4. 2. 1.
Pāsāṇasuttaṃ.
 
147. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse1 nisinno hoti. Devo ca ekamekaṃ phusāyati.
 
Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre mahante mahante pāsāṇe2 padolesi3
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi:
Sacemaṃ4 kevalaṃ sabbaṃ gijjhakūṭaṃ caleyyasi, 5
Neva sammā vimuttānaṃ buddhānaṃ atthi iñjitanti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 2.
Sīhasuttaṃ6
 
148. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
 
[PTS Page 110] [\q 110/] atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi.
 
1. Abbhokāse-machasaṃ. 2. Mahante pāsāṇe -machasaṃ. 3. Paccalesi-syā. Padālesi-sīmu. 1 2. Macasaṃ. [Pts 4.] Sacepi-katthaci. 5. Calessasi-katthaci 6. Kinnusīha- suttaṃ-machasaṃ.
 
[BJT Page 202] [\x 202/]
 
Kinnu sīhova nadasi parisāyaṃ visārado,
Paṭimallo hi te atthi vijitāvī nu maññasīti.
 
(Bhagavā:)
Nadanti ve mahāvīrā parisāsu visāradā,
Tathāgatā balappattā tiṇṇā loke visattikanti.
 
Atha kho māro pāpimā jānāti maṃ bhagāvā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 3.
Sakalikasuttaṃ
 
149. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. Tena kho pana samayena bhagavato pādo sakalikāya khato hoti. Bhūsā1 sudaṃ bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā. Tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde2 pādaṃ accādhāya sato sampajāno.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Mandiyā nu kho3 sesi udāhu kāveyyamatto
Atthā nu te sampacurā na santi,
Eko vivitte sayanāsanamhi
Niddāmukho4 kimidaṃ soppasevāti.
 
(Bhagavā:)
Na mandiyā sayāmi nāpi kāveyyamatto
Atthaṃ sameccāha mapetasoko,
Eko vivitte sayanāsanamhi
Sayāmahaṃ sabbabhūtānukampī.
 
Yesampi sallaṃ urasī paviṭṭhaṃ
Muhuṃ muhuṃ hadayaṃ vedhamānaṃ,
Tepīdha5 soppaṃ labbhare6 sasallā
[PTS Page 111] [\q 111/] kasmā7 ahaṃ na supe vītasallo.
 
Jaggaṃ na saṅke napi bhemi sottuṃ
Rattindivā nānutapanti mā maṃ,
Hāniṃ na passāmi kuhiñci loke
Tasmā supe sabbabhūtānukampīti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Bhūsā-syā. 2. Pādena-syā 3. Mandiyā nu sesi-syā. [Pts. 4.] Niddāyi kho -sī1, 2 5. Tecāpi-[pts 6.] Labhare-sabbattha. 7. Tasmā-machasaṃ.
 
[BJT Page 204] [\x 204/]
 
4. 2. 4
Patirūpasuttaṃ.
 
150. Ekaṃ samayaṃ bhagavā kosalesu viharati ekasālāyaṃ brāhmaṇagāme. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
 
Atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Netaṃ tava patirūpaṃ yadaññamanusāsasi,
Anurodhavirodhesu mā sajjittho1 tadācaranti.
 
(Bhagavā:)
Hitānukampī sambuddho yadaññamanusāsati,
Anurodhavirodhehi2 vippamutto tathāgatoti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthetavantaradhāyīti.
 
4. 2. 5
Mānasasuttaṃ.
 
151 Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Antalikkhacaro pāso yoyaṃ3 carati mānaso,
Tena taṃ bādhayissāmi na me samaṇa mokkhasīti.
 
(Bhagavā)
Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,
Ettha me vigato chando nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 6
Pattasuttaṃ.
 
152. [PTS Page 112] [\q 112/]
Sāvatthiyaṃ-
 
Tena kho pana samayena bhagavā pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhū4 dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā5 manasi katvā sabbacetasā6 samannāharitvā ohitasotā dhammaṃ suṇanti.
 
1. Sajjittha-syā. 2, Virodhesu-sī1, 2 3. Yvāyaṃ1-machasaṃ. Syā 4. Bhikkhūnaṃ-machasaṃ 5. Aṭṭhiṃ katvā-machasaṃ 6. Sabbacetasā-sīmu, 1. 2.
 
[BJT Page 206] [\x 206/]
 
Atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā manasi katvā sabbacetasā1 samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti.
 
