4. 3. 1
 
Sambahulasuttaṃ.
 
157. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre appamattā ātāpino pahitattā viharanti.
 
Atha kho māro pāpimā brāhmaṇavaṇṇaṃ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: daharā bhavanto pabbajitā susukālakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino1 kāmesu, bhuñjantu bhonto2 mānusake kāme, mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti.
 
Na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma, kālikañca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma. Kālikā hi brāhmaṇa kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko3 paccattaṃ veditabbo viññūhīti.
 
[PTS Page 118] [\q 118/] evaṃ vutte māro pāpimā sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ4 nalāṭena lāṭikaṃ uṭṭhāpetvā daṇḍamolubbha pakkāmi.
 
1. Anikkīḷitāvino-machasaṃ. 2, Bhavanto-machasaṃ 3. Opaneyyikomachasaṃ. 4. Tivisāṭika-si1, 2.
 
[BJT Page 216] [\x 216/]
 
Atha kho te bhikkhu yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha mayaṃ bhante bhagavato avidūre appamattā ātāpino pahitattā viharāma. Atha kho bhante aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena mayaṃ1 tenupasaṅkami. Upasaṅkamitvā amhe etadavoca:
 
Daharā bhavanto pabbajitā susukālakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu, bhuñjantu bhonto mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti. Evaṃ vutte mayaṃ bhante taṃ brāhmaṇaṃ etadavovumha: na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma, kālikañca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma. Kālikā hi brāhmaṇa kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Evaṃ vutte bhante so brāhmaṇo sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ nalāṭe nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkantoti.
 
Neso bhikkhave brāhmaṇo. Māro esa2 pāpimā. Tumhākaṃ vicakkhukammāya āgatoti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
Yo dukkhamaddakkhi yato nidānaṃ kāmesu so jantu kathaṃ nameyya,
Upadhiṃ viditvā saṅgoti loke tasseva jantu vinayāya sikkheti.
 
4. 3. 2.
[PTS Page 119] [\q 119/] samiddhisutta1.
 
158. Ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. Tena kho pana samayena āyasmā samiddhi bhagavato avidūre appamatto ātāpi pahitatto viharati.
 
Atha kho āyasmato samiddhissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Lābhā vata me suladdhaṃ vata me yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me suladdhaṃ vata me yo'haṃ3 evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vana me suladdhaṃ vata me yassa me sabrahmacārayo4 sīlavanto kalyāṇadhammāti.
 
1. Yena amhe-[pts 2.] Eso-machasaṃ, syā. [Pts 3.] Svāhaṃ-machasaṃ 4. Brahmacārino-machasaṃ syā.
 
[BJT Page 218] [\x 218/]
 
Atha kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā āyasmato samiddhissa avidūre mahantaṃ bhayabheravasaddaṃ akāsi, apissudaṃ paṭhavi maññe udīrayatīti. 1
 
Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca: idhāhaṃ bhante bhagavato avidūre appamatto ātāpi pahitatto viharāmi. Tassa mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: lābhā vata me, suladdhaṃ vata me, yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me, suladdhaṃ vata me, yo'haṃ evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārayo sīlavanto kalyāṇadhammāti. Tassa mayhaṃ bhante avidūre mahābhayabheravasaddo ahosi, apissudaṃ paṭhavi maññe udīrayatīti. 1.
 
(Bhagavā:)
Nesā samiddhi paṭhavi udīrayati. Māro eso pāpimā. Tuyhaṃ vicakkhukammāya āgato. Gaccha tvaṃ samiddhi tattheva appamatto ātāpi pahitatto viharāhīti.
 
Evambhanteti kho āyasmā samiddhi bhagavato paṭissutvā2 [PTS Page 120] [\q 120/] uṭṭhāyāsanā bhagavantaṃ abhivātvo padakkhiṇaṃ katvā pakkāmi. Dutiyampi kho āyasmā samiddhi tattheva appamatto ātāpi pahitatto vihāsi. Dutiyampi kho āyasmato samiddhissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Lābhā vata me, suladdhaṃ vata me, ma, yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me, suladdhaṃ vata me, yo'haṃ evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārayo sīlavanto kalyāṇadhammāti. Dutiyampi kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā āyasmato samiddhissa avidūre mahantaṃ bhayabheravasaddaṃ akāsi, apissudaṃ paṭhavi maññe udīrayatīti.
Atha kho āyasmā samiddhi māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi:
 
Saddhāyāhaṃ pabbajito agārasmā anagāriyaṃ,
Sati paññā ca me buddhā cittañca susamāhitaṃ,
Kāmaṃ karassu rūpāni neva maṃ byādhayissasīti.
 
