2. 3. 1.
Sivasuttaṃ
 
102. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kelakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya seyyo hoti na pāpiyo.
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya paññā labbhati nāññato
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sokamajjhe na socati.
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
[PTS Page 057]. [\q 57/] ] Sataṃ saddhammamaññāya ñātimajjhe virocati
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sattā gacchanti suggatiṃ.
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sattā tiṭṭhanti sātatanti.
 
Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sabbadukkhā pamuccatīti.
 
[BJT Page 110. [\x 110/] ]
 
2. 3. 2.
Khemasuttaṃ
103. Sāvatthiyaṃ-
Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi:
Caranti bālā dummedhā amitteneva attanā,
Karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ.
 
Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati,
Yassa assumukho rodaṃ vipākaṃ paṭisevati.
 
Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati,
Yassa patīto sumano vipākaṃ paṭisevatīti.
 
(Bhagavā:)
Paṭigacceva1 taṃ kayirā yaṃ jaññā hitamattano,
Na sākaṭikacintāya mantā dhīro parakkame.
 
Yathā sākaṭiko patthaṃ2 samaṃ hitvā mahāpathaṃ,
Visamaṃ maggamāruyha akkhacchinnova jhāyati.
 
Evaṃ dhammā apakkamma adhammamanuvattiya,
Mando maccumukhaṃ patto akkhacchinnova jhāyatīti.
 
2. 3. 3
Serīsuttaṃ
104. Sāvatthiyaṃ -
 
Ekamantaṃ ṭhito kho serī devaputto bhagavantaṃ gāthāya ajjhabhāsi:
 
Annamevābhinandanti ubhaye devamānusā,
Atha ko nāma so yakkho yaṃ annaṃ nābhinandatīti.
 
(Bhagavā:)
Ye naṃ dadanti saddhāya vippasannena cetasā,
Tameva annaṃ bhajati asmiṃ loke paramhi ca.
 
Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti,
 
[PTS Page 058]. [\q 58/] ] Acchariyaṃ bhante ababhūtaṃ bhante yāvasubhāsitamidaṃ bhante bhagavatā:
 
1. Paṭikacceva-machasaṃ, syā. [Pts 2.] Maṭṭhaṃ - machasaṃ, pasatthaṃ syā. Yathā sākaṭikonāma milindapañha.
 
[BJT Page 112. [\x 112/] ]
"Ye naṃ dadanti saddhāya vippasannena cetasā,
Tameva annaṃ bhajati asmiṃ loke paramhi ca.
 
Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti. "
 
Bhūtapubbāhaṃ bhante seri nāma rājā ahosiṃ dāyako dānapati dānassa vaṇṇavādī. Tassa mayhaṃ bhante catusu1 dvāresu dānaṃ dīyittha samaṇabrāhmaṇakapaṇaddhika vaṇibbakayācakānaṃ. Atha kho maṃ bhante itthāgaraṃ upasaṅkamitvā etadavoca: devasseva2 kho dānaṃ dīyati amhākaṃ dānaṃ na dīyati, sādhu mayampi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmāti.
 
Tassa mayhaṃ bhante etadahosi: ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadantānaṃ3 kinti vadeyyanti. So khvāhaṃ bhante paṭhamaṃ dvāraṃ itthāgarassa adāsiṃ. Tattha itthāgārassa dānaṃ dīyittha, mama dānaṃ paṭikkami.
 
Atha kho maṃ bhante khattiyā anuyuttā4 upasaṅkamitvā maṃ etadavocuṃ. Devassa kho dānaṃ dīyati, itthāgārassa dānaṃ dīyati. Amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmāti.
 
Tassa mayhaṃ bhante etadahosi: ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadantānaṃ3 kinti vadeyyanti. So khvāhaṃ bhante dutiyaṃ dvāraṃ khattiyānaṃ anuyuttānaṃ7 adāsiṃ. Tattha khattiyānaṃ anuyuttānaṃ dānaṃ diyittha. Mama dānaṃ paṭikkami.
 
