5. 1. 1.
Dāruṇasuttaṃ
 
297. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhū bhagavato paccassosuṃ. [PTS Page 226] [\q 226/] bhagavā etadavoca:
 
Dāruṇo bhikkhave, lābhasakkārasīloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ ''uppannaṃ lābhasakkārasīlokaṃ pajahissāma. Na ca no1 uppanno lābhasakkārasīloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 1. 2
Balisasuttaṃ
 
298. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave, bāḷisiko āmisagataṃ baḷisaṃ gambhīre udakarahade pakkhipeyya. Tamenaṃ aññataro āmisacakkhu maccho gileyya, evaṃ hi so bhikkhave, maccho gilabaḷiso2 bāḷisikassa anayaṃ āpanno, vyasanaṃ āpanno, yathākāmakariṇīyo bāḷisikassa. Bāḷisiko'ti kho bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Baḷisanti kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ.
 
Yo hi koci bhikkhave, bhikkhu uppannaṃ lābhasakkārasilokaṃ assādeti nikāmeti, ayaṃ vuccati bhikkhave, bhikkhu gilabaḷiso2 mārassa anayaṃ āpanno, vyasanaṃ āpanno, yathākāmakaraṇīyo pāpimato, evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko yogakkhekamassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
-------------------------
1. Na vata no - sī 1, 2.
2. Gilitabaḷiso - sīmu. [Pts]
 
[BJT Page 346] [\x 346/]
 
5. 1. 3
Kummasuttaṃ
 
299. Sāvatthiyaṃ-
[PTS Page 227] [\q 227/] dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Bhūtapubbaṃ bhikkhave, aññatarasmiṃ udakarahade mahākummakulaṃ ciranivāsī ahosi. Atha kho bhikkhave, aññataro kummo aññataraṃ kumma etadavoca: ''mā kho tvaṃ tāta kumma, etaṃ padesaṃ agamāsī''ti. Agamāsi kho bhikkhave, so kummo taṃ padesaṃ. Tamenaṃ luddo papatāya vijjha. Atha kho bhikkhave, so kummo yena so kummo tenupasaṅkami. Addasā kho bhikkhave so kummo taṃ kummaṃ dūratova āgacchantaṃ. Disvāna taṃ kummaṃ etadavoca: kacci tvaṃ tāta kumma, na taṃ padesaṃ agamāsī'ti? Agamāsiṃ kho ahaṃ tāta kumma, taṃ padesanti. Kacci panāsi tāta kumma, akkhato anupahato'ti? Akkhato khomhi tāta kumma, anupahato. Atthi pana me1 idaṃ suttakaṃ piṭṭhito piṭṭhito, anubaddhanti.2
 
Tagghassasi3 tāta kumma, khato upahato. Etena hi te tāta, kumma, suttakena pitaro ca pitāmahā ca anayaṃ āpannā vyasanaṃ āpannā. Gacchadāni tvaṃ tāta kumma, na dāni tvaṃ amhākanti.
 
Luddoti4 kho bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Papatā'ti kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Suttakanti kho bhikkhave, nandirāgassetaṃ adhivacanaṃ. Yo hi koci bhikkhave, bhikkhu upannaṃ lābhasakkārasilokaṃ assādeti, nikāmeti, ayaṃ vuccati bhikkhave, bhikkhu giddho papatāya anayaṃ āpanno, vyasanaṃ āpanno, yathākāmakaraṇīyo pāpimato. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. [PTS Page 228] [\q 228/] evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 1. 4
Dīghalomieḷakasuttaṃ
 
300. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, dighalomikā eḷakā kaṇṭakāgahaṇaṃ paviseyya, sā tatra tatra sajjeyya, tatra tatra gayheyya, 5 tatra tatra bajjheyya, tatra tatra anayavyasanaṃ āpajjeyya. Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto6 pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, so tatra tatra sajjati, tatra tatra gayhati.7 Tatra tatra bajjhati, tatra tatra anayavyasanaṃ āpajjati. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
---------------------
 
1. Atthi ca me-machasaṃ, [pts. 2.] Anubandhanti-machasaṃ: syā, [pts]
3. Taggahi - syā 4. Luddakena - sīmu, sī1, 2, [pts.]
5. Gaccheyya-sīmu. Gaṇheyya, [pts,] syā. 6. Pariyādinna cinto - sīmu, machasaṃ. 7. Gacchati - sīmu.
 
