1. 18. 1
Samuddasuttaṃ
 
228. [PTS Page 157] [\q 157/] samuddo samuddoti bhikkhave assutavā puthujjano bhāsati neso bhikkhave ariyassa vinaye samuddo, mahā eso bhikkhave udakarāsi, mahā udakaṇṇavo. Cakkhu bhikkhave purisassa samuddo, tassa rūpamayo vego. Yo taṃ rūpamayaṃ vegaṃ sahati, ayaṃ vuccati bhikkhave atari cakkhu samuddaṃ saūmiṃ-1 sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato-2 thale tiṭṭhati brāhmaṇo.
 
Sotaṃ bhikkhave purisassa samuddo, tassa saddamayo vego. Yo taṃ saddamayaṃ vegaṃ sahati, ayaṃ vuccati bhikkhave atari sota samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Ghānaṃ bhikkhave purisassa samuddo, tassa gandhamayo vego. Yo taṃ gandhamayaṃ vegaṃ sahati, ayaṃ vuccati bhikkhave atari ghāna samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Jivhā bhikkhave purisassa samuddo, tassa rasamayo vego. Yo taṃ rasamayaṃ vegaṃ sahati, ayaṃ vuccati bhikkhave atari jivhā samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Kāyaṃ bhikkhave purisassa samuddo, tassa phoṭṭhabbamayo vego. Yo taṃ phoṭṭhabbamayaṃ vegaṃ sahati, ayaṃ vuccati bhikkhave atari kāyo samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Mano bhikkhave purisassa samuddo, tassa dhammamayo vego. Yo taṃ dhammamayaṃ vegaṃ sahati, ayaṃ vuccati bhikkhave atari mano samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
 
Yo imaṃ samuddaṃ sagāhaṃ
Sarakkhasaṃ saūmibhayaṃ-3 duttaraṃ accatari
Sa vedagu vusitabrahmacariyo
Lokannagu pāragatoti vuccatīti.
 
1. 18. 2
Dutiya samuddasuttaṃ
 
229. Samuddo samuddoti bhikkhave assutavā puthujjano [PTS Page 158] [\q 158/] bhāsati, neso bhikkhave ariyassa vinaye samuddo. Mahā eso bhikkhave udakarāsi, mahā udakaṇṇavo. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ayaṃ vuccati bhikkhave ariyassa vinaye samuddo.
 
1. Saumamiṃ - syā
2. Pāraṃgato - machasaṃ
3. Saumamibhayaṃ - syā.
 
[BJT Page 314] [\x 314/]
 
Etthāyaṃ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇī pajā sadevamanussā yebhuyyena samunnā-1 tannā-2 kulakajātā guḷāguṇṭhikajātā-3 muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti.
 
Santi bhikkhave sota viññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṃ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tantākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
Santi bhikkhave ghāna viññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṃ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
Santi bhikkhave jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṃ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
Santi bhikkhave kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṃ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
Santi bhikkhave mano viññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṃ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
 
Yassa rāgo ca doso ca avijjā ca virājitā so imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ saūmibhayaṃ duttaraṃ-4 accatari.
 
Saṅgātigo maccujaho nirūpadhi
Pahāsi dukkhaṃ apunabbhavāya
Atthaṃgato so na pamāṇameti-5
Amohayī maccurājanti brūmīti.
 
1. 18. 3
Bāḷisikopamasuttaṃ
 
230. Seyyathāpi bhikkhave bāḷisiko āmisagataṃ baḷisaṃ gambhīre udakarahade pakkhipeyya, tamenaṃ aññataro [PTS Page 159] [\q 159/] āmisacakkhu maccho gileyya; evaṃ hi so bhikkhave maccho gilitabaḷiso-6 bāḷisikassa anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo bāḷisikassa. Evameva kho bhikkhave chayime baḷisā lokasmiṃ anayāya sattānaṃ, vyābādhāya-7 pāṇinaṃ. Katame cha;
 
Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo pāpimato.
 