Atha kho maṃ bhante balakāyo upasaṅkamitvā maṃ etadavoca: devassa kho
Dānaṃ dīyati, itthāgārassa dānaṃ dīyati. Khattiyānaṃ anuyuttānaṃ7 dānaṃ dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmāti.
 
[PTS Page 059]. [\q 59/] ] Tassa mayhaṃ bhante etadahosi: ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadantānaṃ3 kinti vadeyyanti. So khvāhaṃ bhante tatiyaṃ dvāraṃ balakāyassa adāsiṃ. Tattha balakāyassa dānaṃ dīyittha. Mama dānaṃ paṭikkami.
 
Atha kho maṃ bhante brāhmaṇagahapatikā upasaṅkamitvā maṃ etadavocuṃ. Devassa kho dānaṃ dīyati, itthāgārassa dānaṃ dīyati. Balakāyassa dānaṃ dīyati. Amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmāti.
Tassa mayhaṃ bhante etadahosi: ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadantāna3 kinti vadeyyanti. So khvāhaṃ bhante catutthaṃ dvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ. Tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
 
1Catusu. -Machasaṃ, 2 devassa kho - machasaṃ, -[pts,] syā. 3. Vadante katthaci-sīmu2. [Pts 4.] Anuyantā-machasaṃ 5. Vadante katthaci. 6. Dutiyadvāraṃ-syā 7. Anuyantānaṃ-machasaṃ.
 
[BJT Page 114] [\x 114/]
 
Atha kho maṃ bhante purisā upasaṅkamitvā etadavocuṃ: na kho dāni devassa koci dānaṃ diyatīti.
 
Evaṃ vutto1haṃ bhante te purise etadavocuṃ: tena hi bhaṇe yo bāhiresu janapadesu āyo sañjāyati, tato upaḍḍhaṃ antepure2 pavesetha, upaḍḍhaṃ tattheva dānaṃ detha samaṇabrāhmaṇakapaṇaddhika vaṇibbakayācakānanti.
 
So khvāhaṃ bhante evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ3 pariyantaṃ nādhigacchāmi, ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ sagge ṭhātabbanti vāti. Acchariyaṃ bhante, abbhūtaṃ bhante yāvasubhāsitamidaṃ bhante bhagavatā. 4
"Ye naṃ dadanti saddhāya vippasannena cetasā,
Tameva annaṃ bhajati asmiṃ loke paramhi ca.
 
Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇina" nti.
 
2. 3. 4.
Ghaṭīkārasuttaṃ.
 
105 Sāvatthiyaṃ-
 
[PTS Page 060]. [\q 60/] ] Ekamantaṃ ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
Avibhaṃ upapannāse vimuttā satta bhikkhavo,
Rāgadosaparikkhīṇā tiṇṇā loke visattikanti.
 
(Bhagavā:)
Ke ca ke ca ataruṃ saṅgaṃ maccudheyyaṃ suduttaraṃ,
Ke hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ upaccagunti.
 
(Devaputto:)
Upako palagaṇaḍo5 ca pukkusāti ca te tayo,
Bhaddiyo bhaddadevo ca bāhudanti ca piṅgiyo 6,
Te hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ upaccagunti.
 
(Bhagavā:)
Kusalī bhāsasi tesaṃ mārapāsappahāyinaṃ,
Kassa te dhammamaññāya acchiduṃ bhavabandhananti:
 
(Devaputto:)
Na aññatra bhagavatā nāññatra tava sāsanā,
Yassa te dhammamaññāya acchiduṃ bhavabandhanaṃ.
 
1. Vuttāhaṃ-katthaci 2. Antepuraṃ-katthaci 3. Kusalānaṃ dhammānaṃ-machasaṃ
4. Midaṃ bhagavatā - [pts 5.] Phalagaṇḍo - si1 6. Bāhudanti jātiyo - si1
 
[BJT Page 116] [\x 116/]
Yattha nāmañca rūpañca asesaṃ uparujjhati,
Taṃ te dhammaṃ idhaññāya acchiduṃ bhavabandhananti.
 
