2. 1. 1
Māra suttaṃ
 
160. Sāvatthīyaṃ:
 
Atha kho āyasmā rādho yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: māro māroti bhante, vuccati kittāvatā nu kho bhante, mārotī1-
 
Rūpe kho rādha, sati māro vā assa māretā vā so vā pana miyati. 2- Tasmā tihatvaṃ rādha rūpaṃ māroti passa, māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Vedanāya sati māro vā assa māretā vā yo vā pana mīyati2tasmātiha tvaṃ rādha, vedanaṃ māroti passa, māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Saññāya sati māro vā assa māretā vā so vā pana mīyati2- tasmātiha tvaṃ rādha, saññaṃ māroti passa, māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Saṃkhāresu sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṃ rādha, saṃkhāre māro'ti passa maretāti passa miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Viññāṇe sati māro vā assa māretā vā yo vā pana mīyati tasmātiha tvaṃ rādha, viññāṇaṃ māroti passa māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te te sammā passanti. Te sammā passantīti.
 
Sammādassanaṃ pana bhante, kimatthiyanti?
 
Sammādassakaṃ kho rādha, nibbidatthaṃ.
 
Nibbidā pana bhante, kimatthiyāti?
 
Nibbidā kho rādha, virāgatthā.
 
Virāgo pana bhante kimatthiyoti?
 
Virāgo kho rādha, vimuttattho.
-------------------------------
1. Māroti vuccati - sīmu, sī 2.
2. Mīyyati - syā.
 
[BJT Page 342] [\x 342/]
 
Vimutti pana bhante, kimatthiyā'ti?
 
Vimutti kho rādha, nibbānatthā.
 
Nibbānaṃ pana bhante, kimatthiyanti?
 
Accasarā1- rādha, pañhaṃ. Nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi rādha, brahmacariyaṃ vussati nibbānaparāyanaṃ nibbānapariyosānanti.
 
2. 1. 2
Satta suttaṃ
 
161. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ [PTS Page 190] [\q 190/] etadavoca: satto sattoti bhante, vuccati kittāvatā nu kho bhante, sattoti vuccati?
 
Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Tatra satto tatra visatto tasmā sattoti vuccati. Vedanāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati.
Saññāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati.
 
Seyyathā'pi rādha, kumārakā vā kumārikāyo2- vā paṃsvāgārakehi kīḷanti3 yāvakivañca tesu paṃsvāgārakesu avigata4rāgā honti avigata5- cchandā avigata4pemā avigata4pipāsā avigata4- pariḷāhā avigata4-taṇahā tāva tāni paṃsvāgārakāni allīyanti kelāyanti dhanāyanti. 5- Mamāyanti.
 
Yato ca kho rādha, kumārakā vā kumārikāyo vā tesu saṃsmāgārakesu vigatarāgā honti vigatachandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paṃsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṃsenti vikīḷanikaṃ. 6- Karonti.
 
Evameva kho rādha, tumbhepi rūpaṃ vikiratha vidhamatha viddhaṃsetha, vikiḷanikaṃ karotha. Taṇhakkhayāya paṭipajjatha. Vedanaṃ vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Saññaṃ vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Saṃkhāre vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Viññāṇaṃ vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Taṇhakkhayo hi rādha, nibbānanti.
--------------------------------------------
1. Accagārādha - machasaṃ.
2. Kumāriyo vā - sīmu, sī 1.
3. Paṃsvāgārakesukīḷantā - sīmu, sī 1. 2.
4. Avīta - syā.
5. Manāyanti - sīmu. [PTS.]
6. Vikiḷaniyaṃ - machasaṃ.
[BJT Page 344] [\x 344/]
 
2. 1. 3
Bhavanetti suttaṃ
 
162. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: bhavanetti bhavanettiti1- bhante, vuccati. Katamā nu kho bhante, bhavanetti. Katamo bhavanettinirodhoti?
 
[PTS Page 191] [\q 191/] rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, ayaṃ vuccati bhavanetti. Tesaṃ nirodhā2- bhavanettinirodho. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti. Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti.
 
2. 1. 4
Pariññeyya suttaṃ
 
163. Sāvatthiyaṃ:
 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pariññeyye ca rādha dhamme desessāmi. Pariññañca pariññātāviñca puggalaṃ taṃ suṇāhi : sādhukaṃ manasi karohi bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosi: bhagavā edacavoca.
 
Katame ca rādha, pariññeyyā dhammā: rūpaṃ kho rādha, pariññeyyo dhammo. Vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo saṅkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo, ime vuccati rādha, pariññeyyā dhammā.
 
Katamā ca rādha, pariññā: yo kho rādha, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati rādha, pariññā.
 
Katamo ca rādha, pariññātāvī puggalo?
 
Arahātissa vacanīyaṃ yoyaṃ3- āyasmā evaṃnāmo evaṃgotto. Ayaṃ vuccati rādha, pariññātāvī puggaloti.
----------------------------------------------- -
1. "Bhavanettinirodho bhavanentinirodhoti - machasaṃ.
"Bhavanettibhavanettinirodhoti. [PTS]
2.Nīrodho - machasaṃ.
3. Yvāyaṃ - machasaṃ.
 
[BJT Page 346. [\x 346/] ]
 
2. 1. 5
Samaṇa suttaṃ
 
164. Sāvatthiyaṃ:
 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brahmaṇā vā imesaṃ [PTS Page 192] [\q 192/] pañcannaṃ upādānakkhandhānaṃ assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca yathābhūtaṃ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brahmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānanti te kho te rādha, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthaṃ ca brāhmaññatthaṃ ca diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
 
2. 1. 6
Dutiya samaṇa suttaṃ
 
165. Sāvatthiyaṃ:
 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayaṃ ca atthaṃgamañca assadaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Naca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti te kho te rādha, samaṇā vā brahmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthaṃ ca brāhmaññatthaṃ ca diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
 
2. 1. 7
Sotāpanna suttaṃ
 
166. Sāvatthiyaṃ:
 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho,
 
[PTS Page 193] [\q 193/] yato kho rādha, ariyasāvako imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayaṃ ca atthaṃgamañca assadaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti ayaṃ vuccati rādha, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 
[BJT Page 348] [\x 348/]
 
2. 1. 8
Arahanta suttaṃ
 
167. Sāvatthiyaṃ:
 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho,
 
Yato kho rādha, bhikkhu imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayaṃ ca atthaṃgamañca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ viditvā anupādā mimutto hoti, ayaṃ vuccati rādha, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhiṇabhavasaññojano sammadaññā vimuttoti.
 
2. 1. 9
Chandarāga suttaṃ
 
168. Sāvatthiyaṃ:
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etacavoca:
 
Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ te saṃkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. [PTS Page 194] [\q 194/] viññāṇe yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamulaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammanti.
 
2. 1. 10
Dutiya chandarāga suttaṃ
 
169. Sāvatthiyaṃ:
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca:
 
Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ
 
1. Upayūpādānā - sīmu.
 
[BJT Page 350] [\x 350/]
 
Anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ te saṃkhārā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammanti.
 
Māravaggo paṭhamo.
 
Tatruddānaṃ:
 
Māro satto bhavanetti - pariññeyyo samaṇā duve,
Sotāpanno arahā ca - duve ca chandarāgiyāti.
---------------------------------------
1. Upāyupādānā - sīmu.
 
[BJT Page 352] [\x 352/]