1. Samuddā - syā
2. Kantā - syā
3. Kulagaṇṭhikajātā - machasaṃ
4. Sa ummibhayaṃ suduttaraṃ - syā
5. Napuneti - machasaṃ
6. Gilibaḷiso - syā
7. Vaḍāya - machasaṃ, syā:
 
[BJT Page 316] [\x 316/]
 
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo pāpimato.
 
Santi ca bhikkhave-1. Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṃ na anayaṃ āpanno, na vyasanaṃ āpanno, na yathākāmakaraṇīyo na pāpimato.
 
Santi ca bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṃ na anayaṃ āpanno, na vyasanaṃ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṃ na anayaṃ āpanno, na vyasanaṃ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṃ na anayaṃ āpanno, na vyasanaṃ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṃ na anayaṃ āpanno, na vyasanaṃ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṃ na anayaṃ āpanno, na vyasanaṃ āpanno, na yathākāmakaraṇīyo na pāpimatoti.
 
1. Santi bhikkhave - sī 1. Syā.
[BJT Page 316] [\x 316/]
 
1. 18. 4
Khīrarukkhopamasuttaṃ
 
231. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā [PTS Page 160] [\q 160/] vā cakkhu viññeyyesu rūpesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ, ko pana vādo adhimattānaṃ. Taṃ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ, ko pana vādo adhimattānaṃ. Taṃ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so atthī, yo doso so [PTS Page 161] [\q 161/] atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ, ko pana vādo adhimattānaṃ. Taṃ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ, ko pana vādo adhimattānaṃ. Taṃ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyaviññeyyesu phoṭṭhabbesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ, ko pana vādo adhimattānaṃ. Taṃ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
 
[BJT Page 318] [\x 318/]
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ, ko pana vādo adhimattānaṃ. Taṃ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
 
Seyyathāpi bhikkhave bīrarukkho, assattho vā nigrodho vā pilakkho-1 vā udumbaro vā daharo taruṇo komārako, tamenaṃ puriso tiṇhāya kuṭhāriyā yato yato-2 ābhindeyya, -3 āgaccheyya khīranti. Evambhante. Taṃ kissa hetu: yaṃ hi bhante khīraṃ taṃ atthīti. Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ. Ko pana vādo adhimattānaṃ taṃ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ. Ko pana vādo adhimattānaṃ taṃ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ. Ko pana vādo adhimattānaṃ taṃ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti, pariyādiyantevāssa cittaṃ. Ko pana vādo adhimattānaṃ taṃ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, pariyādiyantevāssacittaṃ. Ko pana vādo adhimattānaṃ. Taṃ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
 
1. Milakkhu - syā.
2. Ato yato - sīmu.
3. Hindeyya (aṭṭhakathā)
 
[BJT Page 320] [\x 320/]
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā cakkhu viññeyyesu rūpesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānaṃ. Taṃ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānaṃ. Taṃ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānaṃ. Taṃ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānaṃ. Taṃ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānaṃ. Taṃ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
 
Seyyathāpi bhikkhave khīrarukkho assattho vā nigrodho vā pilakkho vā udumbaro vā sukkho kolāpo therovassiko, tamenaṃ puriso tiṇhāya kuṭhāriyā yato yato ābhindeyya, āgaccheyya khīranti. [PTS Page 162] [\q 162/] no hetaṃ bhante. Taṃ kissa hetu: yaṃ hi bhante khīraṃ taṃ natthīti. Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānāṃ. Taṃ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
 
Yassa kassaci bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānāṃ. Taṃ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
 
Yassa kassaci bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānāṃ. Taṃ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
 
[BJT Page 322] [\x 322/]
 
Yassa kassaci bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānāṃ. Taṃ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
 
Yassa kassaci bhikkhussa vā bhikkhuniyā vā kāyaviññeyyesu phoṭṭhabbesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānāṃ. Taṃ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
 
Yassa kassaci bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi manoviññeyyā dhammesu manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti, ko pana vādo parittānāṃ. Taṃ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīnoti.
 
