1. 16. 1
Ajjhattanandikkhayaaniccasuttaṃ
 
156. Sāvatthiyaṃ:
[PTS Page 142] [\q 142/] aniccaṃ yeva bhikkhave bhikkhu cakkhuṃ aniccanti passati. Sāssa-1 hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ 'suvimuttanti' vuccati.
Aniccaṃ yeva bhikkhave, bhikkhu sotaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ 'suvimuttanti' vuccati.
Aniccaṃ yeva bhikkhave bhikkhu ghānaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ 'suvimuttanti' vuccati.
Aniccaṃ yeva bhikkhave bhikkhu jivhaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ 'suvimuttanti' vuccati.
Aniccaṃ yeva bhikkhave bhikkhu kāyaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ 'suvimuttanti' vuccati.
Aniccaṃ yeva bhikkhave bhikkhu manaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ 'suvimuttanti' vuccati.
1. 16. 2
Bahiddhānandikkhayaaniccasuttaṃ
 
Anicceyeva bhikkhave bhikkhu rūpe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu sadde aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu gandhe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu rase aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu phoṭṭhabbe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu dhamme aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
 
1. Sāyaṃ - machasaṃ [PTS]
 
1. 16. 3
Ajjhattanandikkhayayonisosuttaṃ
 
158. Cakkhuṃ bhikkhave yoniso manasikarotha, cakkhuaniccatañca yathābhūtaṃ samanupassatha, cakkhuṃ bhikkhave bhikkhu yoniso manasikaronto cakkhuaniccatañca yathābhūtaṃ samanupassanto cakkhusmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
 
[BJT Page 284] [\x 284/]
 
[PTS Page 143] [\q 143/] sotaṃ bhikkhave yoniso manasikarotha, sotāniccatañca yathābhūtaṃ samanupassatha, sotaṃ bhikkhave bhikkhu yoniso manasikaronto sotāniccatañca yathābhūtaṃ samanupassanto sotasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Ghānaṃ bhikkhave yoniso manasikarotha, ghānāniccatañca yathābhūtaṃ samanupassatha, ghānaṃ bhikkhave bhikkhu yoniso manasikaronto ghānāniccatañca yathābhūtaṃ samanupassanto ghānasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Jivhaṃ bhikkhave yoniso manasikarotha, jivhāniccatañca yathābhūtaṃ samanupassatha, jivhaṃ bhikkhave bhikkhu yoniso manasikaronto jivhāniccatañca yathābhūtaṃ samanupassanto jivhāyapi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
 
Kāyaṃ bhikkhave yoniso manasikarotha, kāyāniccatañca yathābhūtaṃ samanupassatha, kāyaṃ bhikkhave bhikkhu yoniso manasikaronto kāyāniccatañca yathābhūtaṃ samanupassanto kāyasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Manaṃ bhikkhave yoniso manasikarotha, manāniccatañca yathābhūtaṃ samanupassatha, manaṃ bhikkhave bhikkhu yoniso manasikaronto manāniccatañca yathābhūtaṃ samanupassanto manasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccatīti.
 
1. 16. 4
Bahiddhā nandikkhayayonisosuttaṃ
159. Sāvatthiyaṃ:
 
Rūpe bhikkhave yoniso manasikarotha, rūpāniccatañca yathābhūtaṃ samanupassatha, rūpe bhikkhave bhikkhu yoniso manasikaronto rūpāniccatañca yathābhūtaṃ samanupassanto rūpesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
 
