idhāgatoti-syā. 5. Kudhāri-syā. 6 Appamattako -machasaṃ. [Pts. 7.] Yamariye garahī-syā. 8. Kokāliso-sī1, 2.
 
[BJT Page 272] [\x 272/]
 
Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhante bhagavā saddhāyiko paccayiko. Atha kho pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti.
 
Dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: mā hevaṃ kokālika avaca mā hevaṃ kokālika avaca. Pasādehi kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānāti.
 
Tatiyampi kho bhagavā kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhante bhagavā saddhāyiko paccayiko. Atha kho pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti.
 
Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: mā hevaṃ kokālika avaca mā hevaṃ kokālika avaca. Pasādehi kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānāti.
 
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi piḷakāhi1 sabbo kāyo puṭo2 ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ. Muggamattiyo hutvā kalāyamattiyo3 ahesuṃ kalāyamattiyo4 hutvā kolaṭṭhimattiyo ahesuṃ. Kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ. Kolamattiyo hutvā āmalakamattiyo ahesuṃ. Āmalakamattiyo hutvā beluva4 salāṭukamattiyo ahesu. Beluvasalāṭukamattiyo hutvā billamattiyo ahesuṃ. Billamattiyo hutvā pabhijjiṃsu. Pubbañaca lohitañca pagghariṃsu. Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi. [PTS Page 151] [\q 151/] kālakato ca kokāliko bhikkhu padumanirayaṃ5 upapajji, sāriputtamogallānesu cittaṃ āghātetvā.
 
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālamakāsi6. Kālakato ca bhante kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca brahmā sahampati idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave brahmā sahampati maṃ etadavoca: kokāliko bhante bhikkhu kālamakāsi. Kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca bhikkhave brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
1. Pilakāhī-machasaṃ. Syā 2. Phuṭṭho-syā 3. Kaḷāyamattiyo - sīmu. Syā. 4. Veluva-syā. 5. Padumaṃ nirayaṃ-machasaṃ. 6. Kālaṅkato-machasaṃ.
 
[BJT Page 274] [\x 274/]
 
Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: kīvadīghaṃ nu kho bhante padumaniraye āyuppamāṇanti. Dīghaṃ kho bhikkhu padumaniraye āyuppamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ- ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vāti. Sakkā pana bhante upamaṃ1 kātunti [PTS Page 152] [\q 152/] sakkāti bhikkhūti bhagavā avoca.
 
Seyyathāpi bhikkhu vīsatikhāriko kosalako tilavāho, tato puriso vassasatassa vassasatassa2 accayena ekamekaṃ tilaṃ uddhareyya. Khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, natveva eko abbudo nirayo. Seyyathāpi bhikkhu vīsati abbudā nirayā, 3 evameko nirabbudo nirayo4. Seyyathāpi bhikkhu vīsati nirabbudā nirayā, evameko ababo nirayo. Seyyathāpi bhikkhu vīsati ababā nirayā, evameko aṭaṭo nirayo. Seyyathāpi bhikkhu vīsati aṭaṭā nirayā, evameko ahaho nirayo, seyyathāpi bhikkhu vīsati ahahā nīrayā, evameko kumudo nirayo. Seyyathāpi bhikkhu vīsati kumudā nirayā, evameko sogandhiko nirayo seyyathāpi bhikkhu vīsati sogandhikā nirayā, evameko uppalo nirayo. Seyyathāpi bhikkhu vīsati uppalā5 nirayā, evameko puṇḍarīko nirayo. Seyyathāpi bhikkhu vīsati puṇḍarīkā nirayā, evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Purisassa hi jātassa kuṭhārī jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.
 
Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
 
Appamatto6 ayaṃ kali yo akkhesu dhanaparājayo,
Sabbassāpi sahāpi attanā ayameva mahantataro kali
Yo sugatesu manaṃ padosaye.
 
Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni,
[PTS Page 153] [\q 153/] yamariyagarahī nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.
 
Kokālikavaggo paṭhamo.
 
Tatruddānaṃ:
 
Āyācanaṃ gāravo brahmadevo bako ca brahmā aparā ca diṭṭhi,
Pamāda kokālikatissako ca tudu ca brahmā aparo ca kokālikoti.
 
1. Upamā-sīmu. 2 2. Vassasahassassa-syā, sī1, 2. 3. Abbudo nirayo-syā. 4. Nirabbudanirayo-machasaṃ. 5. Uppalakā-sīmu 2 6. Appamattako-machasaṃ.
 
[BJT Page 276] [\x 276/]