Atha kho māro pāpimā jānāti maṃ samiddhi bhikkhūti dukkhī dummano tatthevantaradhāyīti.
 
1. Undriyatīti- machasaṃ, 2. Paṭissuṇitvā-[pts]
 
[BJT Page 220] [\x 220/]
 
4. 3. 3.
Godhikasuttaṃ
 
159. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe tena kho pana samayena āyasmā godhiko isigilipasse viharati kāḷasilāyaṃ. Atha kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ1 cetovimuttiṃ phusi. Atha kho āyasmā godhiko tāya2 sāmayikāya cetovimuttiyā parihāyi.
 
Dutiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ1 cetovimuttiṃ phusi. Dutiyampi kho āyasmā godhiko tāya2 sāmayikāya cetovimuttiyā parihāyi. Tatiyampi kho āyasmā godhiko tāya sāmayikāya cetovimuttiyā parihāyi. Catutthampi kho āyasmā godhiko tāya sāmayikāya cetovimuttiyā parihāyi. [PTS Page 121] [\q 121/] pañcamampi kho āyasmā godhiko tāya sāmayikāya cetovimuttiyā parihāyi. Chaṭṭhampi kho āyasmā godhiko tāya sāmayikāya cetovimuttiyā parihāyi.
 
Sattamampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Atha kho āyasmato godhikassa etadahosi: yāva chaṭṭhaṃ khvāhaṃ sāmayikāya cetovimuttiyā parihīno. Yannūnāhaṃ satthaṃ āhareyyanti.
 
Atha kho māro pāpimā āyasmato godhikassa cetasā ceto parivitakkamaññāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi:
Mahāvīra mahāpañña iddhiyā yasasā jalaṃ2,
Sabbaverabhayātīta pāde vandāmi cakkhuma.
 
Sāvako te mahāvīra maraṇaṃ maraṇābhibhu,
Ākaṅkhati cetayati taṃ nisedha jutindhara.
 
Kathaṃ hi bhagavā tuyhaṃ sāvako sāsane rato,
Appattamānaso sekho kālaṃ kayirā janesutāti.
 
Tena kho pana samayena āyasmatā godhikena satthaṃ āharitaṃ hoti.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimattaṃ gāthāya ajjhabhāsi:
 
Evaṃ hi dhīrā kubbanti nāvakaṅkhanti jīvitaṃ,
Samūlaṃ taṇhaṃ abbuyha4 godhiko parinibbutoti.
 
1. Sāmādhikaṃ-[pts-] sāmāyikaṃ-syā. 2. Tamhā. 3. Jala -machasaṃ. Syā 4. Kaṇhamabbuyha-machasaṃ.
 
[BJT Page 222] [\x 222/]
 
Atha kho bhagavā bhikkhū āmantesi: āyāma bhikkhave yena isigilipassaṃ kāḷasīlā tenupasaṅkamissāma, yattha godhikena kulaputtena satthaṃ āharitanti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ godhikaṃ dūratova mañcake vivattakkhandhaṃ semānaṃ1.
 
[PTS Page 122] [\q 122/] tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisaṃ.
 
Atha kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave etaṃ dhūmāyitattaṃ nimirāyitattaṃ. Gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisanti. Evaṃ bhante. Eso kho bhikkhave māro pāpimā godhikassa kulaputtassa viññāṇaṃ samannesati2, kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhitanti. Appatiṭṭhitena ca bhikkhave viññāṇena godhiko kulaputto parinibbutoti.
 
Atha kho māro pāpimā beluvapaṇaḍuvīṇamādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Uddhaṃ adho ca tiriyañca disā anudisāsvahaṃ,
Anvesaṃ nādhigacchāmi godhiko so kuhiṃ gatoti?
 
(Bhagavā:)
So dhīro dhitisampanno jhāyī jhānarato sadā,
Ahorattaṃ anuyuñjaṃ jīvitaṃ anikāmayaṃ.
 
Chetvāna maccuno senaṃ anāgantvā punabbhavaṃ,
Samūlaṃ taṇhamabbuyha godhiko parinibbutoti.
 
(Therā:)
 
Tassa sokaparetassa vīṇā kacchā abhassatha,
Tato so dummano yakkho tatthevantaradhāyathāti3.
 