1. 18. 5
Koṭṭhitasuttaṃ
 
232. Ekaṃ samayaṃ āyasmā sāriputto āyasmā ca mahā koṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:
Kinnu kho āvuso sāriputta cakkhu rūpānaṃ saññojanaṃ rūpā cakkhussa saññojanaṃ, sotaṃ saddānaṃ saññojanaṃ saddā sotassa saññojanaṃ, ghānaṃ gandhānaṃ saññojanaṃ gandhā ghānassa saññojanaṃ, jivhā rasānaṃ saññojanaṃ rasā jivhāya [PTS Page 163] [\q 163/] saññojanaṃ, kāyo phoṭṭhabbānaṃ saññojanaṃ phoṭṭhabbā kāyassa saññojanaṃ, mano dhammānaṃ saññojanaṃ, dhammā manassa saññojananti?
 
Na kho āvuso koṭṭhita, cakkhu rūpānaṃ saññojanaṃ, na rūpā cakkhussa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. Sota saddānaṃ saññojanaṃ, na saddā sotassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Ghāna ghandhānaṃ saññojanaṃ, na gandhā ghānassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Jivhā rasānaṃ saññojanaṃ, na rasā jivhāya saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Kāyo phoṭṭhabbānaṃ saññojanaṃ, na phoṭṭhabbā kāyassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Mano dhammānaṃ saññojanaṃ, na dhammā manassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
 
[BJT Page 324] [\x 324/]
 
Seyyathāpi āvuso kāḷo ca balivaddo-1 odāto ca balivaddo ekena dāmena vā yottena vā saṃyuttā assu, yo nu kho evaṃ vadeyya: kāḷo balivaddo odātassa balivaddassa saññojanaṃ, odāto balivaddo kāḷassa balivaddassa saññojananti. Sammā nu kho so vadamāno vadeyyāti. No hetaṃ āvuso. Na kho āvuso kāḷo balivaddo odātassa balivaddassa saññojanaṃ, napi odāto balivaddo kāḷassa balivaddassa saññojanaṃ, yena ca kho te ekena dāmena vā yottena vā saṃyuttā, taṃ tattha saññejanaṃ.
 
Evameva kho āvuso na cakkhu rūpānaṃ saññojanaṃ, na rūpā cakkhussa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. Na sotaṃ saddānaṃ saññojanaṃ, na saddā sotassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na ghānaṃ gandhānaṃ saññojanaṃ, na gandhā ghānassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na jivhā rasānaṃ saññojanaṃ, na rasā jivhāya saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na mano dhammānaṃ saññojanaṃ, na dhammā manassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Cakkhuṃ vā āvuso rūpānaṃ saññojanaṃ abhavissa, rūpā vā cakkhussa saññojanaṃ abhavissa, na idaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa [PTS Page 164] [\q 164/] saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Sotaṃ vā āvuso saddānaṃ saññojanaṃ abhavissa, saddā vā sotassa saññojanaṃ abhavissa, na idaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na sota saddānaṃ saññojanaṃ na saddā sotassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Ghānaṃ vā āvuso gandhānaṃ saññojanaṃ abhavissa, gandhā vā ghānassa saññojanaṃ abhavissa, na idaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na ghānaṃ gandhānaṃ saññojanaṃ na gandhā ghānassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
 
Jivhā vā āvuso rasānaṃ saññojanaṃ abhavissa, rasā vā jivhāya saññojanaṃ abhavissa, na idaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na jivhā rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Kāyo vā āvuso phoṭṭhabbānaṃ saññojanaṃ abhavissa, phoṭṭhabbā vā kāyassa saññojanaṃ abhavissa, na idaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na kāyo phoṭṭhabbānaṃ saññojanaṃ na phoṭṭhabbā kāyassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Mano vā āvuso dhammānaṃ saññojanaṃ abhavissa, dhammā vā manassa saññojanaṃ abhavissa, na idaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
 