(Bhagavā:)
Gambhīraṃ vācasi vācaṃ dubbijānaṃ sudubbudhaṃ,
Kassa tvaṃ dhammamaññāya vācaṃ bhāsasi īdisanti.
 
(Devaputto:)
Kumbhakāro pure āsiṃ vehaliṅge ghaṭīkaro,
Mātāpettibharo āsiṃ kassapassa upāsako.
 
Virato methunā dhammā brahmacārī nirāmiso,
Ahuvā te sagāmeyyo ahuvā te pure sakhā.
 
Sohaṃ ete pajānāmi vimutte satta bhikkhavo,
Rāgadosaparikkhiṇe tiṇṇe loke visattikanti
 
(Bhagavā:)
Evametaṃ tadā āsi yathā bhāsasi bhaggava,
Kumbhakāro pure āsi vehaliṅge ghaṭīkaro,
Mātāpettibharo āsi kassapassa upāsako.
 
Virato methunā dhammā brahmacārī nirāmiso,
Ahuvā me sagāmeyyo ahuvā me pure sakhāti.
 
(Therā:)
Evametaṃ purāṇānaṃ sahāyānaṃ ahu saṅgamo,
Ubhinnaṃ bhāvitattānaṃ sarīrantimadhārinanti.
 
2. 3. 5
Chantusuttaṃ.
 
106. [PTS Page 061]. [\q 61/] ] Evaṃ me sutaṃ ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti himavannapasse araññakuṭikāyaṃ1 uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
 
Atha kho chantu devaputto tadahuposathe paṇṇarase yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:
 
Sukhajivino pure āsuṃ bhikkhū gotamasāvakā,
Anicchā piṇḍamesanā anicchā sayanāsanaṃ,
Loke aniccataṃ ñatvā dukkhassantaṃ akaṃsu2 te.
 
1. Araññakuṭikāya-machasaṃ. Kuṭiyaṃ-sīmu1. Sī1. . 2. Dukkhassantamakaṃsu-syā. [Pts]
 
[BJT Page 118] [\x 118/]
Dupposaṃ katvā attānaṃ gāme gāmaṇikā viya,
Bhūtvā bhutvā nipajjanti parāgāresu mucchitā.
 
Saṅghassa añjaliṃ katvā idhekacce vadāmahaṃ,
Apaviddhā1 anāthā te yathā petā tatheva ca. 2.
 
Ye kho pamattā viharanti te me sandhāya bhāsitaṃ,
Ye appamattā viharanti namo tesaṃ karomahanti.
 
2. 3. 6.
Rohitassasuttaṃ
 
107. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca. Yattha nu kho bhante, na jāyati na jīyati na mīyati na cavati na uppajjati3 sakkā nu kho so bhante gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti.
 
Yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati3 nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmīti.
 
Acchariyaṃ bhante, abbhutaṃ bhante yāva subhāsitamidaṃ bhante, bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati3 nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmīti.
 
Bhūtapubbāhaṃ bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ bhante [PTS Page 062]. [\q 62/] ] Evarūpo javo ahosi: seyyathāpi nāma daḷhadhammā4 dhanuggaho sikkhito5 katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya.
 
Tassa mayhaṃ bhante, evarūpo padavītihāro ahosi: seyyathāpi6 puratthimasamuddā pacchimo samuddo. Tassa mayhaṃ bhante, evarūṃ icchāgataṃ uppajji: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmi"ti.
 
So khvāhaṃ bhante evarūpena javena samannāgato evarūpena ca padavītihārena aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatājīvī vassasataṃ gantvā appatvā va7 lokassa antaṃ antarāva kālakato8.
 
