1. 1. 2. 1.
Anicca suttaṃ
 
12. Sāvatthiyaṃ-
Rūpaṃ bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
1. 1. 2. 2.
Dukkha suttaṃ
 
13. Sāvatthiyaṃ-
 
Rūpaṃ bhikkhave, aniccaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ, evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
Karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
Aaa rūpaṃ bhikkhave, saññā dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.
 
Rūpaṃ bhikkhave, saṃkhārā dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.
 
Rūpaṃ bhikkhave, viññāṇaṃ dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti. Ṃṃṃ
 
1. 1. 2. 3.
Anatta suttaṃ
 
14. Sāvatthiyaṃ-
 
Rūpaṃ bhikkhave, anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattaṃ, evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati
Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
Aaa rūpaṃ bhikkhave, vedanā attatā, evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.
 
Rūpaṃ bhikkhave, saññā atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.
 
Rūpaṃ bhikkhave, saṃkhāra atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.
 
Rūpaṃ bhikkhave, viññāṇa atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti. Ṃṃṃ
 
1. 1. 2. 4.
Yadanicca suttaṃ
15.Sāvatthiyaṃa- [PTS Page 022] [\q 22/] rūpaṃ bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
[BJT Page 040] [\x 40/]
 
Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ
 
Bhikkhave, saññā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saññā aniccā yadaniccaṃ taṃ dukkhaṃ, dukkhaṃ tacanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ
 
Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ, dukkhaṃ tacanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ
 
Viññāṇaṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
1. 1. 2. 5.
Yaṃdukkha suttaṃ
16. Sāvatthiyaṃ-
Rūpaṃ bhikkhave, dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā dukkhā yaṃ dukkhaṃ, tadattatā yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ
 
Saññā dukkhā yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saññā dukkhā yaṃ dukkhaṃ tadanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ
 
Saṅkhārā dukkhā yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saṃkhārā dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ
 
Viññāṇaṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
1. 1. 2. 6.
Yadanatta suttaṃ
17. Sāvatthiyaṃ-
Rūpaṃ bhikkhave, anantā, yadantatā taṃ "netaṃ [PTS Page 023] [\q 23/] mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Vedanā attatā yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
Rūpaṃ bhikkhave, anantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.Ṃṃṃ saññā anattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
Rūpaṃ bhikkhave, anattā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ṃṃṃ saṃkhārā anattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
Rūpaṃ bhikkhave, anantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ṃṃṃ viññāṇaṃ anattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhutaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 

 
1. 1. 2. 7
Paṭhama hetu suttaṃ
18. Sāvatthinidānaṃ-
 
Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati.
Vedanā aniccā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati.
 
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.
 
Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saññā aniccā yopi hetu yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saññaṃ kuto niccaṃ bhavissati.
 
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.
 
Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saṃkhārā aniccā yopi hetu yopi paccayo saṃkhārassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saṅkhāraṃ kuto niccaṃ bhavissati.
 
Evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.
 
Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ viññāṇaṃ aniccaṃ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati.
 
Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
[BJT Page 042. [\x 42/] ]
 
1. 1. 2. 8
Dutiya hetu suttaṃ
19. Sāvatthiyaṃ-
 
Rūpaṃ bhikkhave, dukkhaṃ yopi hetu yopi paccayo rūpassa uppādāya, sopi dukkho. Dukkhasambhūtaṃ bhikkhave, rūpaṃ, kuto sukhaṃ bhavissati.
Vedanā dukkhā
Yopi hetu yopi paccayo vedanassa uppādāya, sopi dukkho aniccasambhūtaṃ bhikkhave, vedanā kuto sukhaṃ bhavissati.
 
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.
 
Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saññā dukkhā yopi hetu yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saññaṃ kuto sukhaṃ bhavissati.
 
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.
 
Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saṃkhārā dukkhā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi dukkho aniccasambhūtaṃ bhikkhave, saṅkhāraṃ kuto sukhaṃ bhavissati.
 
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.
 
Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ viññāṇaṃ [PTS Page 024] [\q 24/] dukkhaṃ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi dukkho aniccasambhūtaṃ bhikkhave, viññāṇaṃ kuto sukhaṃ bhavissati.
 
Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ buhmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 1. 2. 9
Tatiya hetu suttaṃ
20. Sāvatthiyaṃ-
 
Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati.
Vedanā anattā yopi hetu yopi paccayo vedanassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, vedanaṃ kuto anattā bhavissati.
 
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ saññā anattā yopi hetu yopi paccayo saññassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, saññāṇaṃ kuto anattā bhavissati.
 
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ saṃkhārā anattā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, saṅkhāraṃ kuto anattā bhavissati.
 
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ viññāṇaṃ anattā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, viññāṇaṃ kuto anattā bhavissati.
 
Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nibbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 1. 2. 10
Ānanda suttaṃ
 
21. Atha kho āyasmā ānando yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Nirodho nirodhoti bhante vuccati, katamesānaṃ kho bhante dhammānaṃ nirodhā nirodhoti vuccatīti?
 
[BJT Page 044] [\x 44/]
Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodhā nirodhoti vuccati,
Vedanā aniccā saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tassā nirodhā nirodhoti vuccati.
 
Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti.
 
Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā nirodhoti vuccati, ṃṃṃ saññā aniccā saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tassā nirodhā nirodhoti vuccati.
 
Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti.
 
Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā nirodhoti vuccati, ṃṃṃ saṃkhārā aniccā saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tesaṃ nirodhā nirodhoti vuccati.
 
Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti.
 
Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ [PTS Page 025] [\q 25/] khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā nirodhoti vuccati, ṃṃṃ viññāṇaṃ aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, tassa nirodhā nirodhoti vuccatīti.
 
Imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti.
 
Aniccavaggo dutiyo.
 
Tassuddānaṃ:
Aniccaṃ dukkhaṃ anattā yadaniccāpare tayo
Hetunāpi tayo vuttā ānandena pūrito vaggo.
 
[BJT Page 046. [\x 46/] ]