Tadamināpetaṃ āvuso pariyāyena veditabbaṃ: yathā na cakkhu rūpānaṃ saññojanaṃ, na rūpā cakkhussa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na sota saddānaṃ saññojanaṃ, na saddā sotassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na ghāna gandhānaṃ saññojanaṃ, na gandhā ghānassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na jivhā rasānaṃ saññojanaṃ, na rasā jivhāya saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na mano dhammānaṃ saññojanaṃ, na dhammā manassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
 
1. Balibaddo - machasaṃ
 
[BJT Page 326] [\x 326/]
 
Saṃvijjati kho āvuso bhagavato cakkhu, passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saṃvijjati kho āvuso bhagavato sota, passati bhagavā sotena saddaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saṃvijjati kho āvuso bhagavato ghāna, passati bhagavā ghānena gandhaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saṃvijjati kho āvuso bhagavato jivhā, sāyati bhagavā jivhāya rasaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saṃvijjati kho āvuso bhagavato mano, jānāti bhagavā [PTS Page 165] [\q 165/] manasā dhammaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
 
Iminā kho etaṃ āvuso pariyāyena veditabbaṃ: yathā na cakkhu rūpānaṃ saññojanaṃ, na rūpā cakkhussa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na sota saddānaṃ saññojanaṃ, na saddā sotassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
 
Na ghāna gandhānaṃ saññojanaṃ, na gandhā ghānassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
 
Na jivhā rasānaṃ saññojanaṃ, na rasā jivhāya saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
 
Na kāyo phoṭṭhabbānaṃ saññojanaṃ, na phoṭṭhabbā kāyassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
 
Na mano dhammānaṃ saññojanaṃ, na dhammā manassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojananti.
 
[BJT Page 326] [\x 326/]
1. 18. 6
Kāmabhusuttaṃ
 
233. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca kāmabhu kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā kāmabhusāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kāmabhu āyasmantaṃ ānandaṃ etadavoca:
 
Kinnu kho āvuso ānanda cakkhu rūpānaṃ saññojanaṃ rūpā cakkhussa saññojanaṃ, sotaṃ saddānaṃ saññojanaṃ saddā sotassa saññojanaṃ, ghānaṃ gandhānaṃ saññojanaṃ gandhā ghānassa saññojanaṃ, jivhā rasānaṃ saññojanaṃ rasā jivhāya saññojanaṃ, kāyo phoṭṭhabbānaṃ saññojanaṃ phoṭṭhabbā kāyassa saññojanaṃ, mano dhammānaṃ saññojanaṃ, dhammā manassa saññojananti?
 
Na kho āvuso kāmabhu, cakkhu rūpānaṃ saññojanaṃ, na rūpā cakkhussa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. Sota saddānaṃ saññojanaṃ, na saddā sotassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Ghāna gandhānaṃ saññojanaṃ, na gandhā ghānassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Jivhā rasānaṃ saññojanaṃ, na rasā jivhāya saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Kāyo phoṭṭhabbānaṃ saññojanaṃ, na phoṭṭhabbā kāyassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Mano dhammānaṃ saññojanaṃ, na dhammā manassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
 
[BJT Page 328] [\x 328/]
 
[PTS Page 166] [\q 166/] seyyathāpi āvuso kāḷo ca balivaddo odāto ca balivaddo ekena dāmena vā yottena vā saṃyuttā assu, yo nu kho evaṃ vadeyya: kāḷo balivaddo odātassa balivaddassa saññojanaṃ, odāto balivaddo kāḷassa balivaddassa saññojananti. Sammā nu kho so vadamāno vadeyyāti. No hetaṃ āvuso. Na kho āvuso kāḷo balivaddo odātassa balivaddassa saññojanaṃ, napi odāto balivaddo kāḷassa balivaddassa saññojanaṃ, yena ca kho te ekena dāmena vā yottena vā saṃyuttā, taṃ tattha saññejanaṃ.
 