1. Apaviṭṭhā- syā. 2. Te machasaṃ, syā, [pts 3.] Upapajjati-machasaṃ, syā 4.
Daḷhadhammo-sīmu. 1. 5. Susikkhito - machasaṃ 6 seyyathāpi nāma -
Machasaṃ, 7 appatvā ca- sīmu. [Pts. 8.] Kālaṃ kato - machasaṃ, [pts]
 
[BJT Page 120] [\x 120/]
 
Acchariyaṃ bhante, abbhutaṃ bhante yāva subhāsitamidaṃ bhante, bhagavatā: "yattha kho āvuso na jāyati, na jīyati, na mīyati, na cavati, na uppajjati nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī"ti.
 
Na kho panāhaṃ āvuso, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ āvuso imasmiññeva byāmamatte kalebare sasaññimhi samanake lokañca paññāpemi. Lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.
 
Gamanena na pattabbo lokassanto kudācanaṃ,
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.
 
Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo,
Lokassa antaṃ samītāvi ñatvā nāsiṃsati1 lokamimaṃ parañcāti.
 
2. 3. 7
Nandasuttaṃ.
108. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho nando devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti,
[PTS Page 063]. [\q 63/] ] Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahānīti.
 
(Bhagavā:)
Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti,
Etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti:
 
2. 3. 8.
Nandivisālasuttaṃ
 
109. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho nandivisālo devaputto bhagavantaṃ gāthāya ajjhabhāsī:-
 
Catucakkaṃ navadvāraṃ puṇṇaṃ lobhena saṃyutaṃ,
Paṅkajātaṃ mahāvīra kataṃ yātrā bhavissatīti.
 
(Bhagavā:)
Chetvā naddhiṃ varattañca icchā lobhañca pāpakaṃ,
Samūlaṃ taṇhaṃ abbuyha evaṃ yātrā bhavissatīti.
 
1 Nāsīsati-machasaṃ
 
[BJT Page 122] [\x 122/]
2. 3. 9
Susīmasuttaṃ.
110. Sāvatthiyaṃ-
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: tuyhampi no ānanda sāriputto ruccatīti.
 
Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya. Paṇḍito bhante, āyasmā sāriputto. Mahāpañño bhante, āyasmā sāriputto. Puthupañño bhante, āyasmā sāriputto. Hāsupañño1 bhante. Āyasmā sāriputto. Javanapañño bhante, āyasmā sāriputto. Tikkhapañño bhante. Āyasmā sāriputto. Nibbedhikapañño bhante, āyasmā sāriputto. Appiccho bhante, āyasmā sāriputto. Santuṭṭho bhante, āyasmā sāriputto. Pavivitto bhante, āyasmā sāriputto. Asaṃsaṭṭho bhante, āyasmā sāriputto. Āraddhaviriyo bhante, āyasmā sāriputto. Vattā bhante, āyasmā sāriputto. Vacanakkhamo bhante, āyasmā sāriputto. Codako bhante, āyasmā sāriputto. Pāpagarahī bhante, āyasmā sāriputto. Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyāti.
 
[PTS Page 064]. [\q 64/] ] Evametaṃ ānanda, evametaṃ ānanda, kassa hi nāma ānanda, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyya. Paṇḍito ānanda sāriputto, mahāpañño ānanda sāriputto, puthupañño ānanda sāriputto, hāsupañño ānanda sāriputto, javanapañño ānanda sāriputto, tikkhapañño ānanda sāriputto, nibbedhikapañño ānanda sāriputto, appiccho ānanda sāriputto, santuṭṭho ānanda sāriputto, pavivitto ānanda sāriputto, asaṃsaṭṭho ānanda sāriputto, āraddhaviriyo ānanda sāriputto, vattā ānanda sāriputto, vacanakkhamo ānanda sāriputto, codako ānanda sāriputto, pāpagarahī ānanda sāriputto. Kassa hi nāma ānanda ābalassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyyāti.
 
