1. 15. 1
Kammasuttaṃ
 
146. Navapurāṇāni bhikkhave, kammāni desissāmi, kammanirodhañca, kammanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti.
 
Katamañca bhikkhave purāṇaṃ kammaṃ: -1.
Cakkhuṃ bhikkhave purāṇaṃ kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.
Sotaṃ purāṇaṃ kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.
Ghānaṃ purāṇaṃ kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.
Jivhā purāṇaṃ kammaṃ abhisaṅkhatā abhisañcetayitaṃ vedanīyaṃ daṭṭhabbā.
Kāyo purāṇaṃ kammaṃ abhisaṅkhato abhisañcetayitaṃ vedanīyaṃ daṭṭhabbo.
Mano purāṇaṃ kammaṃ abhisaṅkhato abhisañcetayitaṃ vedanīyaṃ daṭṭhabbo.
Idaṃ vuccati bhikkhave, purāṇaṃ kammaṃ.
 
Katamañca bhikkhave navaṃ kammaṃ:
Yaṃ kho bhikkhave etarahi kammaṃ karoti kāyena vācāya manasā. Idaṃ vuccati bhikkhave navaṃ kammaṃ.
 
Katamo ca bhikkhave kammanirodho: yo kho bhikkhave kāyakammavacīkammamanokammassa-1 nirodhā [PTS Page 133] [\q 133/] vimuttiṃ phusati. Ayaṃ vuccati bhikkhave, kammanirodho.
 
Katamā ca bhikkhave kammanirodhagāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammānto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave kammanirodhagāminī paṭipadā.
 
Iti kho bhikkhave desitaṃ vo mayā purāṇaṃ kammaṃ desitaṃ navaṃ kammaṃ, desito kammanirodho, desitā kammanirodhagāminī paṭipadā. Yaṃ vo bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. -2 Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanīti.
 
3. Kāyakammaṃ vācākammaṃ manokammaṃ sīmu, sī 2.
4. Kataṃ kho mayā - syā.
 
[BJT Page 268] [\x 268/]
 
1. 15. 2
Sappāyasuttaṃ
 
Nibbānasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:
 
Idha bhikkhave bhikkhu cakkhuṃ aniccanti passati, rūpā aniccāti passati, cakkhuviññāṇaṃ aniccanti passati, cakkhusamphasso aniccoti passati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati.
 
Sotaṃ aniccanti passati, saddā aniccāti passati, sotaviññāṇaṃ aniccanti passati, sotasamphasso aniccoti passati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati.
Jivhā aniccāti passati, rasā aniccāti passati, jivhāviññāṇaṃ aniccanti passati, jivhāsamphasso aniccoti [PTS Page 134] [\q 134/] passati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati.
 
Kāyo aniccoti passati, phoṭṭhabbā aniccāti passati, kāyaviññāṇaṃ aniccanti passati, kāyasamphasso aniccoti passati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati.
Mano aniccoti passati, dhammā aniccāti passati, manoviññāṇaṃ aniccanti passati, manosamphasso aniccoti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati.
 
Ayaṃ kho sā bhikkhave nibbānasappāyā paṭipadāti.
 
1. 15. 3
Dutiyasappāyasuttaṃ
 
148. Nibbānasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi. Taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:
 
Idha bhikkhave bhikkhu cakkhuṃ dukkhanti passati, rūpā dukkhanti passati, cakkhuviññāṇaṃ dukkhanti passati, cakkhusamphasso dukkhoti passati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati.
 
Idha bhikkhave sotaṃ dukkhanti passati, saddā dukkhanti passati, sotaviññāṇaṃ dukkhanti passati, sotasamphasso dukkhoti passati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati.
Idha bhikkhave ghānaṃ dukkhanti passati, gandhā dukkhanti passati, ghānaviññāṇaṃ dukkhanti passati, ghānasamphasso dukkhoti passati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā jivhā dukkhāti passati, rasā dukkhāti passati, jivhāviññāṇaṃ dukkhanti passati, jivhāsamphasso dukkhoti passati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati.
 
Kāyo dukkhoti passati, phoṭṭhabbā dukkhāti passati, kāyaviññāṇaṃ dukkhanti passati, kāyasamphasso dukkhoti passati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati.
Mano dukkhoti passati, dhammā dukkhāti passati, manoviññāṇaṃ dukkhanti passati, manosamphasso dukkhoti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati.
 
Ayaṃ kho sā bhikkhave nibbānasappāyā paṭipadāti.
 
