2. 1. 1
Paṭhamakassapasuttaṃ
82. [PTS Page 046]. [\q 46/] ] Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
 
Ekamantaṃ ṭhito kho kassapo devaputto bhagavantaṃ etadavoca: "bhikkhuṃ bhagavā pakāsesi. No ca bhikkhuno anusāsaninti. "1.
 
(Bhagavā:)
Tena hi kassapa taññevettha paṭibhātūti.
(Kassapadevaputto:)
"Subhāsitassa sikkhetha samaṇūpāsanassa ca,
Ekāsanassa ca raho cittavūpasamassa cāti. "
 
Idamavoca kassapo devaputto samanuñño satthā ahosi.
Atha kho kassapo devaputto samanuñño me satthāti bhagavantaṃ
Abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
2. 1. 2.
Dutiyakassapasuttaṃ
83. Sāvatthiyaṃ-
Ekamantaṃ ṭhito kho kassapo devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Bhikkhu siyā jhāyī vimuttacitto ākaṅkhe ce hadayassānupattiṃ,
Lokassa ñatvā udayabbayañca sucetaso anissito tadānisaṃsoti.
 
1. Anusāsanti-katthaci.
 
[BJT Page 088] [\x 88/]
2. 1. 3.
Māghasuttaṃ
 
84. Sāvatthiyaṃ
 
[PTS Page 047]. [\q 47/] ] Atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māgho devaputto bhagavantaṃ gāthāya ajjhabhāsi:
 
Kiṃ su jhatvā sukhaṃ seti kiṃ su jhatvā na socati,
Kissassa ekadhammassa vadhaṃ rocesi gotamāti.
 
(Bhagavā:) kodhaṃ jhatvā sukhaṃ seti kodhaṃ jhatvā na socati,
Kodhassa visamūlassa madhuraggassa vatrabhū,
Vadhaṃ ariyā pasaṃsanti taṃ hi jhatvā na socatīti.
 
2. 1. 4
Māgadhasuttaṃ
85. Sāvatthiyaṃ-
Ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi: kati lokasmiṃ pajjotā yehi loko pakāsati.
Bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayanti,
 
(Bhagavā:) cattāro loke pajjotā pañcamettha na vijjati,
Divā tapati ādicco rattiṃ ābhāti candimā.
 
Atha aggi divārattiṃ tattha tattha pakāsati,
Sambuddho tapataṃ seṭṭho esā ābhā anuttarāti.
 
2. 1. 5.
Dāmalisuttaṃ
 
86. Sāvatthiyaṃ-
Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi.
 
[BJT Page 090] [\x 90/]
 
Karaṇīyametaṃ 1 brāhmaṇena padhānamakilāsunā2,
Kāmānaṃ vippahāṇena na tenāsiṃsate3 bhavanti.
 
Natthi kiccaṃ brāhmaṇassa ( dāmalīti bhagavā) katakicco hi brāhmaṇo,
Yāva na gādhaṃ labhati [PTS Page 048]. [\q 48/] ] Nadīsu āyūhati sabbagattehi jantu
Gādhañca laddhāna thale ṭhito so nāyūhati pāragato hi soti4
 
Esūpamā dāmali brāhmaṇassa khīṇāsavassa nipakassa jhāyino,
Pappuyya jātimaraṇassa antaṃ nāyūhati pāragato hi soti.
 
2. 1. 6
Kāmadasuttaṃ
87. Sāvatthiyaṃ -
Ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca:
Dukkaraṃ bhagavā sudukkaraṃ bhagavāti,
 
Dukkaraṃ cāpi karonti (kāmadāti bhagavā)
Sekhā5 sīlasamāhitā,
Ṭhitattā anagāriyupetassa
Tuṭṭhi hoti sukhāvahāti.
 
Dullabhā bhagavā yadidaṃ tuṭṭhīti.
 
Dullabhaṃ vāpi labhanti (kāmadāti bhagavā)
Cittavūpasame ratā,
Yesaṃ divā ca ratto ca
Bhāvanāya rato manoti,
 
Dussamādahaṃ bhagavā yadidaṃ cittanti.
 
Dussamādahaṃ vāpi samādahanti(kāmadāti bhagavā)
Indriyūpasame ratā,
Te chetvā maccuno jālaṃ
Ariyā gacchanti kāmadāti.
 
Duggamo bhagavā visamo maggoti,
 
(Bhagavā:)
 
Duggame visame vāpi
Ariyā gacchanti kāmada,
Anariyā visame magge
Papatanti avaṃsirā,
Ariyānaṃ samo maggo
Ariyā hi visame samāti.
 
1. Karaṇīyamettha-[pts 2.] Padhānaṃ akilāsunā-machasaṃ. 3. Na tenāsīsate -machasaṃ. [Pts 4.] Sova - machasaṃ 5. Sekkhā -syā
 
[BJT Page 092] [\x 92/]
 
2. 1. 7
Pañcālacaṇḍasuttaṃ
88. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito ko pañcālacaṇḍo devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sambādhe vata okāsaṃ avindi bhūrimedhaso,
Yo jhānambudhā1 buddho patilīnanisabho munīti.
 