1. Hāsapañño - machasaṃ, syā. Sīmu. [Pts] hāsupaññāti paṭisamabhidādisu ca saṃyutta aṭṭhakathāya ca dissate.
 
[BJT Page 124] [\x 124/]
 
Atha kho susīmo devaputto āyasmato sāriputtassa vaṇṇe bhaññamāne mahatiyā devaputtaparisāya parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho susīmo1 devaputto bhagavantaṃ etadavoca: evametaṃ bhagavā. Evametaṃ sugata. Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya? Paṇḍito bhante, āyasmā sāriputto, mahāpañño bhante, āyasmā sāriputto. Thupañño bhante, āyasmā sāriputto. Hāsupañño1 bhante. Āyasmā sāriputto. Javanapañño bhante, āyasmā sāriputto. Tikkhapañño bhante. Āyasmā sāriputto. Nibbedhikapañño bhante, āyasmā sāriputto. Appiccho bhante āyasmā sāriputto. Santuṭṭho bhante, āyasmā sāriputto. Pavivitto bhante, āyasmā sāriputto. Asaṃsaṭṭho bhante, āyasmā sāriputto. Āraddhaviriyo bhante, āyasmā sāriputto. Vattā bhante, āyasmā sāri putto. Vacanakkhamo bhante, āyasmā sāriputto. Codako bhante, āyasmā sāriputto. Pāpagarahī bhante, āyasmā sāriputto. Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyāti.
Ahampihi bhante, yaññadeva devaputtaparisaṃ upasaṅkamiṃ. Etadeva bahulaṃ saddaṃ suṇāmi: paṇḍito bhante āyasmā sāriputto. Mahāpañño bhante, āyasmā sāriputto. Puthupañño bhante, āyasmā sāriputto. Hāsupañño1 bhante. Āyasmā sāriputto.
Javanapañño bhante, āyasmā sāriputto. Tikkhapañño bhante, āyasmā sāriputto nibbedhikapañño bhante, āyasmā sāriputto. Appiccho bhante, āyasmā sāriputto. Santuṭṭho bhante, āyasmā sāriputto. Pavivitto bhante, āyasmā sāriputto. Asaṃsaṭṭho bhante, āyasmā sāriputto. Āraddhaviriyo bhante, āyasmā sāriputto. Vattā bhante, āyasmā sāriputto. Vacanakkhamo bhante, āyasmā sāriputto. Codako bhante, āyasmā sāriputto. Pāpagarahī bhante, āyasmā sāriputto. Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyāti.
Atha kho susīmassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
 
Seyyathāpi nāma maṇiveḷuriyo subho jātimā 2 aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca. Evamevaṃ susīmassa devaputtassa devaputtaparisā [PTS Page 065]. [\q 65/] ] Āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
 
Seyyathāpi nāma nekkhaṃ3 jambonadaṃ dakkhakammāraputtena ukkāmukhe sukusala sampahaṭṭhaṃ4 paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca. Evamevaṃ susīmassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
 
Seyyathāpi nāma (saradasamaye viddhe vigatavalāhake deve)4 rattiyā paccūsasamayaṃ osadhītārakā bhāsate ca tapate ca virocati ca. Evamevaṃ susīmassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
 
Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno5 sabbaṃ akāsagataṃ tamaṃ6 abhivihacca bhāsate ca tapate ca virocati ca. Evamevaṃ susīmassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇa nibhā upadaṃseti.
 
Atha kho susimo devaputto āyasmantaṃ sāriputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
1. Susīlamā-machasaṃ, syā, [pts 2.] Jotimā-syā. 3. Nikkhaṃ - machasaṃ. 4. (Lakkhaṇehi antarita) pāṭho sīhalapotthakesu ceva [pts.] Potthake ca na dissate 5. Abbhūssakkamāno - machasaṃ. Sīmu, 2 6. Tamagataṃ-machasaṃ, syā.
 
[BJT Page 126] [\x 126/]
 
Paṇḍitoti samaññāto sāriputto akodhano,
Appiccho sorato danto satthuvaṇṇābhato1 isīti.
 
