1. 11. 1
Yogakkhemisuttaṃ
104. Sāvatthiyaṃ:
 
[PTS Page 085] [\q 85/] yogakkhemipariyāyaṃ vo bhikkhave dhammapariyāyaṃ desissāmi taṃ suṇātha. Katamo ca bhikkhave yogakkhemipariyāyo dhammapariyāyo?
 
Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tesañca pahānāya akkhāsi yogaṃ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tesañca pahānāya akkhāsi yogaṃ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tesañca pahānāya akkhāsi yogaṃ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tesañca pahānāya akkhāsi yogaṃ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tesañca pahānāya akkhāsi yogaṃ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā ayataṃ anuppādadhammā, tesañca pahānāya akkhāsi yogaṃ, tasmā tathāgato yogakkhemīti vuccati.
 
Ayaṃ kho bhikkhave, yogakkhemi pariyāyo dhammapariyāyoti.
 
1. 11. 2
Upādāyasuttaṃ
 
105. Kisminnu kho bhikkhave sati kiṃ upādāya uppajjati ajjhattaṃ sukha-1 dukkhanti.
Bhagavammūlakā no bhante dhammā, bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante, bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evamhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 
1. Sukhaṃ - machasaṃ
 
[BJT Page 182] [\x 182/]
 
Cakkhusmiṃ kho bhikkhave sati cakkhuṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ, sotasmiṃ sati sotaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ, ghānasmiṃ sati ghānaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ, jivhāya sati jivhaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ, kāyasmiṃ sati kāyaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ, manasmiṃ sati manaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ,
 
Taṃ kimmaññatha bhikkhave, "cakkhuṃ niccaṃ vā aniccaṃ vā" ti? Aniccaṃ bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti. Dukkhaṃ bhante, "yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti". Nohetaṃ bhante.
 
"Sotaṃ niccaṃ vā aniccaṃ vā" ti? Aniccaṃ bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti. Dukkhaṃ bhante, "yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti". Nohetaṃ bhante.
"Ghānaṃ niccaṃ vā aniccaṃ vā" ti? Aniccaṃ bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti. Dukkhaṃ bhante, "yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti". Nohetaṃ bhante.
[PTS Page 086] [\q 86/] "jivhā niccā vā aniccā vā" ti? Aniccā bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti. Dukkhaṃ bhante, "yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti". Nohetaṃ bhante.
"Kāyo nicco vā anicco vā" ti? Anicco bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti. Dukkhaṃ bhante, "yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti". Nohetaṃ bhante.
"Mano nicco vā anicco vā" ti? Anicco bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti. Dukkhaṃ bhante, "yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti". Nohetaṃ bhante.
 
Evampassaṃ bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
1. 11. 3
Dukkhasamudayasuttaṃ
 
106. Dukkhassa bhikkhave, samudayañca atthagamañca desissāmi. Taṃ suṇātha. Katamo ca bhikkhave, dukkhassa samudayo:
 
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṃ dukkhassa samudayo. Sotañca paṭicca sadde vuppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṃ dukkhassa samudayo. Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṃ dukkhassa samudayo. Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṃ dukkhassa samudayo. Kāyañca paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṃ dukkhassa samudayo. [PTS Page 087] [\q 87/] manañca paṭicca dhamme vuppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṃ dukkhassa samudayo.
 
[BJT Page 184] [\x 184/]
Katamo ca bhikkhave, dukkhassa atthagamo?
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṃ dukkhassa atthagamo.
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṃ dukkhassa atthagamo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṃ dukkhassa atthagamo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṃ dukkhassa atthagamo.
Manañca paṭicca dhamme vuppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṃ kho bhikkhave dukkhassa atthagamoti. 1. 11. 4
Lokasamudayasuttaṃ
 
107. Lokassa bhikkhave, samudayañca atthagamañca desissāmi, taṃ suṇātha. Katamo ca bhikkhave lokassa samudayo?
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṃ kho bhikkhave lokassa samudayo.
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṃ kho bhikkhave lokassa samudayo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṃ kho bhikkhave lokassa samudayo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṃ kho bhikkhave lokassa samudayo.
Kāyañca paṭicca phoṭṭhabbe vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṃ kho bhikkhave lokassa samudayo.
Manañca paṭicca dhamme vuppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṃ kho bhikkhave lokassa samudayo.
Katamo ca bhikkhave, lokassa atthagamo?
 
