2. 2. 1
Candimasasuttaṃ.
92. Sāvatthiyaṃ-
 
Atha kho candimaso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena [PTS Page 052]. [\q 52/] ] Bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Te hi sotthiṃ gamissanti kacchevāmakase magā,
Jhānāni upasampajja ekodī nipakā satāti.
 
(Bhagavā:) te hi pāraṃ gamissanti chetvā jālaṃ va ambujo,
Jhānāni upasampajja appamattā raṇañjahāti.
 
2. 2. 2. Veṇhu1suttaṃ.
 
93. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho veṇhu1 devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sukhitā vata2 te manujā sugataṃ payirupāsiya,
Yuñjaṃ3 gotama sāsane appamattānusikkhareti.
 
Ye me pavutte4 satthipade5 (veṇhoti bhagavā) anusikkhanti jhāyino,
Kāle te appamajjantā na maccuvasagā6 siyunti.
 
2. 2. 3.
Dīghalaṭṭhisuttaṃ.
 
94. Sāvatthiyaṃ-
 
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe.
 
Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vephavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīghalaṭṭhi devaputto bhagavantaṃ gāthāya ajjhabhāsi7:
 
Bhikkhu siyā jhāyī vimuttacitto ākaṅkhe ce hadayassānupattiṃ,
Lokassa ñatvā udayabbayañca sucetaso anissito tadānisaṃsoti.
 
1. Veṇaḍu - syā. [Pts.] Machasaṃ 2. Sukhitāva-machasaṃ. [Pts 3.] Yuñja-syā. 4. Vutte-syā. 5. Saṭṭhapade-machasaṃ. 6. Vasaṅgā - [pts 7.] Bhagavato santike. Imaṃ gāthaṃ abhāsi-machasaṃ. Syā.
 
[BJT Page 100] [\x 100/]
2. 2. 4
Nandanasuttaṃ
 
95. Sāvatthiyaṃ-
Ekamantaṃ ṭhito kho nandano devaputto bhagavantaṃ gāthāya ajjhabhāsi:-
 
Pucchāmi taṃ gotama bhūripañña
Anāvaṭaṃ bhagavato ñāṇadassanaṃ
[PTS Page 053]. [\q 53/] ] Kathaṃvidhaṃ sīlavantaṃ vadanti.
Kathaṃvidhaṃ paññavantaṃ1 vadanti
Kathaṃvidho dukkhamaticca irīyati. 2
Kathaṃvidhaṃ devatā pūjayantīti.
 
(Bhagavā:) yo sīlavā paññavā bhāvitatto
Samāhito jhānarato satīmā,
Sabbassa sokā vigatā pahīṇā
Khīṇāsavo antimadehadhārī
 
Tathāvidhaṃ sīlavantaṃ vadanti
Tathāvidhaṃ paññavantaṃ3 vadanti.
Tathāvidho dukkhamaticca irīyati
Tathāvidhaṃ devatā pūjayantīti.
 
2. 2. 5
Candanasuttaṃ.
96. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho candano devaputto bhagavantaṃ gāthāya ajjhabhāsi:-
 
Ko sū4dha taratī oghaṃ rattindivamatandito
Appatiṭṭhe anālambe ko gambhīre na sīdatīti.
 
(Bhagavā. )
Sabbadā sīlasampanno paññavā susamāhito,
Āraddhaviriyo pahitatto oghaṃ tarati duttaraṃ
 
Virato kāmasaññāya rūpasaññojanātigo,
Nandirāgaparikkhīṇo5 so gambhīre na sīdatīti.
 
2. 2. 6.
Vasudattasuttaṃ. 6
97. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho vasudatto6 devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
1. Bhūripaññaṃ-[pts 2.] Iriyati. - Machasaṃ. Syā. [Pts 3.] Paññavantaṃ-[pts 4.] Kathaṃsu-machasaṃ syā. [Pts 5.] Nandībhava-sī1. Syā -[pts. 6.] Sudattasuttaṃ-sīmu. 2
[BJT Page 102] [\x 102/]
 
Sattiyā viya omaṭṭho ḍayhamānova1 matthake,
Kāmarāgappahāṇāya sato bhikkhu paribbajeti.
 
(Bhagavā:) sattiyā viya omaṭṭho ḍayhamānova matthake,
Sakkāyadiṭṭhippahāṇāya sato bhikkhu paribbajeti.
 