Atha kho bhagavā āyasmantaṃ sāriputtaṃ ārabbha susimaṃ devaputtaṃ gāthāya ajjhabhāsi:2
 
Paṇḍitoti samaññāto sāriputto akodhano,
Appiccho sorato danto kālaṃ kaṅkhati sudantoti3.
 
2. 3. 10
Nānātitthiyasāvakasuttaṃ
 
111. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahalī ca niṅko5 ca ākoṭako ca veṭambarī ca6 māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā [PTS Page 066]. [\q 66/] ] Kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Idha chinditamārite hatajānīsu kassapo
Pāpaṃ7 na samanupassati puññaṃ vā pana attano,
Sa ve vissāsamācikkhi satthā arahati mānananti.
 
Atha kho sahalī devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Tapojigucchāya susaṃvutatto vācaṃ pahāya kalahaṃ janena,
Sa mosavajjā virato saccavādī nahanūna tādī pakaroti pāpanti.
 
Atha kho niṅko devaputto nigaṇṭhaṃ nātaputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Jegucchi nipako bhikkhu cātuyāmasusaṃvuto,
Diṭṭhaṃ sutañca ācikkhaṃ nahanūna kibbisī siyāti.
 
Atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Pakudhako kātiyāno nigaṇṭhā ye cāpime makkhalīpuraṇāse,
Gaṇassa satthāro sāmaññappattā nahanūna te sappurisehi dūreti.
 
1. Satthuvaṇṇabhato - syā. 2. Paccabhāsi-machasaṃ, [pts 3.] Bhatako sudantoti sīmu bhāvito sudantoti-syā sī. 1, 2 Bhatiko sudattoti- [pts 4.] Sahalī - machasaṃ 5. Nīko machasaṃ, niko syā 6. Vegabbharī - machisaṃ, 7. Na pāpaṃ - machasaṃ, syā. 8. Nahinuna tādisaṃ karoti pāpanti - machasaṃ, [pts 9.] Nabhinuna - machasaṃ, [pts]
 
[BJT Page 128] [\x 128/]
 
Atha kho veṭambarī devaputto ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi:
 
Sahācaritena chavo sigālo
Na kotthuko sīhasamo kadāci,
Naggo musāvādī gaṇassa satthā
Saṅkassarācāro na sataṃ sarikkhoti.
 
[PTS Page 067]. [\q 67/] ] Atha kho māro pāpimā veṭambariṃ devaputtaṃ anvāvisitvā bhagavato
Santike imaṃ gāthaṃ abhāsi:
 
Tapo jigucchāya āyuttā pālayaṃ pavivekiyaṃ,
Rūpe ca ye niviṭṭhāse devalokābhinandino,
Te ve sammānusāsanti paralokāya mātiyāti.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya paccabhāsi:
Ye keci rūpā idha vā huraṃ vā
Ye antalikkhasmiṃ pabhāsavaṇṇā,
Sabbeva te te namucippasatthā
Āmisaṃva macchānaṃ vadhāya khittāti.
 
Atha kho māṇavagāmiyo1 devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi:
 
Vipulo rājagahīyānaṃ2 giri seṭṭho pavuccati,
Seto himavataṃ seṭṭho ādicco aghagāminaṃ.
 
Samuddo udadhinaṃ seṭṭho nakkhattānañca3 candimā,
Sadevakassa lokassa buddho aggo pavuccatīti.
 
Nānātitthiyavaggo tatiyo.
 
Tatruddānaṃ:
 
Sivo khemo ca serī ca ghaṭī jantu ca rohito,
Nando nandivisālo ca susīmo nānātitthiyena te dasāti.
 
Devaputtasaṃyuttaṃ samattaṃ
 
1. Mānavanāmiyo- si1. 2. Rājagahiyānaṃ - syā. 3. Nakkhattānaṃ - machasaṃ, [pts]
[BJT Page 130] [\x 130/]