Evameva kho āvuso na cakkhu rūpānaṃ saññojanaṃ, na rūpā cakkhussa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. Na sota saddānaṃ saññojanaṃ, na saddā sotassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na ghāna gandhānaṃ saññojanaṃ, na gandhā ghānassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na jivhā rasānaṃ saññojanaṃ, na rasā jivhāya saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
Na mano dhammānaṃ saññojanaṃ, na dhammā manassa saññojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojananti.
 
1. 18. 7
Udāyīsuttaṃ
 
234. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca udāyī kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā udāyīsāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca:
 
Yatheva nu kho-1 āvuso ānanda ayaṃ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito, itipāyaṃ-2 kāyo anattāti. Sakkā evamevaṃ viññāṇampidaṃ-3 ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ itipidaṃ viññāṇaṃ anattāti.
 
Yatheva kho āvuso udāyī ayaṃ kāyo bhagavatā aneka pariyāyena akkhāto vivaṭo pakāsito, itipāyaṃ kāyo anattāti, sakkā evameva viññāṇampidaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ itipidaṃ viññāṇaṃ anattāti.
 
1. Yathevannukho - sī 1. 2.
2. Itipi ayaṃ - sī 1, 2.
3. Viññāṇampi - sī 1, 2.
 
[BJT Page 330] [\x 330/]
 
Cakkhuñcāvuso paṭicca rūpe vuppajjati cakkhuviññāṇanti, [PTS Page 167] [\q 167/] evamāvusoti. Yo cāvuso hetu yo ca paccayo cakkhuviññāṇassa uppādāya-1 so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā-2 nirujejhayya, api nū kho cakkhuviññāṇaṃ paññāyethāti. No hetaṃ āvuso. Imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ: itipidaṃ viññāṇaṃ anattāti.
 
Sotañcāvuso paṭicca sadde vuppajjati sotaviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo sotaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujejhayya, api nū kho sotaviññāṇaṃ paññāyethāti. No hetaṃ āvuso. Imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ: itipidaṃ viññāṇaṃ anattāti.
 
Ghānañcāvuso paṭicca gandhe vuppajjati ghānaviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo ghānaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujejhayya, api nu kho ghānaviññāṇaṃ paññāyethāti. No hetaṃ āvuso. Imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ: itipidaṃ viññāṇaṃ anattāti.
 
Jivhañcāvuso paṭicca rase vuppajjati jivhāviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo jivhāviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujejhayya, api nū kho jivhāviññāṇaṃ paññāyethāti. No hetaṃ āvuso. Imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ: itipidaṃ viññāṇaṃ anattāti.
 
Kāyañcāvuso paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇanti, evamāvusoti. Yo vāvuso hetu yo ca paccayo kāyaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujejhayya, api nū kho kāyaviññāṇaṃ paññāyethāti. No hetaṃ āvuso. Imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ: itipidaṃ viññāṇaṃ anattāti.
 
Manañcāvuso paṭicca dhamme vuppajjati manoviññāṇanti, evamāvusoti. Yo vāvuso hetu yo ca paccayo manoviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujejhayya, api nū kho manoviññāṇaṃ paññāyethāti. No hetaṃ āvuso. Imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ: itipidaṃ viññāṇaṃ anattāti.
 
Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ ujukaṃ navaṃ akukkukajātaṃ-3. Tamenaṃ mūle [PTS Page 168] [\q 168/] jindeyya mūle chetvā agge chindeyya agge jetvā pattaṃ vaṭṭiṃ vinibbhujeyya-4. , So tattha pheggumpi nādhigaccheyya. Kuto sāraṃ.
 