Sadde bhikkhave yoniso manasikarotha, saddāniccatañca yathābhūtaṃ samanupassatha, sadde bhikkhave bhikkhu yoniso manasikaronto saddāniccatañca yathābhūtaṃ samanupassanto saddesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Gandhe bhikkhave yoniso manasikarotha, gandhāniccatañca yathābhūtaṃ samanupassatha, gandhe bhikkhave bhikkhu yoniso manasikaronto gandhāniccatañca yathābhūtaṃ samanupassanto gandhesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Rase bhikkhave yoniso manasikarotha, rasāniccatañca yathābhūtaṃ samanupassatha, rase bhikkhave bhikkhu yoniso manasikaronto rasāniccatañca yathābhūtaṃ samanupassanto rasesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Phoṭṭhabbe bhikkhave yoniso manasikarotha, phoṭṭhabbāniccatañca yathābhūtaṃ samanupassatha, phoṭṭhabbe bhikkhave bhikkhu yoniso manasikaronto phoṭṭhabbāniccatañca yathābhūtaṃ samanupassanto phoṭṭhabbesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccatīti.
Dhamme bhikkhave yoniso manasikarotha, dhammāniccatañca yathābhūtaṃ samanupassatha, dhamme bhikkhave bhikkhu yoniso manasikaronto dhammāniccatañca yathābhūtaṃ samanupassanto dhammesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccatīti.
 
1. 16. 5
Samādhisuttaṃ
 
160. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti; bhadanteti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca: samādhiṃ bhikkhave bhāvetha, samāhitassa bhikkhave [PTS Page 144] [\q 144/] bhikkhuno yathābhūtaṃ okkhāyati. -1 Kiñca yathābhūtaṃ okkhāyati:
 
1. Okkāyāti - sayyā.
 
[BJT Page 286] [\x 286/]
 
Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Sotaṃ aniccanti yathābhūtaṃ okkhāyati, saddā aniccāti yathābhūtaṃ okkhāyati, sotaviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, sotasamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Ghānaṃ aniccanti yathābhūtaṃ okkhāyati, gandhā aniccāti yathābhūtaṃ okkhāyati, ghānaviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, ghānasamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Jivhā aniccanti yathābhūtaṃ okkhāyati, rasā aniccāti yathābhūtaṃ okkhāyati, jivhāviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, jivhāsamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Kāyo aniccoti yathābhūtaṃ okkhāyati, phoṭṭhabbā aniccāti yathābhūtaṃ okkhāyati, kāyaviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, kāyasamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Mano aniccoti yathābhūtaṃ okkhāyati, dhammā aniccāti yathābhūtaṃ okkhāyati, manoviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, manosamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Samādhiṃ bhikkhave bhāvetha, samāhitassa bhikkhave bhikkhuno yathābhūtaṃ okkhāyatīti.
 
1. 16. 6
Paṭisallānasuttaṃ
 
161. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti; bhadanteti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca: paṭisallāne bhikkhave yogamāpajjatha, patisallīnassa bhikkhave bhikkhuno yathābhūtaṃ okkhāyati. -1 Kiñca yathābhūtaṃ okkhāyati:
 
Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
 
Sotaṃ aniccanti yathābhūtaṃ okkhāyati, saddā aniccāti yathābhūtaṃ okkhāyati, sotaviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, sotasamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Ghānaṃ aniccanti yathābhūtaṃ okkhāyati, gandhā aniccāti yathābhūtaṃ okkhāyati, ghānaviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, ghānasamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Jivhā aniccanti yathābhūtaṃ okkhāyati, rasā aniccāti yathābhūtaṃ okkhāyati, jivhāviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, jivhāsamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Kāyo aniccoti yathābhūtaṃ okkhāyati, phoṭṭhabbā aniccāti yathābhūtaṃ okkhāyati, kāyaviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, kāyasamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati.
Mano aniccoti yathābhūtaṃ okkhāyati, dhammā aniccāti yathābhūtaṃ okkhāyati, manoviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, manosamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ [PTS Page 145] [\q 145/] vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Samādhiṃ bhikkhave bhāvetha, samāhitassa bhikkhave bhikkhuno yathābhūtaṃ okkhāyati, paṭisallāne bhikkhave yogamāpajjatha, paṭisallīnassa bhikkhave bhikkhuno yathābhūtaṃ okkhāyatīti
 
1. 16. 7
Koṭṭhitaaniccasuttaṃ
 
162. Atha kho āyasmā mahākoṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā mahākoṭṭhito bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
1. Pakkhāyati - sī 1. Paccakkhāyati - sī 2.
 
