1. 14. 1
Devadahasuttaṃ
 
134. Ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: nāhaṃ bhikkhave sabbesaññeva bhikkhūnaṃ chasu phassāyatanesu [PTS Page 125] [\q 125/] appamādena karaṇīyanti vadāmi. Na ca panāhaṃ bhikkhave sabbesaññeva bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi.
 
Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanno katakaraṇīyā ohitabhārā anuppattasadatthā parikkhiṇabhavasaññojanā sammadaññā vimuttā, tesāhaṃ bhikkhave bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Taṃ kissa hetu, kataṃ tesaṃ appamādena, abhabbā te pamajjituṃ.
 
Ye ca kho tehi bhikkhave bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesāhaṃ bhikkhave bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi. Taṃ kissa hetuṃ,
 
Santi bhikkhave cakkhuviññeyyā rūpā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, -1 passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
 
Santi bhikkhave sotaviññeyyā saddā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave ghānaviññeyyā gandhā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave jivhāviññeyyā rasā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave manoviññeyyā dhammā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, -1 passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
 
1. Appamuṭṭha - sī 2, syā. Asammuṭṭhā - machasaṃ.
 
[BJT Page 254] [\x 254/]
1. 14. 2
Khaṇasuttaṃ
 
135. [PTS Page 126] [\q 126/] lābhā vo bhikkhave, suladdhaṃ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyāvāsāya. Diṭṭhā mayā bhikkhave cha phassāyatanikā nāma nirayā. Tattha yaṃ kiñci cakkhunā rūpaṃ passati aniṭṭharūpaṃ yeva passati no iṭṭharūpaṃ akantarūpaññeva passati no kantarūpaṃ amanāparūpaññeva passati no manāparūpaṃ.
 
Yaṃ kiñci sotena saddaṃ suṇāti aniṭṭharūpaṃ yeva passati no iṭṭharūpaṃ akantarūpaññeva passati no kantarūpaṃ amanāparūpaññeva passati no manāparūpaṃ. Yaṃ kiñci ghānena gandhaṃ ghāyati aniṭṭharūpaṃ yeva passati no iṭṭharūpaṃ akantarūpaññeva passati no kantarūpaṃ amanāparūpaññeva passati no manāparūpaṃ. Yaṃ kiñci jivhāya rasaṃ sāyati aniṭṭharūpaṃ yeva passati no iṭṭharūpaṃ akantarūpaññeva passati no kantarūpaṃ amanāparūpaññeva passati no manāparūpaṃ. Yaṃ kiñci kāyena phoṭṭhabbaṃ phusati aniṭṭharūpaṃ yeva passati no iṭṭharūpaṃ akantarūpaññeva passati no kantarūpaṃ amanāparūpaññeva passati no manāparūpaṃ. Yaṃ kiñci manasā dhammaṃ vijānāti aniṭṭharūpaṃ yeva vijānāti no iṭṭharūpaṃ akantarūpaññeva vijānāti no kantarūpaṃ amanāparūpaññeva vijānāti no manāparūpaṃ.
Lābhā vo bhikkhave, suladdhaṃ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya. Diṭṭhā mayā bhikkhave cha phassāyatanikā nāma saggā. Tattha yaṃ kiñci cakkhunā rūpaṃ passati iṭṭharūpaṃ yeva passati no aniṭṭharūpaṃ, kantarūpaññeva passati no akantarūpaṃ, manāparūpaññeva passati no amanāparūpaṃ.
 
Yaṃ kiñci sotena saddaṃ suṇāti iṭṭharūpaṃ yeva passati no aniṭṭharūpaṃ, kantarūpaññeva passati no akantarūpaṃ, manāparūpaññeva passati no amanāparūpaṃ. Yaṃ kiñci ghānena gandhaṃ ghāyati iṭṭharūpaṃ yeva passati no aniṭṭharūpaṃ, kantarūpaññeva passati no akantarūpaṃ, manāparūpaññeva passati no amanāparūpaṃ. Yaṃ kiñci jivhāya rasaṃ sāyati iṭṭharūpaṃ yeva passati no aniṭṭharūpaṃ, kantarūpaññeva passati no akantarūpaṃ, manāparūpaññeva passati no amanāparūpaṃ. Yaṃ kiñci kāyena phoṭṭhabbaṃ phusati iṭṭharūpaṃ yeva passati no aniṭṭharūpaṃ, kantarūpaññeva passati no akantarūpaṃ, manāparūpaññeva passati no amanāparūpaṃ. Yaṃ kiñci manasā dhammaṃ vijānāti iṭṭharūpaññeva vijānāti no aniṭṭharūpaṃ, kantarūpaññeva passati no akantarūpaṃ, manāparūpaññeva passati no amanāparūpaṃ. Lābhā vo bhikkhave, suladdhaṃ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāyāti.
 