2. 2. 7
Subrahmasuttaṃ,
 
98. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho subrahmā devaputto bhagavantaṃ gāthāya ajjhabhāsi:-
 
Niccaṃ utrastamidaṃ cittaṃ niccaṃ ubbiggamidaṃ mano
[PTS Page 054]. [\q 54/] ] Anuppannesu kicchesu2 atho uppatitesu ca
Sace atthi anutrastaṃ taṃ me akkhāhi pucchito ti.
 
(Bhagavā:) nāññatra bojjhaṅgā tapasā3 nāññatra indriyasaṃvarā, 4
Nāññatra sabbanissaggā5 sotthiṃ passāmi pāṇinanti. 6.
 
2. 2. 8.
Kakudhasuttaṃ.
 
99. Sāvatthiyaṃ-
 
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ añjanavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto bhagavantaṃ etadavoca:
 
Nandasi samaṇāti? Kiṃ laddhā āvusoti? Tena hi samaṇa socasīti? Kiṃ jīyittha āvusoti? Tena hi samaṇa neva nandasi neva7 socasīti? Evamāvusoti.
 
Kacci tvaṃ anagho8 bhikkhu kacci nandi9 na vijjati,
Kacci taṃ ekamāsīnaṃ arati nābhikīratīti.
 
(Bhagavā:)
Anīgho8 ve ahaṃ yakkha atho nandi na vijjati,
Atho maṃ ekamāsīnaṃ 10 arati nābhikīratīti.
 
1. Ḍayhamāneva-syā 2. Kiccesu -sīmu. 1. Syā. [Pts. 3.] Bojjhā tapasā-machasaṃ. 4. Nāññatirandriyasaṃvarā -machasaṃ. 5. Sabbanissaṅaṃgā-sī1. 6. Idamavoca-petatthevantaradhāyiti. Machasaṃ. Syā 7. Nava - machasaṃ [pts. 8.] Anigho-sīmu. 2 9. Atho nandi-[pts 10.] Mamekamāsīnaṃ -syā.
 
[BJT Page 104] [\x 104/]
 
(Devaputto:)
Kathaṃ tvaṃ anagho1 bhikkhu kathaṃ nandi na vijjati,
Kathaṃ taṃ ekamāsīnaṃ aratī nābhikīratīti.
 
(Bhagavā:) aghajātassa ve nandi nandijātassa ve aghaṃ,
Anandi anagho1 bhikkhu evaṃ jānāhi āvusoti.
 
(Devaputto:)
Cirassaṃ vata passāmi2 brāhmaṇaṃ parinibbutaṃ,
Anandiṃ anaghaṃ bhikkhuṃ tiṇṇaṃ loke visattikanti.
 
2. 2. 9.
Uttarasuttaṃ
100. Rājagahe-
 
Ekamantaṃ ṭhito kho uttaro devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
[PTS Page 055]. [\q 55/] ] Upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā,
Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahāni.
 
(Bhagavā:) upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā,
Etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti.
 
2. 2. 10
Anāthapiṇḍikasuttaṃ.
 
101. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi:
 
Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pītisañjananaṃ mama.
 
Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.
 
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.
 
1. Anīgho-sīmu2 2. Ssāma - sī. 1, 2.
 
[BJT Page 106] [\x 106/]
 
Sāriputtova paññāya sīlena upasamena1 ca,
Yopi pāragato2 bhikkhu etāva paramo siyāti.
 
Idamavoca anāthapiṇḍiko devaputto. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī. 3
 
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi. Imaṃ bhikkhave rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave so devaputto mama santike imā gāthāyo abhāsi:
 
"Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pītisañjananaṃ mama.
 
Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.
 
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
[PTS Page 056]. [\q 56/] ] Yoniso vicine dhammaṃ evaṃ tattha visujjhati.
 
Sāriputtova paññāya sīlena upasamena ca,
Yopi pāragato2 bhikkhu etāva paramo siyā"ti.
 
Idamavoca bhikkhave so devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: so hi nūna bhante anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosīti.
 
Sādhu sādhu ānanda yāvatakaṃ kho ānanda takkāya pattabbaṃ anuppattaṃ4 tayā. Anāthapiṇḍiko hi so ānanda devaputtoti.
 
Anāthapiṇḍikavaggo dutiyo.
 
Tatruddānaṃ:
 
Candimaso ca veṇhu ca dīghalaṭṭhi ca nandano
Candano vasudatto ca subrahmā kakudhena ca,
Uttaro navamo vutto dasamo anāthapiṇḍikoti.
 
1. Sīlenupasamena-[pts.] Sī2. 2. Pāraṅgato - machasaṃ, [pts 3.] Dhāyīti-sīmu. 2. Syā. 4. Anuppattaṃ taṃ - machasaṃ.
 
[BJT Page 108] [\x 108/]