2. 1. 1.
Dhātunānattasuttaṃ
 
225. [PTS Page 140] [\q 140/] sāvatthiyaṃ-
Dhātunānattaṃ vo bhikkhave, desissāmi,1 taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave, dhātunānattanti.
 
2. 1. 2
Phassanānattasuttaṃ
 
226. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave paṭicca uppajjati phassanānattaṃ. Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu sotadhātu ghāṇadhātu jivhādhātu kāyadhātu manodhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca2 bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ? Cakkhudhātuṃ bhikkhave, paṭicca uppajjati cakkhusamphasso, sotadhātuṃ paṭicca uppajjati sotasamphasso, ghāṇadhātuṃ [PTS Page 141] [\q 141/] paṭicca uppajjati ghāṇasamphasso, jivhādhātuṃ paṭicca uppajjati jivhāsamphasso, kāyadhātuṃ paṭicca uppajjati kāyasamphasso, manodhātuṃ paṭicca uppajjati manosamphasso. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattanti.
 
2. 1. 3
No phassanānattasuttaṃ
 
227. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
Kathañca bhikkhave dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātu bhikkhave paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātuṃ paṭicca uppajjati manosamphasso. No manosamphassaṃ paṭicca uppajjati manodhātu. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati dhātunānattanti.
 
------------------
1. Desessāmi - machasaṃ, 2. Katamañca - syā.
 
[BJT Page 224] [\x 224/]
 
2. 1. 4
 
Vedanānānattasuttaṃ
 
228. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ.
 
Katamañca bhikkhave dhātunānattaṃ? [PTS Page 142] [\q 142/] cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ? Cakkhudhātuṃ bhikkhave, paṭicca uppajjati cakkhusamphasso. Cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā. Sotadhātuṃ paṭicca uppajjati sotasamphasso. Sotasamphassaṃ paṭicca uppajjati sotasamphassajā vedanā. Ghāṇadhātuṃ paṭicca uppajjati ghāṇasamphasso. Ghāṇasamphassaṃ paṭicca uppajjati ghāṇasamphassajā vedanā. Jivhādhātuṃ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaṃ paṭicca uppajjati jivhāsamphassajā vedanā. Kāyadhātuṃ paṭicca uppajjati kāyasamphasso. Kāyasamphassaṃ paṭicca uppajjati kāyasamphassajā vedanā. Manodhātuṃ paṭicca uppajjati manosamphasso. Manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattanti.
2. 1. 5
 
No vedanānānattasuttaṃ
 
229. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
Katamañca bhikkhave dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātuṃ bhikkhave, paṭicca uppajjati cakkhusamphasso. Cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā. No cakkhusamphassajaṃ vedanaṃ [PTS Page 143] [\q 143/] paṭicca uppajjati cakkhusamphasso. No cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu. Sotadhātuṃ paṭicca uppajjati sotasamphasso. Sotasamphassaṃ paṭicca uppajjati sotasamphassajā vedanā. No sotasamphassajaṃ vedanaṃ paṭicca uppajjati cakkhusamphasso. No sotasamphassaṃ paṭicca uppajjati sotadhātu. Ghāṇadhātuṃ paṭicca uppajjati ghāṇasamphasso. Ghāṇasamphassaṃ paṭicca uppajjati ghāṇasamphassajā vedanā. No ghāṇasamphassajaṃ vedanaṃ paṭicca uppajjati ghāṇasamphasso. No ghāṇasamphassaṃ paṭicca uppajjati ghāṇadhātu. Jivhādhātuṃ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaṃ paṭicca uppajjati jivhāsamphassajā vedanā. No jivhāsamphassajaṃ vedanaṃ paṭicca uppajjati jivhāsamphasso. No jivhāsamphassaṃ paṭicca uppajjati jivhādhātu. Kāyadhātuṃ paṭicca uppajjati kāyasamphasso. Kāyasamphassaṃ paṭicca uppajjati kāyasamphassajā vedanā. No kāyasamphassajaṃ vedanaṃ paṭicca uppajjati kāyasamphasso. No kāyasamphassaṃ paṭicca uppajjati kāyadhātu. Manodhātuṃ paṭicca uppajjati manosamphasso. Manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā. No manosamphassajaṃ vedanaṃ paṭicca uppajjati manosamphasso. No manosamphassaṃ paṭicca uppajjati manodhātu.
 
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati dhātunānattanti.
 
[BJT Page 226] [\x 226/]
 
2. 1. 6
Bāhiradhātunānattasuttaṃ
 
230. Sāvatthiyaṃ -
 
Dhātunānattaṃ kho bhikkhave, desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmi.
Katamañca bhikkhave, dhātunānattaṃ? Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu. Idaṃ vuccati bhikkhave, dhātunānattanti.
 
