2. 2. 1
Māra suttaṃ
 
170. [PTS Page 195] [\q 195/] sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: 'māro māro'ti bhante, vuccati, katamo nu kho bhante mārotī?
 
Rūpaṃ kho rādha māro, vedanā māro, saññā māro, saṃkhārā māro viññāṇaṃ māro. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
2. 2. 2
Māradhamma suttaṃ
 
171. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: 'māradhammo māradhammo"ti bhante, vuccati, katamo nu kho bhante māradhammotī?
 
Rūpaṃ kho rādha māradhammo, vedanā māradhammo, saññā māradhammo, saṃkhārā māradhammo viññāṇaṃ māradhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
2. 2. 3
Anicca suttaṃ
 
172. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "aniccaṃ aniccanti" bhante, vuccati, katamannu kho bhante aniccantī?
 
Rūpaṃ kho rādha aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā viññāṇaṃ aniccaṃ. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
[BJT Page 354] [\x 354/]
 
2. 2. 4
Aniccadhamma suttaṃ
 
173. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "aniccadhammo aniccadhammoti" bhante, vuccati, katamo nu kho bhante aniccadhammoti?
 
Rūpaṃ kho rādha aniccadhammo, vedanā aniccadhammo, [PTS Page 196] [\q 196/] saññā aniccadhammo, saṃkhārā aniccadhammo viññāṇaṃ aniccadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
2. 2. 5
Dukkhaṃ suttaṃ
 
174. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "dukkhaṃ dukkha"nti bhante, vuccati, katamannu kho bhante dukkhanti?
 
Rūpaṃ kho rādha dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṃkhārā dukkhā viññāṇaṃ dukkhaṃ. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
2. 2. 6
Dukkhadhamma suttaṃ
 
175. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "dukkhadhammo dukkhadhammoti" bhante, vuccati, katamo nu kho bhante dukkhadhammoti?
Rūpaṃ kho rādha dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo, saṃkhārā dukkhadhammo viññāṇaṃ dukkhadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupinibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
[BJT Page 356] [\x 356/]
 
2. 2. 7
Anatta suttaṃ
 
176. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "anattā anattā"ti bhante, vuccati, katamo nu kho bhante anattāti?
Rūpaṃ kho rādha, anattā, vedanā anattā, saññā anattā, saṃkhārā anattā viññāṇaṃ anattā. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati,
Vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
2. 2. 8
Anattadhamma suttaṃ
 
177. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "anattadhammo anattadhammo"ti bhante, vuccati, katamo nu kho bhante anattadhammoti?
Rūpaṃ kho rādha anattadhammo, vedanā anattadhammo, [PTS Page 197] [\q 197/] saññā anattadhammo, saṃkhārā anattadhammo viññāṇaṃ anattadhammo evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.
 
2. 2. 9
Khayadhamma suttaṃ
 
178. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "khayadhammo khayadhammo"ti bhante, vuccati, katamo nu kho bhante khayadhammoti?
 
Rūpaṃ kho rādha khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṃkhārā khayadhammo viññāṇaṃ khayadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
[BJT Page 358] [\x 358/]
 
2. 2. 10
Vayadhamma suttaṃ
 
179. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "vayadhammo vayadhammo"ti bhante, vuccati, katamo nu kho bhante vayadhammoti?
 
Rūpaṃ kho rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṃkhārā vayadhammo viññāṇaṃ vayadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
2. 2. 11
 
Samudayadhamma suttaṃ
 
180. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "samudayadhammo samudayadhammo"ti bhante, vuccati, katamo nu kho bhante samudayadhammoti?
Rūpaṃ kho rādha samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo, saṃkhārā samudayadhammo viññāṇaṃ samudayadhammo evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati,
Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.
 
2. 2. 12
Nirodhadhamma suttaṃ
 
181. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "nirodhadhammo [PTS Page 198] [\q 198/] nirodhadhammo"ti bhante, vuccati, katamo nu kho bhante nirodhadhammoti?
 
Rūpaṃ kho rādha nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṃkhārā nirodhadhammo viññāṇaṃ nirodhadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
Dutiya māravaggo
 
Tatruddānaṃ:
 
Māro ca māradhammo ca aniccena pare duve,
Dukkhena ca duve vuttā anattena tatheva ca
Khayavayasamudayadhammā nirodhadhammena dvādasāti.
 
[BJT Page 360] [\x 360/]