Evameva kho āvuso bhikkhu chassu phassāyatanesu neva attānaṃ nāttaniyaṃ samanupassati, so evaṃ asamanupassanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
-------------------------
1. Upādāya - syā
2. Apariseso - sī 1, 2.
3. Akukkuṭakajātaṃ - syā
4. Vinibbhujjeyya - sī 1, 2.
Vinibbhajjeyya - syā
 
[BJT Page 332] [\x 332/]
 
1. 18. 8
Ādittapariyāyasuttaṃ
 
235. Ādittapariyāyaṃ vo bhikkhave dhammapariyāyaṃ desissāmi. Taṃ suṇātha. Katamo ca bhikkhave ādittāpariyāyo dhammapariyāyo? Varaṃ bhikkhave tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ-1 vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya anubyañjanassādagathitaṃ vā, tasmiṃ ce samaye kālaṃ kareyya, ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
 
Varaṃ bhikkhave tiṇhena ayosaṅkunā ādittena sampajjalitena sajotibhutena sotindriyaṃ sampalimaṭṭhaṃ, na tveva sotaviññeyyesu saddesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya anubyañjanassāda gathitaṃ vā, tasmiṃ ce samaye kālaṃ kareyya, ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ bhikkhave ādīnavaṃ disvā evaṃ [PTS Page 169] [\q 169/] vadāmi.
 
Varaṃ bhikkhave tiṇhena nikhādanena ādittena sampajjalitena sajotibhutena ghānindriyaṃ sampalimaṭṭhaṃ, na tveva ghānaviññeyyesu gandhesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya anubyañjanassādagathitaṃ vā, tasmiṃ ce samaye kālaṃ kareyya, ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
 
Varaṃ bhikkhave tiṇhena khurena ādittena sampajjalitena sajotibhutena jivhindriyaṃ sampalimaṭṭhaṃ, natveva jivhāviññeyyesu rasesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya anubyañjanassāda gathitaṃ vā, tasmiṃ ce samaye kālaṃ kareyya, ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
 
1. Gadhitaṃ - syā
 
[BJT Page 334] [\x 334/]
 
Varaṃ bhikkhave tiṇhāya sattiyā ādittāya sampajjalitāya sajotibhūtāya kāyindriyaṃ sampalimaṭṭhaṃ, na tveva kāyaviññeyyesu phoṭṭhabbesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya anubyañjanassāda gathitaṃ vā, tasmiṃ ce samaye kālaṃ kareyya, ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
 
Caraṃ bhikkhave sottaṃ-1 sottaṃ kho panāhaṃ bhikkhave vañjhaṃ-2 jīvitānaṃ vadāmi, aphalaṃ jīvitānaṃ vadāmi, momuhaṃ jīvitānaṃ vadāmi. Na tveva tathārūpe vitakke vitakkeyya yathārūpānaṃ vitakkānaṃ vasaṃgato saṅghaṃ bhindeyya. Imaṃ khvāhaṃ [PTS Page 170] [\q 170/] bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
 
Tatra bhikkhave sutavā ariyasāvako iti paṭisañcikkhati: tiṭṭhatu tāva tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ samphalimaṭṭhaṃ, handāhaṃ idameva manasikaromi, 'iti cakkhuṃ aniccaṃ, rūpā aniccā, cakkhuviññāṇaṃ aniccaṃ, cakkhu samphasso anicco, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
Tiṭṭhatu tāva tiṇhena ayosaṅkunā ādittena sampajjalitena sajotibhutena sotindriyaṃ samphalimaṭṭhaṃ, handāhaṃ idameva manasikaromi, 'iti sotaṃ aniccaṃ, saddā aniccā, sotaviññāṇaṃ aniccaṃ, sotasamphasso anicco, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ'.
Tiṭṭhatu tāva tiṇhena nikhādanena ādittena sampajjalitena sajotibhutena ghānindriyaṃ samphalimaṭṭhaṃ, handāhaṃ idameva manasikaromi: 'iti ghānaṃ aniccaṃ, gandhā aniccā, ghānaviññāṇaṃ aniccaṃ, ghānasamphasso anicco, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ'.
 
Tiṭṭhatu tāva tiṇhena khurena ādittena sampajjalitena sajotibhutena jivhindriyaṃ samphalimaṭṭhaṃ, handāhaṃ idameva manasikaromi: 'iti jivhā aniccā, rasā aniccā, jivhāviññāṇaṃ aniccaṃ, jivhāsamphasso anicco, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ'.
 