4. 3. 4
 
Sattavassasuttaṃ.
 
160. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe. Tena kho pana samayena māro pāpimā sattavassāni bhagavantaṃ anubandho4 hoti otārāpekkho otāraṃ alabhamāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
[PTS Page123] [\q 123/] sokāvatiṇṇo nu vanamhi5 jhāyasi cittaṃ nujito uda patthayāno,
Āguṃ nu gāmasmimakāsi kiñci kasmā janena na karosi sakkhiṃ
Sakkhī na sampajjati kena ci teti.
 
1. Seyyamānaṃ-syā, soppamānaṃ-sīmu. 1. 2. Samanvesati-machasaṃ. [Pts 3.] Tatthevantaradhāyithāti- syā. 4. Anubaddho machasaṃ. Syā. Sīmu. 5. Vanasamiṃ-syā, [pts.]
 
[BJT Page 224] [\x 224/]
 
(Bhagavā:)
Sokassa mūlaṃ palikhāya sabbaṃ anāgu jhāyāmi asocamāno,
Chetvāna sabbaṃ bhavalobhajappaṃ anāsavo jhāyāmi pamattabandhu.
 
(Māro:)
Yaṃ vadanti mamedanti ye vadanti mamanti ca,
Ettha ce te mano atthi na me samaṇa mokkhasīti.
 
(Bhagavā:)
Yaṃ vadanti na taṃ1 mayhaṃ ye vadanti na te ahaṃ,
Evaṃ pāpima jānābhi na me maggampi dakkhasīti.
 
(Māro:)
Sace maggaṃ1 anubuddhaṃ khemaṃ amatagāminaṃ,
Apehi gaccha tvameveko kimaññamanusāsasīti.
 
Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī. Tatra'ssa kakkaṭako. Atha kho bhante sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ, upasaṅkamitvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ, yaṃ yadeva hi so bhante kakkaṭako aḷaṃ abhininnāmeyya, taṃ tadeva te kumārakā vā kumārikāyo vā kaṭṭhena vā kaṭalāya vā sañchindeyyuṃ sambhañjeyyuṃ. Evaṃ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampaḷibhaggehi abhabbo taṃ pokkharaṇiṃ puna2 otarituṃ seyyathāpi pubbe. 2.
 
Evameva kho bhante yāni 3 visūkāyikāni4 visevitāni vipphanditāni kānici kānici sabbāni5 tāni bhagavatā sañchinnāni, sambhaggāni [PTS Page 124] [\q 124/] sampaḷibhaggāni. Abhabbo dānāhaṃ6 bhante puna bhagavantaṃ upasaṅkamituṃ yadidaṃ otārāpekkhoti. Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsi:
 
Medavaṇṇañca pāsāṇaṃ vāyaso anupariyagā,
Apettha mudu7 vindema api assādanā siyā.
 
Aladdhā tattha assādaṃ vāyasetto8 apakkame,
Kākoca selamāsajja nibbijjāpema gotamāti.
 
1. Sabbantaṃ-sīmu. 2[Pts, 2, "] puna" iti ca " seyyathāpi pubbe" iti ca nadissate-machasaṃ. 3. Yāni kānici-machasaṃ 4. Visukāyitāni-syā 5. Vipphanditāni sabbāni-macasaṃ. Syā. 6. Abhabbo ci dānāhaṃ-sīmu, 2. Abhabbovadānāhaṃ-[pts. 7.] Muduṃ-machasaṃ. 8. Vāyamanto-syā.
 
[BJT Page 226] [\x 226/]
 
Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsitvā tamhā ṭhānā apakkamma bhagavato avidūre paṭhaviyaṃ pallaṅkena nisīdi tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno kaṭṭhena bhūmiṃ vilikhantoti.
 
4. 3. 5
 
Māradhītusuttaṃ
 
161. Uruvelāyaṃ-
 
Atha kho taṇhā ca arati1 ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu. Upasaṅkamitvā māraṃ pāpimantaṃ gāthāya ajjhabhāsiṃsu:
 
Kenāsi dummano tāta purisaṃ kannu socasi?
Mayaṃ taṃ rāgapāsena āraññamiva2 kuñjaraṃ,
Bandhitvā ānayissāma vasago te bhavissatīti.
 
(Māro:)
Arahaṃ sugato loke na rāgena suvānayo,
Māradheyyamatikkanto tasmā socāmahaṃ bhūsanti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Atha kho bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ kumārivaṇṇasataṃ abhinimmineyyāmāti.
 