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthagamo.
[BJT Page 186] [\x 186/]
 
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthagamo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthagamo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthagamo.
Kāyañca paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthagamo.
Manañca paṭicca dhamme vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthagamo.
1. 11. 5
Seyyasuttaṃ
 
108. [PTS Page 088] [\q 88/] kisminnu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa "seyyo'hamasmīti vā hoti, sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti"
 
Bhagavammūlakā no bhante dhammā, bhagavantettikā, bhagavampaṭisaraṇā; sādhu vata bhante bhagavantaṃ yeva paṭihātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.
Cakkhusmiṃ kho bhikkhave sati cakkhuṃ upādāya cakkhuṃ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Sotasmiṃ sati sotaṃ upādāya sotaṃ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Ghānasmiṃ sati ghānaṃ upādāya ghānaṃ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Jivhasmiṃ sati jivhāya upādāya jivhaṃ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Kāyasmiṃ sati kāyaṃ upādāya kāyaṃ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Manasmiṃ sati manaṃ upādāya manaṃ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
 
Taṃ kimmaññatha bhikkhave "cakkhuṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti. Dukkhaṃ bhante. "Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nū taṃ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā" ti. No hetaṃ bhante.
"Sotaṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti. Dukkhaṃ bhante. "Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nū taṃ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṃ bhante.
"Ghānaṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti. Dukkhaṃ bhante. "Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nū taṃ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṃ bhante.
"Jivhā niccā vā aniccā vā" ti. Aniccā bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti. Dukkhaṃ bhante. "Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nū taṃ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṃ bhante.
"Kāyo nicco vā anicco vā" ti. Aniccaṃ bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti. Dukkhaṃ bhante. "Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nū taṃ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṃ bhante.
"Mano nicco vā anicco vā" ti. Aniccaṃ bhante. "Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti. Dukkhaṃ bhante. "Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nū taṃ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṃ bhante.
Evampassaṃ bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
[BJT Page 188] [\x 188/]
1. 11. 6
Saññojanasuttaṃ
 
109. [PTS Page 089] [\q 89/] saññojanīye ca bhikkhave dhamme desissāmi saññojanañca taṃ suṇātha. Katame ca bhikkhave saññojanīyā dhammā? Katamañca saññojanaṃ?
 
Cakkhuṃ bhikkhave saññojanīyo dhammo, yo tattha chandarāgo taṃ tattha saññojanaṃ, sotaṃ saññojanīyo dhammo, yo tattha chandarāgo taṃ tattha saññojanaṃ.
Ghānaṃ saññojanīyo dhammo, yo tattha chandarāgo taṃ tattha saññojanaṃ.
Jivhā saññojanīyo dhammo, yo tattha chandarāgo taṃ tattha saññojanaṃ.
Kāyo saññojanīyo dhammo, yo tattha chandarāgo taṃ tattha saññojanaṃ.
Mano saññojanīyo dhammo, yo tattha chandarāgo taṃ tattha saññojanaṃ.
Ime vuccanti bhikkhave saññojanīyā dhammā, idaṃ saññojananti.
 
1. 11. 7
Upādānasuttaṃ
 
110. Upādāniye ca bhikkhave dhamme desissāmi upādānañca. Taṃ suṇātha. Katame ca bhikkhave upādāniyā dhammā? Katamañca upādānaṃ?
 
Cakkhuṃ bhikkhave upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ, sotaṃ upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ,
Ghānaṃ upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ
Jivhā upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ,
Kāyo upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ,
Mano upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ,
Ime vuccanti bhikkhave upādāniyā dhammā, idaṃ upādānanti.
 
1. 11. 8
Parijānanasuttaṃ
 
111. Cakkhuṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
Sotaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Ghānaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Jivhaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Kāyaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
Cakkhuñca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
Sotaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Ghānaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Jivhaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Kāyaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
Manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. [BJT Page 190] [\x 190/]
1. 11. 9
Dutiyaparijānanasuttaṃ
 
112. [PTS Page 090] [\q 90/] rūpe kho bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Sadde anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Gandhe anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Rase anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Phoṭṭhabbe anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Dhamme anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
Rūpe ca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Sadde abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Gandhe abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Rase abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Phoṭṭhabbe abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Dhamme abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyātī.
 
1. 11. 10
Upassutisuttaṃ
 
113. Ekaṃ samayaṃ bhagavā nādike-1 viharati giñjakāvasathe. Atha kho bhagavā rahogato paṭisallīno-2 imaṃ dhammapariyāyaṃ abhāsi.
 
Cakkhuṃ paṭicca rūpe vuppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.
 
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.
 
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.
 
Kāyañca paṭicca phoṭṭhabbe vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti
 
Manañca paṭicca dhamme vuppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.
 
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,
 
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,
 
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,
 
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,
 
Manañca paṭicca dhamme vuppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
 
1. Ñātike - syā, sīmu.
Nātike - machasaṃ
2. Patisallino - sīmu.
 
[BJT Page 192] [\x 192/]
 
[PTS Page 091] [\q 91/] tena kho pana samayena aññataro bhikkhu bhagavato upassutiṃ-1 ṭhito hoti. Addasā kho bhagavā taṃ bhikkhuṃ upassutiṃ-1 ṭhitaṃ. Disvāna taṃ bhikkhuṃ etadavoca: assosi no tvaṃ bhikkhu imaṃ dhammapariyāyanti? Evaṃ bhante. Uggaṇhāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ, pariyāpuṇāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ, dhārehi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ, atthasaṃhito' yaṃ bhikkhu dhammapariyāyo, ādibrahmacariyakoti.
 
Yogakkhemivaggo ekādasamo.
 
Tatruddānaṃ:
Yogakkhemi upādāya dukkhaṃ loko ca seyyo ca
Saṃyojanaṃ upādānaṃ dve parijānaṃ upassutīti.
 
[BJT Page 194] [\x 194/]