[BJT Page 288] [\x 288/]
 
Yaṃ kho koṭṭhita aniccaṃ, tatra te chando pahātabbo; kiñca koṭṭhita aniccaṃ, cakkhuṃ kho koṭṭhita aniccaṃ, tatra te chando pahātabbo. Rūpā aniccā, tatra te chando pahātabbo. Cakkhuviññāṇaṃ aniccaṃ tatra te chando pahātabbo. Cakkhusamphasso anicco, tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo.
Sotaṃ kho koṭṭhita aniccaṃ, tatra te chando pahātabbo. Saddā aniccā, tatra te chando pahātabbo. Sotaviññāṇaṃ aniccaṃ tatra te chando pahātabbo. Sotasamphasso anicco, tatra te chando pahātabbo. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo.
Ghānaṃ kho koṭṭhita aniccaṃ, tatra te chando pahātabbo. Gandhā aniccā, tatra te chando pahātabbo. Ghānaviññāṇaṃ aniccaṃ tatra te chando pahātabbo. Ghāna samphasso anicco, tatra te chando pahātabbo. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo.
Jivhā kho koṭṭhita aniccā, tatra te chando pahātabbo. Rasā aniccā, tatra te chando pahātabbo. Jivhāviññāṇaṃ aniccaṃ tatra te chando pahātabbo. Jivhāsamphasso anicco, tatra te chando pahātabbo. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo.
Kāyo kho koṭṭhita anicco, tatra te chando pahātabbo. Phoṭṭhabbā aniccā, tatra te chando pahātabbo. Kāyaviññāṇaṃ aniccaṃ tatra te chando pahātabbo. Kāyasamphasso anicco, tatra te chando pahātabbo. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo.
Mano kho koṭṭhita anicco, tatra te chando pahātabbo. Dhammā aniccā, tatra te chando pahātabbo. Manoviññāṇaṃ aniccaṃ tatra te chando pahātabbo. Manosamphasso anicco, tatra te chando pahātabbo. Yampidaṃ [PTS Page 147 {jtb ???}] [\q 147/] manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo.
Yaṃ kho koṭṭhita, aniccaṃ, tatra te chando pahātabboti.
 
1. 16. 8.
Koṭṭhita dukkha suttaṃ
163. [PTS Page 146 {jtb ???}] [\q 146/] sāvatthiyaṃ:
 
[PTS Page 146] [\q 146/] ekamantaṃ nisinno kho āyasmā mahākoṭṭhito bhagavantaṃ etadavoca: sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu. Yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
Yaṃ kho koṭṭhita dukkhaṃ, tatra te chando pahātabbo; kiñca koṭṭhita, dukkhaṃ, cakkhuṃ kho koṭṭhita dukkhaṃ, tatra te chando pahātabbo. Rūpā dukkhā, tatra te chando pahātabbo. Cakkhuviññāṇaṃ dukkhaṃ tatra te chando pahātabbo. Cakkhusamphasso dukkho, tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo.
 
[BJT Page 290] [\x 290/]
 
Sotaṃ kho koṭṭhita dukkhaṃ, tatra te chando pahātabbo. Saddā dukkhā, tatra te chando pahātabbo. Sotaviññāṇaṃ dukkhaṃ tatra te chando pahātabbo. Sotasamphasso dukkho, tatra te chando pahātabbo. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo.
Ghānaṃ kho koṭṭhita dukkhaṃ, tatra te chando pahātabbo. Gandhā dukkhā, tatra te chando pahātabbo. Ghānaviññāṇaṃ dukkhaṃ tatra te chando pahātabbo. Ghānasamphasso dukkho, tatra te chando pahātabbo. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo.
Jivhā kho koṭṭhita dukkhā, tatra te chando pahātabbo. Rasā dukkhā, tatra te chando pahātabbo. Jivhāviññāṇaṃ dukkhaṃ tatra te chando pahātabbo. Jivhāsamphasso dukkho, tatra te chando pahātabbo. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo.
Kāyo kho koṭṭhita dukkho, tatra te chando pahātabbo. Phoṭṭhabba dukkhā, tatra te chando pahātabbo. Kāyaviññāṇaṃ dukkhaṃ tatra te chando pahātabbo. Kāyasamphasso dukkho, tatra te chando pahātabbo. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo.
Mano kho koṭṭhita dukkho, tatra te chando pahātabbo. Dhammā dukkhā, tatra te chando pahātabbo. Manoviññāṇaṃ dukkhaṃ tatra te chando pahātabbo. Manosamphasso dukkho, tatra te chando pahātabbo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo.
Yaṃ kho koṭṭhita, dukkhaṃ, tatra te chando pahātabboti.
 