Tena kho pana samayena sambahulā pattā ajjhokāse nikkhittā honti. Atha kho māro pāpimā balivaddavaṇṇaṃ abhinimminitvā yena te pattā tenupasaṅkami. Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: bhikkhu bhikkhu eso balivaddo patte bhindeyyāti.
 
Evaṃ vutte bhagavā taṃ bhikkhuṃ etadavoca: na so bhikkhu balivaddo māro esa pāpimā, tumhākaṃ vicakkhukammāyāgatoti. Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi2 ajjhabhāsi:
 
Rūpaṃ vedayitaṃ saññaṃ viññāṇaṃ yañca saṅkhataṃ,
Neso hamasmi netaṃ me evaṃ tattha virajjati.
 
Evaṃ virattaṃ3 khemattaṃ sabbasaṃyojanātigaṃ,
Anvesaṃ sabbaṭhānesu mārasenāpi nājjhagāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 7.
 
Āyatanasuttaṃ.
 
153. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgāra sālāyaṃ. [PTS Page 113] [\q 113/] tena kho pana samayena bhagavā channaṃ phassāyatanānaṃ upādāya bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
 
Atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo channaṃ phassāyatanānaṃ upādāya bhikkhū dhammiyā kathāya sandesseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā10 manasi katvā sabbacetesā samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre mahantaṃ bhayabheravasaddaṃ akāsi. Apissudaṃ4 paṭhavi maññe udīrayati. 5
 
1. Sabbacetaso-sīmu. 1, 2. Sabbaṃ cetaso-katthaci, 2. Gāthāya-machasaṃ syā [pts 3.] Vicittaṃ-si1, 2. 4. Apissunaṃ-sīmu, 1. Apisudaṃ-[pts 5.] Undīrayati-machasaṃ.
10 Aṭṭhikatvā [PTS] aṭhṭhī katvā [BJT]
[BJT Page 208] [\x 208/]
 
Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: bhikkhu bhikkhu esā paṭhavi maññe udīrayatīti.
 
Evaṃ vutte bhagavā taṃ bhikkhuṃ etadavoca: nesā bhikkhu paṭhavi udīrayati2. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgatoti. Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi1 ajjhabhāsi:
 
Rūpā saddā rasā gandhā phassā dhammā ca kevalā,
Etaṃ lokāmisaṃ ghoraṃ ettha loko'dhimucchito. 2
 
Etañca samatikkamma sato buddhassa sāvako,
Māradheyyamatikkamma3 ādiccova virocatīti
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 8
 
Piṇḍasuttaṃ.
 
154. Ekaṃ samayaṃ bhagavā magadhesu viharati pañcasālāyaṃ brāhmaṇagāme. [PTS Page 114] [\q 114/] tena kho pana samayena pañcasālāyaṃ brāhmaṇagāme kumārakānaṃ pāhuṇakāni bhavanti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena pañcasāleyyakā brāhmaṇagahapatikā mārena pāpimatā anvāviṭṭhā bhavanti mā samaṇo gotamo piṇḍamalatthāti.
 
Atha kho bhagavā yathādhotena pattena pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tathādhotena pattena paṭikkami.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca: api samaṇa4 piṇḍamalatthāti?
 
Tathā nu tvaṃ pāpima akāsi, yathā'haṃ piṇḍaṃ na labheyyanti.
 
Tena hi bhante bhagavā dutiyampi pañcasālaṃ brāhmaṇagāmaṃ pavisatu. Tathā'haṃ karissāmi, yathā bhagavā piṇḍaṃ lacchatīti.
 
(Bhagavā:)
Apuññaṃ pasavī māro āsajja naṃ tathāgataṃ,
Kinnu maññasi pāpima na me pāpaṃ vipaccati?.
 
Susukhaṃ vata jīvāma yesaṃ no natthi kiñcanaṃ
Pītibhakkhā bhavissāma devā ābhassarā yathāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Gāthāya-machasaṃ. Syā. 2. Loko vimucchito machasaṃ. Syā. 3. Māradheyyaṃ atikkamma - machasaṃ 4. Api tvaṃ samaṇa - machasaṃ.
 
[BJT Page 210] [\x 210/]
 
4. 2. 9
 
Kassakasuttaṃ.
 
155. Sāvatthiyaṃ -
 
Tena kho pana samayena bhagavā bhikkhū nibbāṇapaṭisaṃyuttāya dhammiyā kathāya saṃdasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
 
[PTS Page 115] [\q 115/] atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo bhikkhū nibbāṇapaṭisaṃyuttāya dhammiyā kathāya saṃdasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti.
 