1. 14. 3
Sagayhasuttaṃ
136. Rūpārāmā bhikkhave devamanussā rūparatā rūpasammuditā-1 rūpavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
 
Saddārāmā bhikkhave devamanussā saddāratā saddasammuditā saddāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Gandhārāmā bhikkhave devamanussā gandhāratā gandhasammuditā gandhāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Rasārāmā bhikkhave devamanussā rasāratā rasasammuditā rasāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Phoṭṭhabbārāmā bhikkhave devamanussā phoṭṭhabbāratā phoṭṭhabbasammuditā phoṭṭhabbāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Dhammārāmā bhikkhave [PTS Page 127] [\q 127/] devamanussā dhammāratā dhammasammuditā dhammavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
 
1. Rūpasamuditā - sīmu syā, sī 1. 2.
 
[BJT Page 256] [\x 256/]
 
Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho rūpānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rūparāmo na rūparato na rūpasammudito, rūpavipariṇāmavirāganirodhā sukho-1 bhikkhave tathāgato viharati.
Saddānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na saddārāmo na saddārato na saddasammudito, saddāvipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Gandhānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na gandharāmo na gandharato na gandhasammudito, gandhavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Rasānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rasārāmo na rasarato na rasasammudito, rasavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Phoṭṭhabbānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na phoṭṭhabbārāmo na phoṭṭhabbarato na phoṭṭhabbasammudito, phoṭṭhabbavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Dhammānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo na dhammarato na dhammasammudito, dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
Rūpā saddā rasā gandhā phassā dhammā ca kevalā
Iṭṭhā kantā manāpā ca yāvatatthīti vuccati.
 
Sadevakassa lokassa ete vo sukhasammatā
Yattha ceto nirujjhanti taṃ tesaṃ dukkhasammataṃ
 
Sukhanti-2 diṭṭhamariyehi sakkāyassuparodhanaṃ-3
Paccanīkamidaṃ hoti sabbalokena passataṃ-4.
 
Yaṃ pare sukhato āhu tadariyā āhu dukkhato
Yaṃ pare dukkhato āhu tadariyā sukhato vidū.
 
Passa dhammaṃ durājānaṃ sammūḷehattha aviddasū
Nivutānaṃ tamo hoti andhakāro apassataṃ,
 
[PTS Page 128] [\q 128/] satañca vivaṭaṃ hoti āloko passatāmiva
Santike na vijānanti magā-5 dhammassa akovidā.
 
Bhavarāgaparetehi bhavasotānusārihi-6
Māradheyyānupannehi nāyaṃ dhammo susammudho.
 
Ko nu aññatra mariyehi padaṃ sambuddhamarahati.
Yampadaṃ sammadaññāya parinibbanti anāsavāti.
 
1. Sukhaṃ - sīmu
2. Sukhaṃ - machasaṃ, sukhañca - syā
3. Sakkāyassanirodhanaṃ - machasaṃ
4. Dassanaṃ - sī, 1, 2
5. Maggā - syā
6. Bhavarāgānusārihi - sī 1, 2.
 
[BJT Page 258] [\x 258/]
 
1. 14. 4
Gayhasuttaṃ
 
137. Rūpārāmā bhikkhave devamanussā rūparatā rūpasammuditā rūpavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Saddārāmā bhikkhave devamanussā saddāratā saddasammuditā saddavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Gandhārāmā bhikkhave devamanussā gandhāratā gandhasammuditā gandhavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Rasārāmā bhikkhave devamanussā rasāratā rasasammuditā rasavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Phoṭṭhabbārāmā bhikkhave devamanussā phoṭṭhabbāratā phoṭṭhabbasammuditā phoṭṭhabbavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Dhammārāmā bhikkhave devamanussā dhammāratā dhammasammuditā dhammavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
 
Tathāgato bhikkhave arahaṃ sammāsambuddho rūpānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rūpārāmo na rūparato na rūpasammudito, rūpavipariṇāmavirāganirodhā sukho-1 bhikkhave tathāgato viharati. Saddānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na saddārāmo na saddārato na saddasammudito, saddavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Gandhānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na gandhārāmo na gandharato na gandhasammudito, gandhavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Rasānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rasārāmo na rasarato na rasasammudito, rasavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Phoṭṭhabbānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na phoṭṭhabbārāmo na phoṭṭhabbarato na phoṭṭhabbasammudito, phoṭṭhabbavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Dhammānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo na dhammarato na dhammasammudito, dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti.
 
1. 14. 5
Palāsasuttaṃ
 
138. Yaṃ bhikkhave na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ?
 
Cakkhuṃ bhikkhave na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
Sotaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
Ghānaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
Jivhā na [PTS Page 129] [\q 129/] tumhākaṃ, taṃ pajahatha. Sā vo pahīnaṃ hitāya sukhāya bhavissati.
Kāyo na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
Mano na tumhākaṃ, taṃ pajahatha. So vo pahīnaṃ hitāya sukhāya bhavissati.
 
Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhapalāsaṃ, taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya. Api nu tumhākaṃ evamassa, amhe jano harati vā ḍahati vā yathāpaccaṃ vā karotīti. No hetaṃ bhante. Taṃ kissa hetu? Na hi no etaṃ bhante attā vā attaniyaṃ vāti. Evameva kho bhikkhave cakkhu na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Ghānaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Jivhā na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kāyo na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Mano na tumhākaṃ, taṃ pajahatha, so vo pahīno hitāya sukhāya bhavissatīti.
 
[BJT Page 260] [\x 260/]
1. 14. 6
Dutiyapalāsasuttaṃ
 
139. Yaṃ bhikkhave na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ?
 
Rūpā bhikkhave na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Saddā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Gandhā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Rasā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Phoṭṭhabbā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Dhammā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
 
Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhapalāsaṃ, taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya. Api nu tumhākaṃ evamassa: amhe jano harati vā ḍahati vā yathāpaccaṃ vā karotīti. No hetaṃ bhante. Taṃ kissa hetu? Na hi no etaṃ bhante attā vā attanīyaṃ vāti. Evameva kho bhikkhave rūpā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Saddā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Gandhā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Dhammā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissantīti.
 
1. 14. 7
Ajjhattaaniccasuttaṃ
 
140. Cakkhuṃ bhikkhave aniccaṃ, yopi hetu yopi paccayo cakkhussa uppādāya sopi anicco. Aniccasambhūtaṃ bhikkhave cakkhuṃ kuto niccaṃ bhavissati.
[PTS Page 130] [\q 130/] sotaṃ aniccaṃ, yopi hetu yopi paccayo sotassa uppādāya sopi anicco. Aniccasambhūtaṃ bhikkhave sotaṃ kuto niccaṃ bhavissati.
Ghānaṃ aniccaṃ, yopi hetu yopi paccayo ghānassa uppādāya sopi anicco. Aniccasambhūtaṃ bhikkhave ghānaṃ kuto niccaṃ bhavissati.
Jivhā aniccā, yopi hetu yopi paccayo jivhāya uppādāya sopi anicco. Aniccasambhūtā bhikkhave jivhā kuto niccā bhavissati.
Kāyo anicco, yopi hetu yopi paccayo kāyassa uppādāya sopi anicco. Aniccasambhūto bhikkhave kāyo kuto nicco bhavissati.
Mano anicco, yopi-1 hetu yopi paccayo manassa uppādāya sopi anicco. Aniccasambhūto bhikkhave mano kuto nicco bhavissati.
 
Evaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Evaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. Yopi bhikkhave - ma
2. Bhavissatīti - syā.
 
[BJT Page 262] [\x 262/]
1. 14. 8
Ajjhattadukkhasuttaṃ
 
141. Cakkhuṃ bhikkhave dukkhaṃ, yopi hetu yopi paccayo cakkhussa uppādāya sopi dukkho. Dukkhasambhūtaṃ bhikkhave cakkhuṃ kuto sukhaṃ bhavissati.
Sotaṃ dukkhaṃ, yopi hetu yopi paccayo sotassa uppādāya sopi dukkho. Dukkhasambhūtaṃ bhikkhave sotaṃ kuto sukhaṃ bhavissati.
Ghānaṃ dukkhaṃ, yopi hetu yopi paccayo ghānassa uppādāya sopi dukkho. Dukkhasambhūtaṃ bhikkhave ghānaṃ kuto sukhaṃ bhavissati.
Jivhā dukkhā, yopi hetu yopi paccayo jivhāya uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave jivhā kuto sukhā bhavissati.
Kāyo dukkho, yopi hetu yopi paccayo kāyassa uppādāya sopi dukkho. Dukkhasambhūto bhikkhave kāyo kuto sukhā bhavissati.
Mano dukkho, yopi hetu yopi paccayo manassa uppādāya sopi dukkho. Dukkhasambhūto bhikkhave mano kuto nicco bhavissati.
 
Evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 14. 9
Ajjhattaanattasuttaṃ
 
142. Cakkhuṃ bhikkhave anattā yopi hetu yopi paccayo cakkhussa uppādāya sopi anattā. Anattasambhūtaṃ bhikkhave cakkhuṃ kuto attā bhavissati.
Sotaṃ anattā, yopi hetu yopi paccayo sotassa uppādāya sopi anattā. Anattasambhūtaṃ bhikkhave sotaṃ kuto attā bhavissati.
Ghānaṃ anattā, yopi hetu yopi paccayo ghānassa uppādāya sopi anattā. Anattasambhūtaṃ bhikkhave ghānaṃ kuto attā bhavissati.
Jivhā anattā, yopi hetu yopi paccayo jivhāya uppādāya sopi anattā. Anattasambhūtā bhikkhave jivhā kuto attā bhavissati?.
Kāyo anattā, yopi hetu yopi paccayo kāyassa uppādāya sopi anattā. Anattasambhūto bhikkhave kāyo kuto attā bhavissati.
Mano anattā, yopi hetu yopi paccayo manassa [PTS Page 131] [\q 131/] uppādāya sopi anattā. Anattasambhūto bhikkhave mano kuto attā bhavissati.
 
Evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 14. 10
Bāhiraaniccasuttaṃ
143. Rūpā bhikkhave aniccā, yopi hetu yopi paccayo rūpānaṃ uppādāya sopi anicco. Aniccasambhūtā bhikkhave rūpā kuto niccā bhavissanti.
Saddā aniccā, yopi hetu yopi paccayo saddānaṃ uppādāya sopi anicco. Aniccasambhūtā bhikkhave saddā kuto niccā bhavissanti.
Gandhā aniccā, yopi hetu yopi paccayo gandhānaṃ uppādāya sopi anicco. Aniccasambhūtā bhikkhave gandhā kuto niccā bhavissanti.
Rasā aniccā, yopi hetu yopi paccayo rasānaṃ uppādāya sopi anicco. Aniccasambhūtā bhikkhave rasā kuto niccā bhavissanti.
Phoṭṭhabbā aniccā, yopi hetu yopi paccayo phoṭṭhabbānaṃ uppādāya sopi anicco. Aniccasambhūto bhikkhave phoṭṭhabbā kuto nicco bhavissanti.
Dhammā aniccā, yopi hetu yopi paccayo dhammānaṃ uppādāya sopi anicco. Aniccasambhūtā bhikkhave dhammā kuto niccā bhavissanti.
 
[BJT Page 264] [\x 264/]
 
Evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 14. 11
Bāhiradukkhasuttaṃ
 
144. Rūpā bhikkhave dukkhā, yopi hetu yopi paccayo rūpānaṃ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave rūpā kuto sukhā bhavissanti.
Saddā dukkhā, yopi hetu yopi paccayo saddānaṃ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave saddā kuto sukhā bhavissanti.
Gandhā dukkhā, yopi hetu yopi paccayo gandhānaṃ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave gandhā kuto sukhā bhavissanti.
Rasā dukkhā, yopi hetu yopi paccayo rasānaṃ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave rasā kuto sukhā bhavissanti.
Phoṭṭhabbā dukkhā, yopi hetu yopi paccayo phoṭṭhabbānaṃ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave phoṭṭhabbā kuto sukhā bhavissanti.
Dhammā dukkhā, yopi hetu yopi paccayo dhammānaṃ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave dhammā kuto sukhā bhavissanti.
 
Evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 14. 12
Bāhiraanattasuttaṃ
 
145. Rūpā bhikkhave anattā, yopi hetu yopi paccayo rūpānaṃ uppādāya sopi anattā. Anattasambhūtā bhikkhave rūpā kuto attā bhavissanti.
Saddā anattā, yopi hetu yopi paccayo saddānaṃ uppādāya sopi anattā. Anattasambhūtā bhikkhave saddā kuto attā bhavissanti.
Gandhā anattā, yopi hetu yopi paccayo gandhānaṃ uppādāya sopi anattā. Anattasambhūtā bhikkhave gandhā kuto attā bhavissanti.
Rasā anattā, yopi hetu yopi paccayo rasānaṃ uppādāya sopi anattā. Anattasambhūtā bhikkhave rasā kuto attā bhavissanti.
Phoṭṭhabbā anattā, yopi hetu yopi paccayo phoṭṭhabbānaṃ uppādāya sopi anattā. Anattasambhūtā bhikkhave phoṭṭhabbā kuto attā bhavissanti.
Dhammā anattā, yopi hetu yopi paccayo dhammānaṃ uppādāya sopi anattā. Anattasambhūtā bhikkhave dhammā kuto attā bhavissanti.
 
[PTS Page 132] [\q 132/] evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
Devadahavaggo cuddasamo
 
Tatruddānaṃ:
Devadaha khaṇo-1 sagayha gayha-2 dve honti palāsīnā-3
Hetunā'pi tayo vuttā te kho ajjhatta bāhirā4ti.
 
------------------------
1. Devadaho khaṇe. Machasaṃ.
2. Pāggayha. Aggayha syā.
3. Dve na tumhākameva ca. Machasaṃ
4. Duve ajjhattabāhirā machasaṃ, syā.
 
[BJT Page 266] [\x 266/]