1. 16. 9.
Koṭṭhita anattasuttaṃ
164. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito bhagavantaṃ etadavoca: sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
Yo kho koṭṭhita anattā, tatra te chando pahātabbo, ko ca koṭṭhita anattā, cakkhuṃ kho koṭṭhita anattā, tatra te chando pahātabbo. Rūpā anattā, tatra te chando pahātabbo. Cakkhuviññāṇaṃ anattā tatra te chando pahātabbo. Cakkhusamphasso anattā, tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo.
 
Sotaṃ kho koṭṭhita anattā, tatra te chando pahātabbo. Saddā anattā, tatra te chando pahātabbo. Sotaviññāṇaṃ anattā tatra te chando pahātabbo. Sotasamphasso anattā, tatra te chando pahātabbo. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo.
Ghānaṃ kho koṭṭhita anattā, tatra te chando pahātabbo. Gandhā anattā, tatra te chando pahātabbo. Ghānaviññāṇaṃ anattā tatra te chando pahātabbo. Ghānasamphasso anattā, tatra te chando pahātabbo. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo.
Jivhā kho koṭṭhita anattā, tatra te chando pahātabbo. Rasā anattā, tatra te chando pahātabbo. Jivhāviññāṇaṃ anattā tatra te chando pahātabbo. Jivhāsamphasso anattā, tatra te chando pahātabbo. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo.
Kāyo kho koṭṭhita anattā, tatra te chando pahātabbo. Phoṭṭhabbā anattā, tatra te chando pahātabbo. Kāyaviññāṇaṃ anattā, tatra te chando pahātabbo. Kāyasamphasso anattā, tatra te chando pahātabbo. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo.
Mano kho koṭṭhita anattā, tatra te chando pahātabbo. Dhammā anattā, tatra te chando pahātabbo. Manoviññāṇaṃ anattā, tatra te chando pahātabbo. Manosamphasso anattā, tatra te chando pahātabbo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo.
Yo kho koṭṭhita, anattā, tatra te chando pahātabboti.
 
1. 16. 10
Micchādiṭṭhippahānasuttaṃ
 
165. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhū bhagavantaṃ etadavoca: kathannu kho bhante jānato kathaṃ passato micchādiṭṭhi pahīyatīti?
 
[BJT Page 292] [\x 292/] cakkhuṃ kho bhikkhū aniccato jānato passato micchādiṭṭhi pahīyati. Rūpe aniccato jānato passato micchādiṭṭhi pahīyati. Cakkhuviññāṇaṃ aniccato jānato passato micchādiṭṭhi pahīyati, cakkhusamphassaṃ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
 
