1. Āyuvaggo.
 
4. 1. 1.
 
Tapokammasuttaṃ.
 
137. [PTS Page 103] [\q 103/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: mutto vatamhi tāya dukkarakārikāya. Sādhu mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya. Sādhu ṭhito sato bodhiṃ samajjhaganti2.
 
Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi.
 
Tapokammā apakkamma yena sujjhanti mānavā,
Asuddho maññasi suddho suddhimaggamaparaddhoti3.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:
 
Anatthasaṃhitaṃ ñatvā yaṃ kiñci amaraṃ tapaṃ,
Sabbaṃ natthāvahaṃ hoti piyārittaṃ4 va dhammani.
 
Sīlaṃ samādhiṃ paññañca 5 maggaṃ bodhāya bhāvayaṃ,
Pattosmi paramaṃ suddhiṃ nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Dhammaṃ cari - machasaṃ 2. Sādhu vatamhi satto bodhisamajjhagūti. Syā. Sādhu vatamhi mutto bodhiṃ samajjhaganti, machasaṃ. 3. Suddhimaggā aparaddhoti-machasaṃ 4. Phiyā-machasaṃ 5. Samādhipaññañca. Machasaṃ. [Pts.]
 
[BJT Page 190] [\x 190/]
 
4. 1. 2.
 
Nāgasuttaṃ.
 
138. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Tena [PTS Page 104] [\q 104/] kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse1 nisinno hoti. Devo ca ekamekaṃ phusāyati.
Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahāariṭṭhako maṇi, evamassa sīsaṃ hoti. Seyyathāpi nāma suddhaṃ rūpiyaṃ, evamassa dantā honti. Seyyathāpi nāma naṅgalīsā2, evamassa soṇḍo hoti.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi:
Saṃsaraṃ3 dīghamaddhānaṃ vaṇṇaṃ katvā subhāsubhaṃ,
Alaṃ te tena pāpima nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 3.
Subhasuttaṃ.
 
139. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse4 nisinno hoti. Devo ca ekamekaṃ phusāyati.
Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami. Upasaukamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṃseti subhā ceva asubhā ca.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:
 
Saṃsaraṃ dīghamaddhānaṃ vaṇṇaṃ katvā subhāsubhaṃ,
Alaṃ te tena pāpima nihato tvamasi antaka.
 
Ye ca kāyena vācāya manasā ca susaṃvutā,
Na te māravasānugā na te mārassa baddhagūti5.
 
Atha kho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Abbhokāse-machasaṃ 2. Naṅgalasīsā-[pts. 3.] Saṃsāraṃ-syā [pts.] Sī1, 2. 4. Abbhokāse-machasaṃ. 3. 5. Paccagūti-sīmu, syā. [Pts.] Sī1, 2.
 
[BJT Page 192] [\x 192/]
 
4. 1. 4
Paṭhamapāsasuttaṃ.
 
140. [PTS Page 105] [\q 105/] evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Mayhaṃ kho bhikkhave yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. Tumhepi bhikkhave yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha. Anuttaraṃ vimuttiṃ sacchikarothāti.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Baddho'si1 mārapāsena ye dibbā ye ca mānusā,
Mārabandhanabaddhosi1 na me samaṇa mokkhasīti.
 
(Bhagavā:)
Muttohaṃ2 mārapāsena ye dibbā ye ca mānusā,
Mārabandhanamuttomhi nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 5
Dutiyapāsasuttaṃ.
 
141. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Muttohaṃ2 bhikkhave sabbapāsehi ye dibbā ye ca mānusā. Tumhepi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya3 atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha4. Desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā assavaṇatā [PTS Page 106] [\q 106/] dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi bhikkhave yena uruvelā senāninigamo5 tenupasaṅkamissāmi dhammadesanāyāti.
1. Bandho'si-syā. 2. Muttāhaṃ, machasaṃ, syā. 3. Lokānukampakāya, sīmu2, [pts. 4.] Agamattha sīmu2 5. Senānigamomachasaṃ, syā, [pts.]
 
[BJT Page 194] [\x 194/]
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Baddhosi sabbapāsehi ye dibbā ye ca mānusā,
Mahābandhanabaddhosi na me samaṇa mokkhasīti.
 
(Bhagavā:)
Muttohaṃ sabbapāsehi ye dibbā ye ca mānusā,
Mahābandhanamuttomhi nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 6
Sappasuttaṃ.
 
142. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse1 nisinno hoti. Devo ca ekamekaṃ phusāyati.
 
