2. 3. 1
 
Mārasuttaṃ
 
182. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Yo kho rādha, māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2- pahātabbo. Ko ca rādha, māro:
 
Rūpaṃ kho rādha, māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo vedanā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo saññā māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo pahātabbo saṃkhārā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo viññāṇaṃ māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
 
2. 3. 2
Māradhamma suttaṃ
 
183. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca rādha, maradhammo:
 
Rūpaṃ kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo saṃkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo viññāṇaṃ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
-----------------------------
1. Tatra te rāgo - sīmu.
2. Tatra te chandarāgo - sīmu.
 
[BJT Page 362] [\x 362/]
 
2. 3. 3
Anicca suttaṃ
 
184. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
[PTS Page 199] [\q 199/] yaṃ kho rādha, aniccaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, kiñci rādha, aniccaṃ? Rūpaṃ kho rādha, aniccaṃ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo yaṃ kho rādha aniccaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saññā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saṃkhārā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaṃ aniccaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaṃ kho rādha, aniccaṃ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
 
2. 3. 4
 
Aniccadhamma suttaṃ
 
185. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
 
Ko ca rādha, aniccadhammo: rūpaṃ kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saṃkhārā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaṃ aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaṃ kho rādha, aniccadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
 
2. 3. 5
 
Dukkha suttaṃ
 
186. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
[BJT Page 364] [\x 364/]
 
Yaṃ kho rādha, dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, kiṃ ca rādha, dukkhaṃ: rūpaṃ kho rādha, dukkhaṃ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yaṃ kho rādha, dukkhaṃ , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 6
Dukkhadhamma suttaṃ
 
187. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Yo kho rādha, dukkhadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, dukkhadhammo: rūpaṃ kho rādha, dukkhadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, dukkhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 7
Anatta suttaṃ
 
188. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, anattā: rūpaṃ kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, anattā , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
 
[BJT Page 366] [\x 366/]
 
2. 3. 8
 
Anattadhamma suttaṃ
 
189. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Yo kho rādha, anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, anattadhammo: rūpaṃ kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, anattadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 9
Khayadhamma suttaṃ
 
190. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Yo kho rādha, khayadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, khayadhammo: rūpaṃ kho rādha, dukkhaṃ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo, vedanā khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, khayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 10
Vayadhamma suttaṃ
 
191. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
[BJT Page 368] [\x 368/]
 
Yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo,
 
Ko ca rādha, vayadhammo:
 
Rūpaṃ kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha, vayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 11
Samudaya dhamma suttaṃ
 
192. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāho pahātabbo,
Ko ca rādha, samudayadhammo: rūpaṃ kho rādha, samudayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā samudayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, samudayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 12
Nirodha dhamma suttaṃ
 
193. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
[BJT Page 370] [\x 370/]
 
Yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, nirodhadhammo: rūpaṃ kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā nirodhadhammā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha, nirodhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
Āyācanavaggo tatiyo.
 
Tatruddānaṃ:
 
[PTS Page 200] [\q 200/] māro ca māradhammo ca aniccena pare duve,
Dukkhena ca duve vuttā anattena tatheva ca,
Khayavayasamudayadhammā nirodhammena dvādasāti
 
[BJT Page 372] [\x 372/]