2. 1. 7
 
Pariyesanānānattasuttaṃ
 
231. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ. Saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ.
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
[PTS Page 144] [\q 144/] kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ?
 
Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpacchando. Rūpacchandaṃ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā. Saddadhātuṃ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddacchando. Saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. Gandhadhātuṃ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhacchando. Gandhacchandaṃ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā. Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasacchando. Rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. Phoṭṭhabbadhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammacchando. Dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.
 
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattanti.
 
[BJT Page 228] [\x 228/]
 
2. 1. 8
No pariyesanānānattasuttaṃ
 
232. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. [PTS Page 145] [\q 145/] no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ? No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṃkappanānattaṃ, no saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?
 
Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā rūpasaññaṃ paṭicca uppajjati rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā, no rūpapariyesanaṃ paṭicca uppajjati rūpapariḷāho, no rūpapariḷāhaṃ paṭicca uppajjati rūpacchando, no rūpacchandaṃ paṭicca uppajjati rūpasaṃkappo, no rūpasaṃkappaṃ paṭicca uppajjati rūpasaññā, no rūpasaññaṃ paṭicca uppajjati rūpadhātu.
 
Saddadhātuṃ bhikkhave paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddacchando. Saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. No saddapariyesanaṃ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaṃ paṭicca uppajjati saddacchando. No saddacchandaṃ paṭicca uppajjati saddasaṃkappo. No saddasaṃkappaṃ paṭicca uppajjati saddasaññā no saddasaññaṃ paṭicca uppajjati saddadhātu.
 
Gandhadhātuṃ bhikkhave paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhacchando. Gandhacchandaṃ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā. No gandhapariyesanaṃ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaṃ paṭicca uppajjati gandhacchando. No gandhacchandaṃ paṭicca uppajjati gandhasaṃkappo. No gandhasaṃkappaṃ paṭicca uppajjati gandhasaññā. No gandhasaññaṃ paṭicca uppajjati gandhadhātu.
 
Rasadhātuṃ bhikkhave paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasacchando. Rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. No rasapariyesanaṃ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaṃ paṭicca uppajjati rasacchando. No rasacchandaṃ paṭicca uppajjati rasasaṃkappo. No rasasaṃkappaṃ paṭicca uppajjati rasasaññā no rasasaññaṃ paṭicca uppajjati rasadhātu.
 
Phoṭṭhabbadhātuṃ bhikkhave paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbacchando. No phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. No phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbadhātu.
 
Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. [PTS Page 146] [\q 146/] dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. No dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho. No dhammapariḷāhaṃ paṭicca uppajjati dhammacchando. No dhammacchandaṃ paṭicca uppajjati dhammasaṃkappo. No dhammasaṃkappaṃ paṭicca uppajjati dhammasaññā. No dhammasaññaṃ paṭicca uppajjati dhammadhātu.
 
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattanti.
 
[BJT Page 230] [\x 230/]
 
2. 1. 9
Lābhanānattasuttaṃ
 
233. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ.
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati [PTS Page 147] [\q 147/] saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ?
 
Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpasamphasso. Rūpasamphassaṃ paṭicca uppajjati rūpasamphassajā vedanā. Rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā. Rūpapariyesanaṃ paṭicca uppajjati rūpalābho.
 
Saddadhātuṃ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddasamphasso. Saddasamphassaṃ paṭicca uppajjati saddapasamphassajā vedanā. Saddasamphassajaṃ vedanaṃ paṭicca uppajjati saddacchando, saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. Saddapariyesanaṃ paṭicca uppajjati saddalābho.
 
Gandhadhātuṃ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhasamphasso. Gandhasamphassaṃ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaṃ vedanaṃ paṭicca uppajjati gandhacchando, gandhacchandaṃ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaṃ paṭicca uppajjati gandhalābho.
 
Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasasamphasso. Rasasamphassaṃ paṭicca uppajjati rasasamphassajā vedanā. Rasasamphassajaṃ vedanaṃ paṭicca uppajjati rasacchando, rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. Rasapariyesanaṃ paṭicca uppajjati rasalābho.
 

 
Phoṭṭhabbadhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaṃ paṭicca uppajjati phoṭṭhabbasamphassajā vedanā. Phoṭṭhabbasamphassajaṃ vedanaṃ paṭicca uppajjati phoṭṭhabbacchando, phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbalābho.
 
Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. [PTS Page 146] [\q 146/] dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammasamphasso. Dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā. Dhammasamphassajā vedanaṃ paṭicca uppajjati dhammacchando. Dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṃ paṭicca uppajjati dhammalābho.
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattanti.
 
