2. 4. 1
Catudhātusuttaṃ
 
254. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavidhātu āpodhātu tejodhātu vāyodhātu. Imā kho bhikkhave, catasso dhātuyo'ti.
 
2. 4. 2
Pubbasuttaṃ
 
255. Sāvatthiyaṃ-
 
[PTS Page 170] [\q 170/] pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ko nu kho paṭhavidhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ? Ko āpodhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ? Ko tejodhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ? Ko vāyodhātuyā assādo ko ādīnavo kiṃ nissaraṇanti?
 
Tassa mayhaṃ bhikkhave, etadahosi: yaṃ kho paṭhavidhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ paṭhavidhātuyā assādo, yaṃ paṭhavidhātu1 aniccā dukkhā vipariṇāmadhammā, ayaṃ paṭhavidhātuyā ādīnavo. Yo paṭhavidhātuyā chandarāgavinayo chandarāgappahāṇaṃ, idaṃ paṭhavidhātuyā nissaraṇaṃ. Yaṃ āpodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ āpodhātuyā assādo, yaṃ āpodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ āpodhātuyā ādīnavo. Yo āpodhātuyā chandarāgavinayo chandarāgappahāṇaṃ, idaṃ āpodhātuyā nissaraṇaṃ. Yaṃ tejodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ tejodhātuyā assādo. Yaṃ tejodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ tejodhātuyā ādīnavo. Yo tejodhātuyā chandarāgavinayo chandarāgappahāṇaṃ, idaṃ tejodhātuyā nissaraṇaṃ. Yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo. Yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo. Yo vāyodhātuyā chandarāgavinayo chandarāgappahāṇaṃ, idaṃ vāyodhātuyā nissaraṇaṃ.
 
Yāvakīvañcāhaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ3.
 
---------------------
1. Yā paṭhavidhātu-sīmu, yā paṭhavidhātuyā-sī1,2. 2. Yā vāyodhātu-sīmu, yā vāyodhātuyā-sī1,2. 3. Abhisambuddhoti paccaññāsiṃ-machasaṃ.
 
[BJT Page 266] [\x 266/]
 
Yato ca khohaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. [PTS Page 171] [\q 171/] ñāṇañca pana me dassanaṃ udapādi: ''akuppā me cetovimutti1 ayamantimā jāti. Natthidāni punabbhavo''ti.
 
2. 4. 3
Assādapariyesanasuttaṃ*
 
256. Sāvatthiyaṃ-
 
Paṭhavidhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo paṭhavidhātuyā assādo, tadajjhagamaṃ. Yāvatā paṭhavidhātuyā assādo, paññāya me so sudiṭṭho. Paṭhavidhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo paṭhavidhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā paṭhavidhātuyā ādīnavo, paññāya me so sudiṭṭho. Paṭhavidhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ paṭhavidhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā paṭhavidhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.
 
Āpodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo āpodhātuyā assādo, tadajjhagamaṃ. Yāvatā āpodhātuyā assādo, paññāya me so sudiṭṭho. Āpodhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo āpodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā āpodhātuyā ādīnavo, paññāya me so sudiṭṭho. Āpodhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ āpodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā āpodhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.
 
Tejodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo tejodhātuyā assādo, tadajjhagamaṃ. Yāvatā tejodhātuyā assādo, paññāya me so sudiṭṭho. Tejodhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo tejodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā tejodhātuyā ādīnavo, paññāya me so sudiṭṭho. Tejodhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ tejodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā tejodhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.
 
Vāyodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo vāyodhātuyā assādo, tadajjhagamaṃ. Yāvatā vāyodhātuyā assādo, paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo vāyodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā vāyodhātuyā ādīnavo, paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ vāyodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā vāyodhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.
 
Yāvakīvañcāhaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, [PTS Page 172] [\q 172/] neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ.
 
-------------------
1. Akuppā me vimutti - machasaṃ, syā. Sī. 2. * Acariṃsuttaṃ-machasaṃ, [pts]
 
[BJT Page 268] [\x 268/]
 
Yato ca khohaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi: ''akuppā me cetovimutti ayamantimā jāti. Natthidāni punabbhavo''ti.
 
2. 4. 4
Nocedaṃsuttaṃ
 
357. Sāvatthiyaṃ-
 
No cedaṃ bhikkhave, paṭhavīdhātuyā assādo abhavissa, nayidaṃ sattā paṭhavīdhātuyaṃ sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā assādo, tasmā sattā paṭhavīdhātuyā sārajjanti. No cedaṃ bhikkhave, paṭhavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā paṭhavīdhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā ādinavo, tasmā sattā paṭhavīdhātuyā nibbindanti. No cedaṃ bhikkhave, paṭhavīdhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā paṭhavīdhātuyā nissareyyuṃ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā nissaraṇaṃ, tasmā sattā paṭhavīdhātuyā nissaranti.
 
No cedaṃ bhikkhave, āpodhātuyā assādo abhavissa, nayidaṃ sattā āpodhātuyaṃ sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi āpodhātuyā assādo, tasmā sattā āpodhātuyā sārajjanti. No cedaṃ bhikkhave, āpodhātuyā ādīnavo abhavissa, nayidaṃ sattā āpodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi āpodhātuyā ādinavo, tasmā sattā āpodhātuyā nibbindanti. No cedaṃ bhikkhave, āpodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā āpodhātuyā nissareyyuṃ. Yasmā ca kho bhikkhave, atthi āpodhātuyā nissaraṇaṃ, tasmā sattā āpodhātuyā nissaranti.
 
