6. 2. 1. Sanaṅkumārasuttaṃ

182. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati sappinītīre. Atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ sappinītīraṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sanaṅkumāro bhagavato santike imaṃ gāthaṃ abhāsi:
 
Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuseti.
 
Idamavoca brahmā sanaṅkumāro, samanuñño satthā ahosi. Atha kho brahmā sanaṅkumāro samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 

6. 2. 2. Devadattasuttaṃ

183. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. [PTS Page 154] [\q 154/] ekamantaṃ ṭhito kho brahmā sahampati devadattaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Phalaṃ ve kadaliṃ hanti pheḷuṃ vephaṃ phalaṃ naḷaṃ1
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti.
 

6. 2. 3. Andhakavindasuttaṃ

184. Ekaṃ samayaṃ bhagavā magadhesu2 viharati andhakavinde. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse3 nisinno hoti. Devo ca ekamekaṃ phusāyati.
 
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ andhakavindaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavato santike imā gāthāyo abhāsi:
 
1. Nalaṃ-[pts 2.] Māgadhesu-machasaṃ 3. Abbhokāse-machasaṃ.
 
[BJT Page 278] [\x 278/]
Sevetha pantāni senāsanāni1 careyya saññojanavippamokkhā,
Save ratiṃ nādhigaccheyya tattha saṅghe vase rakkhitatto satīmā2.
 
Kulākulaṃ piṇḍikāya caranto indriyagutto nipako satīmā2,
Sevetha pantāni senāsanāni bhayā pamutto abhaye vimutto.
 
Yattha bheravā siriṃsapā3 vijju sañcarati thaneti4 devo,
Andhakāratimisāya rattiyā nisīdi tattha bhikkhu vigatalomahaṃso.
 
Idaṃ hi jātu me diṭṭhaṃ nayidaṃ itihītihaṃ,
Ekasmiṃ brahmacariyasmiṃ sahassaṃ maccuhāyinaṃ.
 
Bhiyyo5 pañcasatā sekhā dasā ca dasadhā dasa,
Sabbe sotasamāpannā atiracchānagāmino,
 
Athāyaṃ itarā pajā puññabhāgāti me mano,
Saṅkhātuṃ nopi sakkomi musāvādassa ottapeti6.
 

6. 2. 4. Aruṇavatīsuttaṃ

185. [PTS Page 155] [\q 155/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Bhūtapubbaṃ bhikkhave rājā ahosi aruṇavā nāma. Rañño kho pana bhikkhave aruṇavato aruṇavatī nāma rājadhānī ahosi. Aruṇavatiṃ7 kho pana bhikkhave rājadhāniṃ8 sikhī bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Sikhissa kho pana bhikkhave bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi. Aggaṃ bhaddayugaṃ.
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi: āyāma brāhmaṇa yena aññataro brahmaloko tenupasaṅkamissāma, yāva bhattassa kālo bhavisasati. Evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi.
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva aruṇavatiyā rājadhāniyā antarahitā tasmiṃ brahmaloke pāturahesuṃ.
 
1. Sayanāsanāni- syā. 2. Satimā-sīmu. 1, [Pts. 3.] Sarisapā-machasaṃ, 4. Thanayati- machasaṃ. 5. Bhīyo-katthaci. 6. Ottapanti-machasaṃ syā 7. Aruṇavatiyaṃ-[pts. 8.] Rājadhāniyaṃ-[pts.]
 
[BJT Page 280] [\x 280/]
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi: paṭibhātu taṃ brāhmaṇa brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammī kathāti. Evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmānañca brahmaparisañca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
 
Tatra sudaṃ bhikkhave brahmā ca brahmaparisā ca [PTS Page 156] [\q 156/] brahmapārisajjā ca ujjhāyanti khīyanti1 vipācenti: acchariyaṃ vata bho abbhūtaṃ vata bho, kathaṃ hi nāma satthari sammukhībhute sāvako dhammaṃ desessatīti.
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi: ujjhāyanti kho te brāhmaṇa brahmā ca brahmaparisā ca brahmapārisajjā ca. Acchariyaṃ vata bho abbhūtaṃ vata bho, kathaṃ hi nāma satthari sammukhībhute sāvako dhammaṃ desessatīti. Tena bhi tvaṃ brāhmaṇa bhiyyosomattāya brahmānañca brahmaparisañca brahmapārisajje ca saṃvejehīti.
 
Evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā dissamānenapi kāyena dhammaṃ desesi. Adissamānenapi kāyena dhammaṃ dasesi. Dissamānenapi heṭṭhimena upaḍḍhakāyena adissamānenapi uparimena upaḍḍhakāyena dhammaṃ desesi. Dissamānenapi uparimena upaḍḍhakāyena adissamānena pi2 heṭṭhimena upaḍḍhakāyena dhammaṃ desesi.
 