[BJT Page 270] [\x 270/]
1. 15. 4
Tatiyasappāyasuttaṃ
 
149. Nibbānasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:
 
Idha bhikkhave bhikkhu cakkhuṃ anattāti passati, rūpā anattāti passati, cakkhuviññāṇaṃ anattāti passati, cakkhusamphasso anattāti passati, yampidaṃ cakkhusamphassapaccayā [PTS Page 135] [\q 135/] uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati.
 
Sotaṃ anattāti passati, saddā anattāti passati, sotaviññāṇaṃ anattāti passati, sotasamphasso anattāti passati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati.
Jivhā anattāti passati, rasā anattāti passati, jivhāviññāṇaṃ anattāti passati, jivhāsamphasso anattāti passati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati.
 
Kāyo anattāti passati, phoṭṭhabbā anattāti passati, kāyaviññāṇaṃ anattāti passati, kāyasamphasso anattāti passati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati.
Mano anattāti passati, dhammā anattāti passati, manoviññāṇaṃ anattāti passati, manosamphasso anattāti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati.
 
Ayaṃ kho sā bhikkhave nibbānasappāyā paṭipadāti.
 
1. 15. 5
Catutthasappāyasuttaṃ
 
150. Nibbānasappāyaṃ vo bhikkhave, paṭipadaṃ desissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:
 
Taṃ kimmaññatha bhikkhave, "cakkhuṃ niccaṃ vā aniccaṃ vā" ti?. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Rūpā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Cakkhuviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Cakkhusamphasso"nicco vā anicco vā" ti. ?Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. ? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
[BJT Page 272] [\x 272/]
 
"Sotaṃ niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Saddā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Sotaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Sotasamphasso"nicco vā anicco vā" ti. ?Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. ? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Ghānaṃ niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Gandhā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Ghāṇaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ ghāṇasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Jivhā niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Rasā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Jivhāviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Kāyaṃ niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Phoṭṭhabbā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Kāyaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. ? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Mano nicco vā anicco vā" ti. ? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Dhammā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Manoviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. ?Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. [PTS Page 136] [\q 136/] nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. -1. Ayaṃ kho sā bhikkhave nibbānasappāyapaṭipadāti.
 
1. Pajānātīti - sīmu.
 
1. 15. 6
Antevāsikasuttaṃ
 
151. Anantevāsikamidaṃ bhikkhave brahmacariyaṃ vussati anācariyakaṃ, sāntevāsiko-2 bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu viharati. Anantevāsiko bhikkhave bhikkhu anācariyako sukhaṃ phāsuṃ viharati.
 
Kathañca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati: idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
 
Punacaparaṃ bhikkhave bhikkhuno sotena saddaṃ sutvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaṃ bhikkhave bhikkhuno ghānena gandhaṃ ghāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaṃ bhikkhave bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
 
[BJT Page 274] [\x 274/]
 
Punacaparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave, bhikkhu sāntevāsiko sācariko dukkhaṃ na phāsu viharati.
 
Kathaṃ ca bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati: idha bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṃ-1 samudācaranti. Na samudācaranti naṃ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
 
1. Netaṃ - syā, te naṃ na - machasaṃ. Na
 
Punacaparaṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṃ samudācaranti. Na samudācaranti naṃ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaṃ bhikkhave, bhikkhuno ghānena gandhaṃ ghāyitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṃ samudācaranti. Na samudācaranti naṃ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaṃ bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṃ samudācaranti. Na samudācaranti naṃ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaṃ bhikkhave, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṃ samudācaranti. Na samudācaranti naṃ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaṃ bhikkhave, bhikkhuno manasā dhammaṃ viññāya nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto [PTS Page 274 {jtb ???}] [\q 274/] vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṃ samudācaranti. Na samudācaranti naṃ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
 
Evaṃ kho bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati. Anantevāsikamidaṃ bhikkhave, brahmacariyaṃ vussati anācariyakaṃ. [PTS Page 138] [\q 138/] sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Anantevāsiko bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharatīti.
 
1. 15. 7
Kimatthiyasuttaṃ
 
152. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatī" ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: dukkhassa kho āvuso pariññāya bhagavati brahmacariyaṃ vussatīti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: katamaṃ pana taṃ āvuso dukkhaṃ yassa pariññāya samaṇe gotame brahmacariyaṃ vussatīti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha:
 
[BJT Page 276] [\x 276/]
 
Cakkhuṃ kho āvuso dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Rūpā dukkhā, tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Cakkhuviññāṇaṃ dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Cakkhusamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati.
 