Atha kho māro pāpimā kassakavaṇṇaṃ abhinimminitvā mahantaṃ naṅgalaṃ khandhe karitvā dīghaṃ pācanayaṭṭhiṃ1 gahetvā haṭahaṭakeso sāṇasāṭī nivattho2 kaddama makkhitehi pādehi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: api samaṇa balivadde addasāti.
 
Kimpana pāpima te balivaddehīti?
 
Mameva samaṇa cakkhu, mama rūpā, mama cakkhusamphassaviññāṇāyatanaṃ. Kuhiṃ me samaṇa gantvā mokkhasi? Mameva samaṇa sotaṃ, mama saddā, mama sotasamphassaviññāṇāyatanaṃ. Mameva samaṇa ghāṇaṃ, mama gandhā, mama ghāṇasamphassaviññāṇāyatanaṃ. Mameva samaṇa jivhā, mama rasā, mama jivhāsamphassaviññāṇāyatanaṃ. Mameva samaṇa kāyo, mama phoṭṭhabbā, mama kāyasamphassaviññāṇāyatanaṃ. Mameva samaṇa mano, mama dhammā, mama manosamphassaviññāṇāyatanaṃ. Kuhiṃ me samaṇa gantvā mokkhasīti?
 
Taveva pāpima cakkhu, tava rūpā, tava cakkhusamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi cakkhu, natthi rūpā, natthi cakkhusamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
 
Taveva pāpima sotaṃ, tava saddā, tava sotasamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi sotaṃ, natthi saddā, natthi sotasamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
 
Taveva pāpima ghāṇaṃ, tava gandhā, tava ghāṇasamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi ghāṇaṃ, natthi gandhā, natthi ghāṇasamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
 
[PTS Page 116] [\q 116/] taveva pāpima jivhā, tava rasā, tava jivhāsamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi jivhā, natthi rasā, natthi jivhāsamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
Dīghapācanayaṭṭhiṃ- machasaṃ. Dīghaṃ pācanalaṭṭhiṃ-sī 1, 2. 2. Sāṇa sāṭakanivattho syā.
[BJT Page 212] [\x 212/]
 
Taveva pāpima kāyo, tava phoṭṭhabbā, tava kāyasamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi kāyo, natthi phoṭṭhabbā, natthi kāyasamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
 
Taveva pāpima mano, tava dhammā, tava manosamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi mano, natthi dhammā, natthi manosamphassaviññāṇāyatanaṃ. Agati tava tattha pāpimāti.
 
(Māro:)
Yaṃ vadanti mama idanti1 ye vadanti mamanti ca,
Ettha ce te mano atthi na me samaṇa mokkhasīti.
 
(Bhagavā:)
Yaṃ vadanti na taṃ mayhaṃ ye vadanti na te ahaṃ,
Evaṃ pāpima jānāhi na me maggampi dakkhasīti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 10
 
Rajjasuttaṃ.
 
156. Ekaṃ samayaṃ bhagavā kosalesu viharati himavantapasse2 araññakuṭikāyaṃ. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti.
 
Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: kāretu bhante bhagavā rajjaṃ, kāretu sugato rajjaṃ, ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti.
 
(Bhagavā:)
Kimpana tvaṃ pāpima passasi, yaṃ maṃ tvaṃ evaṃ vadesi: kāretu bhante bhagavā rajjaṃ, kāretu sugato rajjaṃ, ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ
Dhammenāti.
 
(Māro:)
Bhagavatā kho bhante cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ca pana bhante bhagavā himavantaṃ pabbatarājaṃ suvaṇṇanetvava adhimucceyya suvaṇṇapabbatassāti. 3
 
(Bhagavā:)
[PTS Page 117] [\q 117/] pabbatassa suvaṇṇassa jātarūpassa kevalo4,
Dvittāva nālamekassa iti vidvā samañcare.
 
1. Mamayidanti-machasaṃ. Syā. [Pts 2.] Himavantapadese-machasaṃ. Syā. [Pts 3.] Suvaṇṇañca panassāti-machasaṃ. Suvaṇṇañca pabbatassāti-[pts 4.] Kevalā-syā.
 
[BJT Page 214] [\x 214/]
 
Yo dukkhamaddakkhi yato nidānaṃ kāmesu so jantu kathaṃ nameyya, upadhiṃ viditvā saṅgoti loke tasseva jantu vinayāya sikkheti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
Rajjavaggo dutiyo.
 
Tatruddānaṃ:
 
Pāsāṇo sīho sakalikā patirūpaṃ ca mānasaṃ,
Pattaṃ āyatanaṃ piṇḍaṃ kassakaṃ rajjena te dasāti.