Sotaṃ aniccato jānato passato micchādiṭṭhi pahīyati. Sadde aniccato jānato passato micchādiṭṭhi pahīyati. Sotaviññāṇaṃ aniccato jānato passato micchādiṭṭhi pahīyati, sotasamphassaṃ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Ghānaṃ aniccato jānato passato micchādiṭṭhi pahīyati. Gandhe aniccato jānato passato micchādiṭṭhi pahīyati. Ghānaviññāṇaṃ aniccato jānato passato micchādiṭṭhi pahīyati, ghānasamphassaṃ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Jivhaṃ aniccato jānato passato micchādiṭṭhi pahīyati. Rase aniccato jānato passato micchādiṭṭhi pahīyati. Jivhāviññāṇaṃ aniccato jānato passato micchādiṭṭhi pahīyati, jivhāsamphassaṃ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Kāyaṃ aniccato jānato passato micchādiṭṭhi pahīyati. Phoṭṭhabbe aniccato jānato passato micchādiṭṭhi pahīyati. Kāyaviññāṇaṃ aniccato jānato passato micchādiṭṭhi pahīyati, kāyasamphassaṃ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Manaṃ aniccato jānato passato micchādiṭṭhi pahīyati. Dhamme aniccato jānato passato micchādiṭṭhi pahīyati. Manoviññāṇaṃ aniccato jānato passato micchādiṭṭhi pahīyati, manosamphassaṃ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Evaṃ kho bhikkhu jānato evaṃ passato micchādiṭṭhi pahīyatīti.
 
1. 16. 11
Sakkāyadiṭṭhippahānasuttaṃ
166. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: kathannu kho bhante jānato kathaṃ passato sakkāyadiṭṭhi pahīyatīti?
 
Cakkhuṃ kho bhikkhū dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Rūpe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Cakkhuviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, cakkhusamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
 
Sotaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Sadde dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Sotaviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, sotasamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Ghānaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Gandhe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Ghānaviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, ghānasamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Jivhaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Rase dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Jivhāviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, jivhāsamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Kāyaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Phoṭṭhabbe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Kāyaviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, kāyasamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Manaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Dhamme dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Manoviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, manosamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Evaṃ kho bhikkhu jānato evaṃ passato sakkāyadiṭṭhi pahīyatīti.
 
[BJT Page 294] [\x 294/]
1. 16. 12
Attānudiṭṭhippahānasuttaṃ
167. [PTS Page 148] [\q 148/] sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: kathannu kho bhante jānato kathaṃ passato sakkāyadiṭṭhi pahīyatīti?
 
Cakkhuṃ kho bhikkhu anattato jānato passato attānudiṭṭhi pahīyati. Rūpe anattato jānato passato attānudiṭṭhi pahīyati. Cakkhuviññāṇaṃ anattato jānato passato attānudiṭṭhi pahīyati, cakkhusamphassaṃ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
 
Sotaṃ anattato jānato passato attānudiṭṭhi pahīyati. Sadde anattato jānato passato attānudiṭṭhi pahīyati. Sotaviññāṇaṃ anattato jānato passato attānudiṭṭhi pahīyati, sotasamphassaṃ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Ghānaṃ anattato jānato passato attānudiṭṭhi pahīyati. Gandhe anattato jānato passato attānudiṭṭhi pahīyati. Ghānaviññāṇaṃ anattato jānato passato attānudiṭṭhi pahīyati, ghānasamphassaṃ dukkhato jānato passato attānudiṭṭhi pahīyati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Jivhaṃ anattato jānato passato attānudiṭṭhi pahīyati. Rase anattato jānato passato attānudiṭṭhi pahīyati. Jivhāviññāṇaṃ anattato jānato passato attānudiṭṭhi pahīyati, jivhāsamphassaṃ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Kāyaṃ anattato jānato passato attānudiṭṭhi pahīyati. Phoṭṭhabbe anattato jānato passato attānudiṭṭhi pahīyati. Kāyaviññāṇaṃ anattato jānato passato attānudiṭṭhi pahīyati, kāyasamphassaṃ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Manaṃ anattato jānato passato attānudiṭṭhi pahīyati. Dhamme anattato jānato passato attānudiṭṭhi pahīyati. Manoviññāṇaṃ anattato jānato passato attānudiṭṭhi pahīyati, manosamphassaṃ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Evaṃ kho bhikkhu jānato evaṃ passato attānudiṭṭhi pahīyatīti.
 
Nandikkhaya vaggo soḷasamo.
 
Tatruddānaṃ:
 
Nandikkhayena cattāro - jīvakambavane duve
Koṭṭhitena tayo vuttā - micchāsakkāya attatoti.
 
[BJT Page 296] [\x 296/]