Atha kho māro pāpimā bhagavato bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ sapparājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahatī ekarukkhikā nāvā, evamassa kāyo hoti. Seyyathāpi nāma mahantaṃ soṇḍikākilañjaṃ, evamassa phaṇo hoti. Seyyathāpi nāma mahanī kosalikā kaṃsapātī, evamassa akkhīni bhavanti. Seyyathāpi nāma deve galagalāyante vijjullatā niccharanti, evamassa mukhato jivhā niccharati. Seyyathāpi nāma kammāragaggariyā dhamamānāya saddo hoti, evamassa assāsapassāsānaṃ saddo hoti.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:
 
Yo suññagehāni sevati seyyā so muni attasaññato,
Vossajja careyya tattha so patirūpaṃ hi tathāvidhassa taṃ.
 
Carakā bahū bheravā bahū atho ḍaṃsasiriṃsapā2 bahū,
[PTS Page 107] [\q 107/] lomampi na tattha3 iñjaye suññāgāragato mahāmuni.
 
Nabhaṃ phaleyya paṭhavī caleyya sabbe ca pāṇā uda santaseyyuṃ,
Sallampi ce urasi pakappayeyyuṃ4 upadhīsu tāṇaṃ na karonti buddhāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Abbhokāse-machasaṃ. 2. Ḍaṃsasarisapā-machasaṃ. 3. Tattha na-machasaṃ. Syā 4. Pakampayeyyuṃ-sīmu. 2.
 
[BJT Page 196] [\x 196/]
 
4. 1. 7
 
Soppasisuttaṃ.
 
143. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho bhagavā bahudevarattiṃ ajjhokāse caṅkamitvā rattiyā paccūsasamayaṃ pāde pakkhāletvā vihāraṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
Kiṃ soppasi kinnu soppasi kimidaṃ soppasi dubbhago1 viya,
Suññamagāranti soppasi kimidaṃ soppasi suriye2 uggate.
 
(Bhagavā:)
Yassa jālinī visattikā taṇhā natthi kuhiñci netave,
Sabbūpadhīnaṃ3 parikkhayā buddho soppati kiṃ tavettha mārāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 8
Nandatisuttaṃ.
 
144. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Nandati puttehi puttimā gomiko4 gohi tatheva nandati,
[PTS Page 108] [\q 108/] upadhī hi narassa nandanā na hi so nandati yo 5 nirupadhīti.
 
(Bhagavā:)
Socati puttehi puttimā gomiko gohi tatheva socati,
Upadhī hi narassa socanā na hi so socati yo nirūpadhīti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Dubbhato-syā. Dubbhayo. [Pts. 2.] Sūriye-machasaṃ. 3. Sabbupadhiparikkhayā-machasaṃ. 4. Govā-machasaṃ. 5. Yobhi-sīmu. 1.
 
[BJT Page 198] [\x 198/]
 
4. 1. 9
Paṭhamaāyusuttaṃ.
 
145. Evaṃ me sutaṃ: eka samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi, bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Appamidaṃ bhikkhave manussānaṃ āyu, gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yo1 bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyoti.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Dīghamāyu manussānaṃ na naṃ hīḷe suporiso,
Careyya khīramattova natthi maccussa āgamoti.
 
(Bhagavā:)
Appamāyu manussānaṃ hīḷeyya naṃ suporiso,
Careyyādittasīsova natthi maccussa nāgamoti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 10
Dutiyaāyusuttaṃ.
 
146. Evaṃ me sutaṃ: eka samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi, bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Appamidaṃ bhikkhave manussānaṃ āyu, gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yo bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyoti2
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
[PTS Page 109] [\q 109/]
Nāccayanti ahorattā jivitaṃ noparujjhati,
Āyu anupariyāti3 maccānaṃ nemīva rathakubbaraṃ.
 
(Bhagavā:)
Accayanti ahorattā jīvitaṃ uparujjhati,
Āyu khīyati maccānaṃ kunnadīnaṃva odakanti.
 
1. Yo hi-sīmu, 1. 2. Bhīyoti-[pts 3.] Anupariyāyati-machasaṃ. Anucarīyati-syā, āyuṃ pariyeti-sī. 1. 2.
 
[BJT Page 200] [\x 200/]
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
Āyuvaggo paṭhamo.
 
Tatruddānaṃ:
 
Tapokammañca nāgo ca subhaṃ pāsena te duve,
Sappo soppasi nandatiṃ āyunā apare duveti.