5. 3. 1
 
Mātugāmasuttaṃ
 
317. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
[PTS Page 235] [\q 235/] na tassa bhikkhave, mātugāmo eko ekassa cittaṃ pariyādāya tiṭṭhati, yassa lābhasakkāra siloko cittaṃ pariyādāya tiṭṭhati.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 2
Janapadakalyāṇisuttaṃ
 
318. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Na tassa bhikkhave, janapadakalyāṇi ekā ekassa cittaṃ pariyādāya tiṭṭhati, yassa lābhasakkārasiloko cittaṃ pariyādāya tiṭṭhati.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 3
Ekaputtasuttaṃ
 
319. Sāvatthiyaṃ -
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Saddhā bhikkhave, upāsikā ekaṃ puttaṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya ''tādiso tāta, bhavāhi, yādiso citto ca gahapati hatthako ca āḷavako.
 
Esā bhikkhave tulā, etaṃ pamāṇaṃ, mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati, hatthako ca āḷavako.
 
''Sace kho tvaṃ tāta, agārasmā anagāriyaṃ pabbajasi, ''tādiso nāta bhavāhi yādisā sāriputta-moggallānā''ti.
 
Esā bhikkhave tulā, etaṃ pamāṇaṃ, sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānā.
 
[BJT Page 360] [\x 360/]
 
''Mā ca kho tvaṃ tāta, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu''ti.
 
Tañce [PTS Page 236] [\q 236/] bhikkhave, bhikkhuṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so1 tassa hoti antarāyāya.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 4
Ekadhītusuttaṃ
 
320. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Saddhā bhikkhave, upāsikā ekaṃ ṭhitikaṃ2 piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya: ''tādisā ayye, bhavāhi, yādisā khujjuttarā upāsikā veḷukaṇṭakiyā3 ca nandamātā''ti.
 
Esā bhikkhave, tulā, etaṃ pamāṇaṃ, mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā, veḷukaṇṭakiyā ca nandamātā.
 
''Sace kho tvaṃ ayye, agārasmā anagāriyaṃ pabbajasi, tādisā ayye, bhavāhi, yādisā khemā ca bhikkhunī, uppalavaṇṇācā''ti.
 
Esā bhikkhave, tulā, etaṃ pamāṇaṃ, mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca.
 
''Mā ca kho tvaṃ ayye, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātū''ti.
 
Tañce bhikkhave, bhikkhuniṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so tassā hoti antarāyāya.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 5
Samaṇabrāhmaṇasuttaṃ
 
321. Sāvatthiyaṃ-
[PTS Page 237] [\q 237/] ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmato sāmaññatthaṃ vā brahmaññattaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
-------------------
1. Yo. Sī. 1. 2. 2. Dhītaraṃ - machasaṃ. 3. Vephakaṇṭakī ca - sīmu.
 
[BJT Page 362] [\x 362/]
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmato sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
5. 3. 6
Dutiyasamaṇabrāhmaṇasuttaṃ
 
322. Sāvatthiyaṃ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
5. 3. 7
Tatiyasamaṇabrāhmaṇasuttaṃ
 
323. Sāvatthiyaṃ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ nappajānanti, lābhasakkārasilokasamudayaṃ nappajānanti, lābhasakkārasiloka nirodhaṃ nappajānanti, lābhasakkārasilokanirodhagāminīpaṭipadaṃ nappajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Yehi keci samaṇā vā brāhmaṇā vā lābhasakkārasilokañca lābhasakkārasilokasamudayañca lābhasakkārasilokanirodhañca lābhasakkāranirodhagāminīpaṭipadañca yathābhūtaṃ pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
5. 3. 8
Chavisuttaṃ
 
324. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. [PTS Page 238] [\q 238/] lābhasakkārasiloko bhikkhave chaviṃ chindati, chaviṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā cammaṃ chindati, cammaṃ chetvā nahāruṃ chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 

 
[BJT Page 364] [\x 364/]
 
5. 3. 9
Vālarajjusuttaṃ
 
325. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko bhikkhave, chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, chammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nahāruṃ chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.
 
Seyyathāpi bhikkhave, balavā puriso daḷhāya vālarajjuyā1 jaṅghaṃ veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, evameva kho bhikkhave, lābhasakkārasiloko chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nahāruṃ chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 10
Khīṇāsavabhikkhusuttaṃ
 
326. Sāvatthiyaṃ-
 
[PTS Page 239] [\q 239/] yo pi so bhikkhave, bhikkhu arahaṃ khīṇāsavo, tassa pāhaṃ2 lābhasakkārasilokaṃ antarāyāya vadāmī'ti.
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca kissa pana bhante, khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyā'ti?
 
Yā hissa sā ānanda, akuppā ceto vimukti,10 nāhaṃ tassā lābhasakkāra silokaṃ antarāyāya vadāmi. Ye ca khvassa ānanda, appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihāraṃ adhigatā, tesāhamassa lābhasakkārasilokaṃ antarāyāya vadāmi.
 
Evaṃ dāruṇo kho ānanda, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha ānanda, evaṃ sikkhitabbaṃ. Uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo ānanda, sikkhitabbanti.
 
Mātugāmavaggo tatiyo.
 
Tassuddānaṃ:
Mātugāmo ca kalyāṇī ekaputteka dhītu ca3
Samaṇabrāhmaṇā tīṇi chavi rajjū ca bhikkhu ceti.
 
------------------------
1. Vāḷarajjuyā - machasaṃ 2. Pahaṃ - syā, sī1, 2. 3. Dhītiyā - sīmu. Sī 1
10 Cetovimutti [PTS]
 
[BJT Page 366] [\x 366/]