[BJT Page 348] [\x 348/]
 
5. 1. 5
Mīḷhakasuttaṃ
 
301. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, mīḷhakā1 gūthādī, gūthapurā, puṇṇā guthassa, purato cassa mahāgūthapuñjo. Sā tena aññā mīḷhakā atimaññeyya: ahaṃ hi gūthādi, gūthapūrā, puṇṇā gūthassa, purato ca myāyaṃ mahāgūthapuñjo'ti.
 
[PTS Page 229] [\q 229/] evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati. So tattha bhuttāvī ca hoti yāvadattho, nimantito ca svātanāya, piṇḍapāto cassa pūro. So ārāmaṃ gantvā bhikkhugaṇassa majjhe vikatthati:2 bhuttāvī camhi yāvadattho, nimantitocamhi svātanāya, piṇḍapāto ca myāyaṃ pūro, lābhī camhi civarapiṇḍapātasenāsanagilānapapaccayabhesajjaparikkhārānaṃ. Ime panaññe bhikkhū appapuññā appesakkhā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayaśesajjaparikkhārānaṃ. So tena lābhasakkārasilokenābhibhuto pariyādinnacitto aññepesale bhikkhū atimaññati. Taṃ hi tassa bhikkhave, moghapurisassa hoti dīgharattaṃ ahitāya dukkhāya. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 1. 6
Asanivicakkasuttaṃ
 
302. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Kaṃ bhikkhave, asani vicakkaṃ āgacchatu? Sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu.3 ''Asani vicakkanti'' kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: '' uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
[PTS Page 230 {jtb}]
5. 1. 7
Diddhavisallasuttaṃ.
 
303. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Kaṃ bhikkhave, diddhagatena visallena4 sallena bijjhatu? Sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu. 'Visalla'nti kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Evaṃ dāruṇo kho bhikkhave,lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: '' uppannaṃ lābhasakkārasilokaṃ pajahissāma. '' Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
--------------------
1. Eḷakā-piḷhakā-[pts.] Kaṃsaḷakā-syā. 2. Vikatheti-syā. Vikattheti-sīmu.
3. Anupāpuṇāti-[pts. 4.] Diṭṭhigatena sallena vijjhatu-syā, diddhagatena visallena-sīmu
 
[BJT Page 350] [\x 350/]
 
5. 1. 8
Sigālasuttaṃ1
 
304. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Assuttha2 no tumhe bhikkhave, rattiyā paccūsasamayaṃ jarasigālassa vassamānassā'ti? Evaṃ bhante, eso kho bhikkhave, jarasigālo ukkaṇṭakena3 nāma rogajātena phuṭṭho neva bilagato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaṃ āpajjati.
 
Eva meva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto neva suññāgāragato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaṃ āpajjati. [PTS Page 231] [\q 231/] evaṃ dāruṇo kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 1. 9
Verambasuttaṃ
 
305. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Upari bhikkhave, ākāse verambā4 nāma vātā vāyanti. Tattha yo pakkhi gacchati, tamenaṃ verambā vātā khipanti. Tassa verambavātakhittassa5 aññeneva pādā gacchanti, aññena pakkhā gacchanti, aññena sīsaṃ gacchati, aññena kāyo gacchati.
 
Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Tassa aññe cīvaraṃ haranti. Aññe pattaṃ haranti. Aññe nisīdanaṃ haranti. Aññe sūcigharaṃ haranti. Verambavātabittasseva sakuṇassa. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
----------------------
1. Siṅgāla suttaṃ - machasaṃ. 2. Assattha - syā. 3. Ukkantakena - simu. Ukkaṇṇakena-syā. [Pts. 4.] Verambhā - machasaṃ. 5. Verambavāte khittassa-sīmu, sī 1, 2 verambavātukkhittassa - syā.
 
[BJT Page 352] [\x 352/]
 
5. 1. 10
Sagāthasuttaṃ
 
306. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi lābhasakkārena [PTS Page 232] [\q 232/] abhibhūtaṃ pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.
 
Idha panāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi asakkārena abhibhūtaṃ pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.
 
Idha panāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi sakkārena ca asakkārena ca dvayena abhibhūtaṃ pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkāranasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
Idavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Yassa sakkariyamānassa asakkārena cūhayaṃ,
Samādhi na vikampati appamāṇavihārino.1
 
Taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ,
Upādānakkhayārāmaṃ āhu sappuriso itī'ti.
 
Dāruṇavaggo paṭhamo.
 
Tassuddānaṃ:
Dāruṇo baḷisaṃ kummo dīghalomiṃ mīḷhakaṃ, 2
Asani diddhaṃ sigālañca verambena sagāthakanti.
 
-----------------------
1. Appamāda vihārino - [pts 2.] Puneḷakaṃ - simu.
 

 
[BJT Page 354] [\x 354/]