Tatra sudaṃ bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhūtacittajātā ahesuṃ: acchariyaṃ vata bho abbhutaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatāti.
Atha kho bhikkhave abhibhū bhikkhu sikhiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: abhijānāmi khvāhaṃ bhante bhikkhusaṅghassa majjhe evarūpaṃ vācaṃ bhāsitā, pahomi khvāhaṃ āvuso brahmaloke ṭhito sahassīlokadhātuṃ3 sarena viññāpetunti.
Etassa brāhmaṇa kālo etassa brāhmaṇa kālo yaṃ tvaṃ brāhmaṇa brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpeyyāsi.
 
Evaṃ bhanteti kho bhikkhave abhibhu bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmaloke ṭhito imā gāthāyo abhāsi:
 
Ārabhatha4 nikkhamatha5 yuñjatha buddhasāsane,
Dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro.
 
1. Khiyyantī-machasaṃ. 2. Adissamānena-machasaṃ, 3. Sahassi-machasaṃ. 4. Ārabbhatha-machasaṃ, syā, [pts 5.] Nikkamatha-machasaṃ.
 
[BJT Page 282] [\x 282/]
 
[PTS Page 157] [\q 157/] yo imasmiṃ dhammavinaye appamatto vihessati1
Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatīti.
 
Atha kho bhikkhave sikhī ca bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu brahmānañca brahmaparisañca brahmapārisajje ca saṃvejetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva tasmiṃ brahmaloke antarahitā aruṇavatiyā rājadhāniyā pāturahesuṃ.
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: assuttha no tumhe bhikkhave abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti. Assumha kho mayaṃ bhante abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti. Yathā kathaṃ pana tumhe bhikkhave assuttha abhibhussa bhikkhuno brahmalāke ṭhitassa gāthāyo bhāsamānassāti. Evaṃ kho mayaṃ bhante assumha2 abhibhūssa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassa.
 
"Ārabhatha nikkhamatha yuñjatha buddhasāsane,
Dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro.
 
Yo imasmiṃ dhammavinaye appamatto vihessati,
Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī"ti
 
Evaṃ kho mayaṃ bhante assumha2 abhibhūssa bhikkhuno, brahmaloke ṭhitassa gāthāyo bhāsamānassāti.
 
Sādhu sādhu bhikkhave. Sādhu kho tumhe bhikkhave assuttha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 

6. 2. 5. Parinibbāṇasuttaṃ

186. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbāṇasamaye. Atha kho bhagavā bhikkhū āmantesi: handa dāni [PTS Page 158] [\q 158/] bhikkhave āmantayāmi vo vayadhammā saṅkhārā appamādena sampādethāti. Ayaṃ tathāgatassa pacchimā vācā.
 
Atha kho bhagavā paṭhamajjhānaṃ3 samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiya4 jjhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiya5jjhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā catuttha6jjhānaṃ samāpajji.
 
Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. Ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji.
 
1. Vihassati-machasaṃ. 2. Assumahā syā. 3. Paṭhamaṃ jhānaṃ-machasaṃ. [Pts. 4.] Dutiyaṃ-machasaṃ. [Pts. 5.] Tatiyaṃ machasaṃ. [Pts 6.] Catutthaṃ-machasaṃ. [Pts.]
 
[BJT Page 284] [\x 284/]
 
Saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samapajji. Ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā catutthajjhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā paṭhamajjhānaṃ samāpajji,
 
Paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.
 
Parinibbute bhagavati saha parinibbāṇā brahmā sahampati imaṃ 1 gāthaṃ abhāsi:
 
Sabbeva nikkhipissanti bhūtā loke samussayaṃ,
Yathā2 etādiso satthā loke appaṭipuggalo,
Tathāgato balappatto sambuddho parinibbutoti.
 
Parinibbute bhagavati saha parinibbāṇā sakko devānamindo imaṃ gāthaṃ abhāsi:
Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti
 
Parinibbute bhagavati saha parinibbāṇā āyasmā ānando imaṃ gāthaṃ abhāsi:
Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,
Sabbākāravarūpete sambuddhe parinibbuteti.
 
[PTS Page 159] [\q 159/] parinibbute bhagavati saha parinibbāṇā āyasmā anuruddho imā gāthāyo abhāsi:
 
Nāhu assāsapassāso ṭhitacittassa tādino,
Anejo santimārabbha cakkhumā parinibbuto
 
Asallīnena cittena vedanaṃ ajjhavāsayi,
Pajjotasseva nibbāṇaṃ vimokkho cetaso ahūti.
 
Parinibbāṇa vaggo dutiyo
 
Tatruddānaṃ:
 
Brahmāsanaṃ3 devadatto andhakavindo aruṇavatī,
Parinibbāṇena ca desitaṃ idaṃ brahmapañcakanti, *
 
Brahmasaṃyuttaṃ samattaṃ.
 
1. Samanantaraṃ- machasaṃ. Syā. 2. Yattha-machasaṃ-syā 3. Brahmāyācanaṃ-sīmu 2 * brahmāyācanaṃ agāracañca brahmadevo bako ca brahmā,
Aññataro ca brahmā kokālikañca tissakañca turū ca,
Brahmā kokālikabhikkhu sanaṅkumārena devadattaṃ,
Andhakavindaṃ aruṇavatī parinibbāṇena paṇṇarasāti.
Atra imā gāthāyo dissante- machasaṃ.
 
[BJT Page 286] [\x 286/]