3. 1. 10
Nolābhanānattasuttaṃ
 
234. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati [PTS Page 148] [\q 148/] phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
[BJT Page 232] [\x 232/]
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpasamphasso. Rūpasamphassaṃ paṭicca uppajjati rūpasamphassajā vedanā. Rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā. Rūpapariyesanaṃ paṭicca uppajjati rūpalābho. No rūpalābhaṃ paṭicca uppajjati rūpapariyesanā. No rūpapariyesanaṃ paṭicca uppajjati rūpapariḷāho. No rūpapariḷāhaṃ paṭicca uppajjati rūpacchando, no rūpacchandaṃ paṭicca uppajjati rūpasamphassajā vedanā, no rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpasamphasso, no rūpasamphassaṃ paṭicca uppajjati rūpasaṃkappo. No rūpasaṃkappaṃ paṭicca uppajjati rūpasaññā. No rūpasaññaṃ paṭicca uppajjati rūpadhātu.
Saddadhātuṃ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddasamphasso. Saddasamphassaṃ paṭicca uppajjati saddasamphassajā vedanā. Saddasamphassajaṃ vedanaṃ paṭicca uppajjati saddacchando, saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. Saddapariyesanaṃ paṭicca uppajjati saddalābho. No saddalābhaṃ paṭicca uppajjati saddapariyesanā. No saddapariyesanaṃ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaṃ paṭicca uppajjati saddacchando, no saddacchandaṃ paṭicca uppajjati saddasamphassajā vedanā, no saddasamphassajaṃ vedanaṃ paṭicca uppajjati saddasamphasso, no saddasamphassaṃ paṭicca uppajjati saddasaṃkappo. No saddasaṃkappaṃ paṭicca uppajjati saddasaññā. No saddasaññaṃ paṭicca uppajjati saddadhātu.
 
Gandhadhātuṃ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhasamphasso. Gandhasamphassaṃ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaṃ vedanaṃ paṭicca uppajjati gandhacchando, gandhacchandaṃ paṭicca uppajjati gandhapariḷāho. Gandhaparilāhaṃ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaṃ paṭicca uppajjati gandhalābho. No gandhalābhaṃ paṭicca uppajjati gandhapariyesanā. No gandhapariyesanaṃ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaṃ paṭicca uppajjati gandhacchando, no gandhacchandaṃ paṭicca uppajjati gandhasamphassajā vedanā, no gandhasamphassajaṃ vedanaṃ paṭicca uppajjati gandhasamphasso, no gandhasamphassaṃ paṭicca uppajjati gandhasaṃkappo. No gandhasaṃkappaṃ paṭicca uppajajati gandhasaññā, no gandhasaññaṃ paṭicca uppajjati gandhadhātu.
 
Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasasamphasso. Rasasamphassaṃ paṭicca uppajjati rasasamphassajā vedanā. Rasasampassajaṃ vedanaṃ paṭicca uppajjati rasacchando, rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. Rasapariyesanaṃ paṭicca uppajjati rasalābho. No rasalābhaṃ paṭicca uppajjati rasapariyesanā. No rasapariyesanaṃ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaṃ paṭicca uppajjati rasacchando, no rasacchandaṃ paṭicca uppajjati rasasamphassajā vedanā, no rasasamphassajaṃ vedanaṃ paṭicca uppajjati rasasamphasso, no rasasamphassaṃ paṭicca uppajjati rasasaṃkappo. No rasasaṃkappaṃ paṭicca uppajjati rasasaññā. No rasasaññaṃ paṭicca uppajjati rasadhātu.
 
Phoṭṭhabbadhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaṃ paṭicca uppajjati phoṭṭhabbasamphassajā vedanā. Phoṭṭhabbasamphassajaṃ vedanaṃ paṭicca uppajjati paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbalābho. No phoṭṭhabbalābhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbacchando, no phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭabbasamphassajā vedanā, no phoṭṭhabbasamphassajaṃ vedanaṃ paṭicca uppajjati phoṭṭhabbasamphasso, no phoṭṭhabbasamphassaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. No phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbadhātu.
 
Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammasamphasso. Dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā. Dhammasamphassajaṃvedanaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṃ paṭicca uppajjati dhammalābho. No dhammalābhaṃ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṃ paṭicca uppajjati dhammalābho. No dhammalābhaṃ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaṃ paṭicca uppajjati [PTS Page 149] [\q 149/] dhammapariḷāho. No dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso, no dhammasamphassaṃ paṭicca uppajjati dhammasaṃkappo. No dhammasaṃkappaṃ paṭicca uppajjati dhammasaññā. No dhammasaññaṃ paṭicca uppajjati dhammadhātu.
 
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattanti.
 
Nānattavaggo paṭhamo.
 
Tatruddānaṃ:
Dhātusamphassaṃ no cetaṃ vedanā apare duve,
Etaṃ ajjhattapañcakaṃ dhātusaññā ca no cetaṃ,
Phassena apare duve etaṃ bāhirapañcakanti.+
 
--------------------* Uddāne suttanāmānaṃ visadisatā dissate.
 
[BJT Page 234] [\x 234/]