2. 3. 1
Asamāhitasuttaṃ
 
247. Sāvatthiyaṃ-
Dhātusova bhikkhave sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Samāhitā samāhitehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
 

 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Asamāhitā asamāhitehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Samāhitā samāhitehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti. Ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Asamāhitā asamāhitehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
 
Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Samāhitā samāhitehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessantī'ti.
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Samāhitā samāhitehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
2. 3. 2
Dussīlasuttaṃ
 
248. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Dussīlā dussīlehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. [PTS Page 167] [\q 167/] sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Dussīlā dussīlehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Sīlavanto sīlavantehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
Anāgatampi bhikkhave,addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti. Ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Dussīlā dussīlehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
 
Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Sīlavanto sīlavantehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti. Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Dussīlā dussīlehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
2. 3. 3
Pañcasikkhāpadasuttaṃ
 
249. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti, samentī'ti.
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandissanti samessanti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandissanti, samessanti.
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti, samentī'ti.
[BJT Page 260] [\x 260/]
 
2. 3. 4
4. Sattakammapathasuttaṃ
 
250. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya2 paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāvācā pharusāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandissanti samessanti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandissanti samessanti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samentī'ti.
 
2. 3. 5
Dasakammapathasuttaṃ
 
251. Sāvatthiyaṃ-
 
[PTS Page 168] [\q 168/] dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandanti samenti. Byāpannacittā byāpannacittehi saddhiṃ saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī'ti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāvācā pharusāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandiṃsu samiṃsu. Byāpannacittā byāpannacittehi saddhiṃ saṃsandiṃsu samiṃsu. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandiṃsu samiṃsu. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandiṃsu samiṃsu. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandissanti samessanti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandissanti samessanti. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandissanti samessanti. Byāpannacittā byāpannacittehi saddhiṃ saṃsandissanti samessanti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandissanti samessanti. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandissanti samessanti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandanti samenti. Byāpannacittā byāpannacittehi saddhiṃ saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī'ti.
 
-----------------1. Pisuṇāvācā - sīmu. Sī1, 2, pisuṇavācāya - [pts.]
2. Pharusāvācā - simu, sī1, 2, pharusavācāya - [pts.]
 
[BJT Page 262] [\x 262/]
 
2. 3. 6
Aṭṭhaṅgikasuttaṃ
 
252. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandanti samenti. Micchāsatino micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvācā micchāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Micchākammantā micchākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāājīvā micchāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsatino micchāsatīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvācā sammāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Sammākammantā sammākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāājīvā sammāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsatino samimāsatīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Micchāvācā micchāvācehi saddhiṃ saṃsandissanti samessanti. Micchākammantā micchākammantehi saddhiṃ saṃsandissanti samessanti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandissanti samessanti. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandissanti samessanti. Micchāsatino micchāsatīhi saddhiṃ saṃsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandissanti samessanti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Sammāvācā sammāvācehi saddhiṃ saṃsandissanti samessanti. Sammākammantā sammākammantehi saddhiṃ saṃsandissanti samessanti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandissanti samessanti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandissanti samessanti. Sammāsatino samimāsatīhi saddhiṃ saṃsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandanti samenti. Micchāsatino micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentī'ti.
 
2. 3. 7
Dasaṅgikasuttaṃ
 
253. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino [PTS Page 169] [\q 169/] micchāsamādhīhi saddhiṃ saṃsandanti samenti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti. Micchāvimuttino1 micchāvimuttīhi saddhiṃ saṃsandanti samenti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentīti. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvācā micchāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Micchākammantā micchākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāājīvā micchāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvācā sammāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Sammākammantā sammākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāājīvā sammāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsatino samimāsatīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvimuttino sammāvimuttīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Micchāvācā micchāvācehi saddhiṃ saṃsandissanti samessanti. Micchākammantā micchākammantehi saddhiṃ saṃsandissanti samessanti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandissanti samessanti. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandissanti samessanti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandissanti samessanti. Micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandissanti samessanti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Sammāvācā sammāvācehi saddhiṃ saṃsandissanti samessanti. Sammākammantā sammākammantehi saddhiṃ saṃsandissanti samessanti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandissanti samessanti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandissanti samessanti. Sammāsatino samimāsatīhi saddhiṃ saṃsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandissanti samessanti. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandissanti samessanti. Sammāvimuttino1 sammāvimuttīhi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti. Micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandanti samenti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentīti. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiṃ saṃsandanti samentī'ti.
 

 
Sattannaṃ suttānaṃ uddānaṃ:
 
Asamāhitaṃ dussīlaṃ pañcasikkhāpadāni ca,
Sattakammapathaṃ vuttā dasakammapathena ca,
Chaṭṭhaṃ aṭṭhaṅgikaṃ vuttaṃ dasaṅgikena2 sattamanti.
Kammapathavaggo tatiyo.
 
------------------1. Vimuttikā - sīmu.
2. Dasaṅgehi - sīmu 1, 2, dasahi aṅgehi ca - syā.
[BJT Page 264] [\x 264/]