[PTS Page125] [\q 125/] atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ kumārivaṇṇasataṃ anibhimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
1. Aratī ca-katthaci 2. Araññaṃ- sīmu1. Syā. [Pts.]
 
[BJT Page 228] [\x 228/]
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ duvijātavaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ duvijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ majjhimitthivaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ majjhimitthivaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ mahitthivaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ mahitthivaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma etadavocuṃ:saccaṃ kira no pitā avoca:
 
"Arahaṃ sugato loke na rāgena suvānayo
Māradheyyaṃ atikkanto tasmā socāmahaṃ bhūsana"ti.
 
Yaṃ hi mayaṃ samaṇaṃ vā brāhmaṇaṃ vā avītarāgaṃ iminā upakkamena upakkameyyāma hadayaṃ vāssa phaleyya. Uṇhaṃ vā lohitaṃ mukhato uggaccheyya. [PTS Page 126] [\q 126/] ummādaṃ vā pāpuṇeyya cittavikkhepaṃ vā. Seyyathā1 vā pana naḷo harito luto ussussati visussati milāyati, evameva ussusseyya visusseyya milāyeyyāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho taṇhā māradhītā bhagavantaṃ gāthāya ajjhabhāsi:
 
1. Seyyathāpi-sīmu1. Syā.
 
[BJT Page 230] [\x 230/]
 
Sokāvatiṇṇo nu vanamhi jhāyasi cittaṃ nu jito uda patthayāno
Āguṃ nu gāmasmimakāsi kiñci kasmā janena na karosi sakkhiṃ
Sakkhī na sampajjati kenaci teti.
 
(Bhagavā:)
Atthassa pattiṃ hadayassa santiṃ chetvāna senaṃ piyasātarūpaṃ
Ekāhaṃ jhāyaṃ sukhamanvabodhiṃ tasmā janena na karomi sakkhiṃ
Sakkhī na sampajjati kenaci meti.
 
Atha kho arati māradhītā bhagavantaṃ gāthāya ajjhabhāsi:
 
Kathaṃ vihārī bahulodha bhikkhu pañcoghatiṇṇo atarīdha chaṭṭhaṃ,
Kathaṃ jhāyiṃ bahulaṃ kāmasaññā paribāhirā honti aladdha yo tanti.
 
(Bhagavā:)
Passaddhakāyo suvimuttacitto asaṅkharāno satimā anoko,
Aññāya dhammaṃ avitakkajhāyī na kuppati na sarati na thīno.
 
Evaṃ vihārī bahulodha bhikkhu pañcoghatiṇṇo atarīdha chaṭṭhaṃ,
Evaṃ jhāyiṃ bahulaṃ kāmasaññā paribāhirā honti aladdha yo tanti.
 
[PTS Page 127] [\q 127/] atha kho ragā māradhītā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Acchecchi taṇhaṃ gaṇasaṅghacārī addhā carissanti bahū ca sattā,
Bahūṃ vatāya janataṃ anoko acchejja nessati maccurājassa pāranti.
 
(Bhagavā:)
Nayanti ve mahāvīrā saddhammena tathāgatā
Dhammena nayamānānaṃ kā usūyā vijānatanti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu. Addasā kho māro pāpimā taṇhañca aratiñca ragañca māradhītaro dūratova āgacchantiyo disvāna gāthāhi ajjhabhāsi:
 
Bālā kumudanāḷehi pabbataṃ abhimatthatha
Giriṃ nakhena khaṇatha ayo dantehi khādatha.
 
Selaṃva sirasūhacca2 pātāle gādhamesatha
Khāṇuṃva urasāsajja nibbijjāpetha gotamāti. 3
 
1. Abhimatthatha-machasaṃ. [Pts 2.] Sirasi ūhacca-sīmu. 3. " Idamavocāti" saṅgītikārā desanaṃ niṭṭhapentīti-aṭṭhakathā.
 
[BJT Page 232] [\x 232/]
 
(Therā:)
Daddallamānā āgañchuṃ taṇhā ca aratīragā
Tā tattha panudī satthā tulaṃ bhaṭṭhaṃva māphatoti.
 
Māravaggo tatiyo.
 
Tatruddānaṃ:
 
Sambahulā samiddhī ca godhikaṃ sattavassāni dhītaraṃ
Desitaṃ buddhaseṭṭhena imaṃ mārapañcakanti.
 
Mārasaṃyuttaṃ samattaṃ.