Sotaṃ dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Saddā dukkhā tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Sotaviññāṇaṃ dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Sotasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati.
Ghānaṃ dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Gandhā dukkhā tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Ghānaviññāṇaṃ dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Sotasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati.
Jivhā dukkhā, tassa pariññāya bhagavati brahmacariyaṃ vussati. Rasā dukkhā tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Jivhāviññāṇaṃ dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati jivhāsamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati.
Kāyo dukkho, tassa pariññāya bhagavati brahmacariyaṃ vussati. Phoṭṭhabbā dukkhā tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Kāyaviññāṇaṃ dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Kāyasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati.
Mano dukkho, tassa pariññāya bhagavati brahmacariyaṃ vussati. Dhammā dukkhā tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Manoviññāṇaṃ dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Manosamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati.
Idaṃ kho āvuso dukkhaṃ yassa pariññāya bhagavati brahmacariyaṃ vussatīti. Evaṃ puṭṭho tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyathāti.
 
1. 15. 8
Atthinukhopariyāyasuttaṃ
 
153. Sāvatthiyaṃ:
 
Atthi nū kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra-1 ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā [PTS Page 139] [\q 139/] aññaṃ vyākareyya: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti?
 
Bhagavamamūlakā no bhante, dhammā bhagavannettikā bhagavamapaṭisaraṇā. Sādhu vata bhante, bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhārassantīti. Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 
Atthi bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ vyākareyya: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti? Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhū aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ vyākaroti: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti?
1. Aññattha - sī 2
 
[BJT Page 278] [\x 278/]
 
Idha bhikkhave, bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti: yantaṃ bhikkhave, bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asattaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nu me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṃ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
 
Ayaṃ-1 kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ vyākareyya: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti?
 
Punacaparaṃ bhikkhave, bhikkhu sotena saddaṃ sutvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti: yantaṃ bhikkhave, bhikkhu sotena saddaṃ sutvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṃ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṃ kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ vyākareyya: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti?
Punacaparaṃ bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti: yantaṃ bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṃ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṃ kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ vyākareyya: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti?
Punacaparaṃ bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti: yantaṃ bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṃ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṃ kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ vyākareyya: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti?
Punacaparaṃ bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti: yantaṃ bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṃ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṃ kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ vyākareyya: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti?
[PTS Page 140] [\q 140/] punacaparaṃ bhikkhave, bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti: yantaṃ bhikkhave, bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti, asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nu me-2 bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṃ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
 
Ayampi kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ vyākaroti: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī" ti?
 
1. Ayampi - sīmu, syā.
2. Apinume - machasaṃ
 
1. 15. 9
Indriyasampannasuttaṃ
154. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: indriyasampanno indriyasampannoti bhante, vuccati, kittāvatā nu kho bhante, indriyasampanno hotīti?
 
[BJT Page 280] [\x 280/]
 
Cakkhundriye ce bhikkhu udayabbayānupassī-1 viharanto cakkhundriye nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Sotindriye ce bhikkhu udayabbayānupassī viharanto sotindriye nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Ghānindriye ce bhikkhu udayabbayānupassī viharanto ghānindriye nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Jivhindriye ce bhikkhu udayabbayānupassī viharanto jivhindriye nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Kāyindriye ce bhikkhu udayabbayānupassī viharanto kāyandriye nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Manindriye ce bhikkhu udayabbayānupassī viharanto manindriye nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. Ettāvatā kho bhikkhu indriyasampanno hotīti.
 
1. 15. 10
Dhammakathikasuttaṃ
155. Sāvatthiyaṃ:
 
[PTS Page 141] [\q 141/] atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: dhammakathiko dhammakathikoti bhante vuccati, kittāvatā nu kho bhante, dhammakathiko hotīti?
 
Cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya; cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya; cakkhussa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāya;
Sotassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya; sotassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya; sotassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāya; ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya; ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya; ghānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāya; jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya; jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya; jivhassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāya; kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya; kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya; kāyassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāya; manassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya; manassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya; manassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāyāti.
Navapurāṇavaggo pañcadasamo.
 
Tatruddānaṃ:
Kammaṃ cattāri sappāyā anantevāsikimatthiyā
Atthi nu kho pariyāyo indriyakathikena cāti
 
Tatra vagguddāna:
Yogakkhemañca lokañca gahapati devadahena ca
Navapurāṇena paññāsaṃ tatiyaṃ tena vuccatīti.
 
Tatiyo paṇṇāsako.
 
--------------------------
1. Udayavyayānupassi - machasaṃ sīmu.
 
[BJT Page 282] [\x 282/]