No cedaṃ bhikkhave, tejodhātuyā assādo abhavissa, nayidaṃ sattā tejodhātuyaṃ sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi tejodhātuyā assādo, tasmā sattā tejodhātuyā sārajjanti. No cedaṃ bhikkhave, tejodhātuyā ādīnavo abhavissa, nayidaṃ sattā tejodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi tejodhātuyā ādinavo, tasmā sattā tejodhātuyā nibbindanti. No cedaṃ bhikkhave, tejodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā tejodhātuyā nissareyyuṃ. Yasmā ca kho bhikkhave atthi tejodhātuyā nissaraṇaṃ, tasmā sattā tejodhātuyā nissaranti.
 
No cedaṃ bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyaṃ sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. [PTS Page 173] [\q 173/] no cedaṃ bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā ādinavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaṃ bhikkhave, vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti.
 
[BJT Page 270] [\x 270/]
 
Yāvakīvañca bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ1, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu.
 
Yato ca kho bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ, atha bhikkhave, sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantī'ti.
 
2. 4. 5
Dukkhalakkhaṇasuttaṃ
 
258. Sāvatthiyaṃ-
 
Paṭhavīdhātu ca3 hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā paṭhavīdhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave, paṭhavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā paṭhavīdhātuyā sārajjanti.
 
[PTS Page 174] [\q 174/] āpodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā āpodhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave, āpodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā āpodhātuyā sārajjanti.
 
Tejodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā tejodhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave, tejodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā tejodhātuyā sārajjanti.
 
Vāyodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.
 
Paṭhavīdhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā paṭhavīdhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, paṭhavīdhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā paṭhavīdhātuyā nibbindanti.
 
Āpodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā āpodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, āpodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā āpodhātuyā nibbindanti.
Tejodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā tejodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, tejodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā tejodhātuyā nibbindanti.
 
Vāyodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, vāyodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī'ti.
 
---------------------1. Nābbhaññaṃsu-syā, machasaṃ, [pts 2.] Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Machasaṃ, [pts,] sī1, 2. 3. Ce - machasaṃ, [pts.] Dhātuñca - syā.
 
[BJT Page 272] [\x 272/]
 
2. 4. 6
Abhinandanasuttaṃ
 
259. Sāvatthiyaṃ-
 
Yo bhikkhave, paṭhavīdhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmā vadāmi. Yo āpodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo tejodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo vāyodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi.
 
[PTS Page 175] [\q 175/] yo ca kho bhikkhave, paṭhavīdhātuṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo āpodhātuṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo tejodhātuṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo vāyodhātuṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmī'ti.
 
2. 4. 7
Uppādasuttaṃ
 
260. Sāvatthiyaṃ-
 
Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhīti, jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
 
Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthaṅgamo1 dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo āpodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo tejodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo'ti.
 
2. 4. 8
Samaṇabrāhmaṇasuttaṃ
 
261. Sāvatthiyaṃ-
 
Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātunaṃ assādañca ādīnavañca nissaraṇañca [PTS Page 176] [\q 176/] yathābhūtaṃ nappajānanti, namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
----------------
1. Atthagamo - sī 1, 2, [pts.]
 
[BJT Page 274] [\x 274/]
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātunaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti
 
2. 4. 9
Dutiyasamaṇabrāhmaṇasuttaṃ
 
262. Sāvatthiyaṃ-
 
Catasso imā bhikkhave, dhātuyo katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā.Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
Yeca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
2. 4. 10
Tatiyasamaṇabrāhmaṇasuttaṃ
 
263. Sāvatthiyaṃ-
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavidhātuṃ nappajānanti, paṭhavidhātusamudayaṃ nappajānanti, paṭhavidhātunirodhaṃ nappajānanti, paṭhavīdhātunirodhagāminiṃ paṭipadaṃ nappajānanti. [PTS Page 177] [\q 177/] āpodhātuṃ nappajānanti, āpodhātusamudayaṃ nappajānanti, āpodhātunirodhaṃ nappajānanti, āpodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Tejodhātuṃ nappajānanti, tejodhātusamudayaṃ nappajānanti, tejodhātunirodhaṃ nappajānanti, tejodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Vāyodhātuṃ nappajānanti. Vāyodhātusamudayaṃ nappajānanti, vāyodhātunirodhaṃ nappajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavīdhātuṃ pajānanti, paṭhavīdhātusamudayaṃ pajānanti, paṭhavīdhātunirodhaṃ pajānanti, paṭhavīdhātunirodhagāminīṃ paṭipadaṃ pajānanti. Āpodhātuṃ pajānatti, āpodhātusamudayaṃ pajānanti, āpodhātunirodhaṃ pajānanti, āpodhātunirodhagāminiṃ paṭipadaṃ pajānanti. Tejodhātuṃ pajānanti, tejodhātuṃ pajānanti, tejodhātusamudayaṃ pajānanti, tejodhātunirodhaṃ pajānanti, tejodhātunirodhagāminiṃ paṭipadaṃ pajānanti, vāyodhātuṃ pajānanti, vāyodhātusamudayaṃ pajānanti, vāyodhātunirodhaṃ pajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
Catudhātuvaggo catuttho.
 
Tassuddānaṃ:
Catudhātupubbaassādā2 no cedaṃ ca dukkhena ca,
Abhinandanañca uppādaṃ tayo samaṇa brāhmaṇāti.
 
Dhātusaṃyuttaṃ samattaṃ.
 
-----------------
1. Ca - sī mu 2. Catasso pubbe acariṃ - sabbattha.
 
[BJT Page 276] [\x 276/]