5. 2. 1
Suvaṇṇapātisuttaṃ
 
307. [PTS Page 233] [\q 233/] sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 2
Rūpiyapātisuttaṃ.
 
308. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi ''na cāyamāyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
[BJT Page 356] [\x 356/]
 
5. 2. 3.
 
Suvaṇṇanikkhasuttaṃ.
 
309. Sāvatthiyaṃ- [PTS 234]
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇanikkhassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 4.
 
Suvaṇṇanikkhasatasuttaṃ.
 
310. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇanikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 5.
 
Siṅgīnikkhasuttaṃ.
 
311. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā siṅgīnikkhassapi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 6.
 
Siṅgīnikkhasatasuttaṃ.
 
312. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā siṅgīnikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 7.
 
Paṭhavisuttaṃ.
 
313. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā paṭhaviyāpi jātarūpaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 8.
 
Kiñcikkhasuttaṃ.
 
314. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā āmisakiñcikkha hetu'pi sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 9.
 
Jīvitasuttaṃ.
 
315. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā jīvitahetu'pi sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 10.
 
Janapadakalyāṇisuttaṃ.
 
316. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā janapadakalyāṇiyā'pi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
Pātivaggo dutiyo.
 
Tassuddānaṃ
Dve pāti dve suvaṇṇā siṅgīhi apare duve, paṭhavi kiñcikkha jīvitaṃ janapadakalyāṇiyā dasā'ti.
 
[BJT Page 358] [\x 358/]