1. Sutataṃ - sī 1, 2.
2. Vajjaṃ - syā.
 
[BJT Page 336] [\x 336/]
 
Tiṭṭhatu tāva tiṇhāya sattiyā ādittāya sampajjalitāya sajotibhūtāya kāyindriyaṃ samphalimaṭṭhaṃ, handāhaṃ idameva manasikaromi, 'iti kāyo anicco, phoṭṭhabbā [PTS Page 171] [\q 171/] aniccā, kāyaviññāṇaṃ aniccaṃ, kāyasamphasso anicco, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ'.
 
Tiṭṭhatu tāva sottaṃ handāhaṃ idameva manasikaromi 'iti mano anicco, dhammā aniccā, manoviññāṇaṃ aniccaṃ, manosamphasso anicco, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ'.
 
Evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. Ayaṃ kho bhikkhave ādittapariyāyo dhammapariyāyoti.
 
1. 18. 9
Hatthapādupamasuttaṃ
 
236. Hatthesu bhikkhave sati ādānanikkhepanaṃ paññāyati. Pādesu sati abhikkamapaṭikkamo paññāyati. Pabbesu sati sammiñjana-1 pasāraṇaṃ paññāyati. Kucchismiṃ sati jighacchā pipāsā paññāyati. Evameva kho bhikkhave cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. -2
Sotasmiṃ sati sotasamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Ghānasmiṃ sati ghānasamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Kāyasmiṃ sati kāyasamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Manasmiṃ sati manosamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.
Hatthesu bhikkhave asati ādānanikkhepanaṃ na paññāyati, pādesu asati abhikkamapaṭikkamo na paññāyati, pabbesu asati sammiñjana pasāraṇaṃ na paññāyati, kucchismiṃ asati jighacchā pipāsā na paññāyati. Evameva kho bhikkhave cakkhusmiṃ asati cakkhusamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.
Sotasmiṃ asati sotasamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ. Ghānasmiṃ asati ghānasamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ. Jivhāya asati jivhāsamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ. Kāyasmiṃ asati kāyasamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ. Manasmiṃ asati manosamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.
1. Samiñjana - machasaṃ
2. Sukhadukkhaṃ - syā.
 
[BJT Page 338] [\x 338/]
1. 18. 10
Dutiyahatthapādupamasuttaṃ
 
237. Hatthesu bhikkhave sati ādānanikkhepanaṃ hoti. Pādesu sati abhikkamapaṭikkamo hoti. Pabbesu sati sammiñjanapasāraṇaṃ hoti.
Kucchismiṃ sati jighacchā pipāsā hoti. Evameva kho bhikkhave cakkhusmiṃ sati cakkhusamphassapaccayā [PTS Page 172] [\q 172/] uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.
Sotasmiṃ sati sotasamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Ghānasmiṃ sati ghānasamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Kāyasmiṃ sati kāyasamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Manasmiṃ sati manosamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.
Hatthesu bhikkhave asati ādānanikkhepanaṃ na paññāyati, pādesu asati abhikkamapaṭikkamo na paññāyati, pabbesu asati sammiñjana pasāraṇaṃ na paññāyati, kucchismiṃ asati jighacchā pipāsā na paññāyati. Evameva kho bhikkhave cakkhusmiṃ asati cakkhusamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.
Sotasmiṃ asati sotasamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ. Ghānasmiṃ asati ghānasamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ. Jivhāya asati jivhāsamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ. Kāyasmiṃ asati kāyasamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ. Manasmiṃ asati manosamphassapaccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.
Samuddavaggo aṭṭhārasamo-1.
 
Tatruddānaṃ:
 
Dve samuddā bāḷisiko khīrarukkhena koṭṭhito
Kāmabhu udāyī ceva ādittena ca aṭṭhamaṃ
Hatthapādūpamā dveti vaggo tena pavuccati.
 
1. Samanto - sī 1, 2.
 
[BJT Page 340] [\x 340/]