Sambādhe vāpi vindanti2(pañcālacaṇḍāti bhagavā) dhammaṃ nibbāṇapattiyā,
Ye satiṃ paccalatthuṃ su3 sammā te susamāhitāti.
 
2. 1. 8.
Tāyanasuttaṃ
89. Sāvatthiyaṃ-
[PTS Page 049]. [\q 49/] ] Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādatvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho tāyano devaputto bhagavato santike imā gāthāyo abhāsi:
 
Chinda sotaṃ parakkamma kāme panuda4 brāhmaṇa,
Nappahāya munī kāme nekattamupapajjati.
 
Kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame,
Sithilohi paribbājo bhiyyo ākirate rajaṃ.
 
Akataṃ dukkataṃ5 seyyo pacchā tapati6 dukkataṃ,
Katañca sukataṃ seyyo yaṃ katvā nānutappati.
 
Kuso yathā duggahito hatthamevānukantati,
Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati.
 
Yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhañca yaṃ vataṃ,
Saṃkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalanti.
 
Idamavo ca tāyano devaputto idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
1. Jhānamabujjha- machasaṃ. Jhānamabuddha- syā. [Pts. 2.] Picaniṭṭhani-syā. 3. Paccalatthaṃsu-machasaṃ[pts] paccacalabbhaṃsusyā. Paccaladdhaṃsu-sīmu. 4. Panūda-sā. 5 Dukkaṭaṃ-machasaṃ. Syā 6. 2. Tappati-syā.
 
[BJT Page 094] [\x 94/]
 
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito bhikkhave tāyano1 devaputto mama santike imā gāthāyo abhāsi:
 
Chinda sotaṃ parakkamma kāme panuda4 brāhmaṇa,
Nappahāya muni kāme nekattamupapajjati.
 
Kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame,
[PTS Page 050]. [\q 50/] ] Sithilohi paribbājo bhiyyo ākirate rajanti.
 
Akataṃ dukkataṃ5 seyyo pacchā tapati dukkataṃ,
Katañca sukataṃ seyyo yaṃ katvā nānutappati.
 
Kuso yathā duggahito hatthamevānukantati,
Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati.
 
Yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhañca yaṃ vataṃ,
Saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalanti.
 
Idamavo ca tāyano devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
Uggaṇhātha bhikkhave, tāyanagāthā, pariyāpuṇātha bhikkhave, tāyanagāthā. Dhāretha bhikkhave, tāyanagāthā. Atthasaṃhitā bhikkhave, tāyanagāthā. Ādibrahmacariyikāti, 2.
2. 1. 9.
Candimasuttaṃ.
90. Sāvatthiyaṃ-
 
Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. Atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
"Namo te buddhavīratthu vippamuttosi sabbadhi,
Sambādhapaṭipannosmi tassa me saraṇaṃ bhavāti. "
 
Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi:
 
"Tathāgataṃ arahantaṃ candimā saraṇaṃ gato
Rāhu candaṃ pamuñcassu buddhā lokānukampakāti. "
 
1. Ṭhito kho tāyano - sīmu. Syā. [Pts 2.] Cariyakāsyā.
 
[BJT Page 096] [\x 96/]
 
Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami. Upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:
 
Kinnu santaramānova rāhu candaṃ pamuñcasi,
Saṃviggarūpo āgamma kinnu bhīto va tiṭṭhasīti.
 
Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,
Buddhagāthābhigītomhi no ce muñceyya candimanti.
 
2. 1. 10
Suriya1suttaṃ.
91. Sāvatthiyaṃ-
[PTS Page 051]. [\q 51/] ] Tena kho pana samayena suriyo1 devaputto rāhunā asurindena gahito hoti. Atha kho suriyo1 devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:-
 
"Namo te buddhavīratthu vippamuttosi sabbadhi,
Sambādhapaṭipannosmi tassa me saraṇaṃ bhavāti. "
 
Atha kho bhagavā suriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi2 ajjhabhāsi:-
"Tathāgataṃ arahantaṃ suriyo1 saraṇaṃ gato,
Rāhu suriyaṃ1 pamuñcassu buddhā lokānukampakāti.
 
Yo andhakāre tamasī3 pabhaṅkaro verocano maṇḍalī uggatejo,
Mā rāhu gilī caraṃ antalikkhe4 pajaṃ mama rāhu pamuñca suriyanti, "
 
Atha kho rāhu asurindo suriyaṃ1 devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami. Upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:
 
" Kinnusantaramānova rāhu suriyaṃ pamuñcasi,
Saṃviggarūpo āgamma kinnu bhītova tiṭṭhasīti.
 
"Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,
Buddhagāthābhi gītomhi no ce muñceyya suriyanti. "
 
Suriyavaggo paṭhamo
 
Tatruddānaṃ
 
Dve kassapā ca māgho ca māgadho dāmali kāmado,
Pañcālacaṇḍo tāyano candimasuriyena te dasāti.
 
1. Sūriya-machasaṃ 2. Gāthāya - syā. 3. Tamasi-machasaṃ. 4. Caramantalikkhe-machasaṃ.
[BJT Page 098] [\x 98/]