1. 1. 1. 1 Nakulapitu suttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire1 bhesakalāvane migadāye.
 
Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekaekamantaṃ nisīdi. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca. Ca. "Ahamasmi bhante, jiṇṇo vuddho mahallako
Addhagato vayo anuppatto āturakāyo abhiṇhātaṅko. 2 Aniccadassāvī kho panāhaṃ bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti.
 
"Evametaṃ gahapati, evametaṃ gahapati, āturo bha'yaṃ3 gahapati, kāyo aṇḍabhūto4 pariyonaddho. Yo hi gahapati. Imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evaṃ hi te gahapati, sikkhitabbanti. "
 
1. Susumāragire - machasaṃ
2. Abhikkhaṇātaṃko - machasaṃ, syā, sī, 1- abhiṇhāyātaṅko - sī, 2-
3. Āturohāyaṃ - machasaṃ, syā, āturo te - sī1, 2, [PTS]
4. Addhabhūto - [PTS.]
 
[BJT Page 004] [\x 4/]
 
Atha kho nakulapitā gahapati bhagavato bhāsitaṃ [PTS Page 002] [\q 2/] abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sāriputto etadavoca: "vippasannāni kho te gahapati, indriyāni, parisuddho mukhavaṇṇo pariyodāto, alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savaṇāyā"ti. Kiṃ hi1 no siyā bhante, idānāhaṃ bhante, bhagavatā dhammiyā kathāya amatena abhisittoti. "Yathākathaṃ pana tvaṃ gahapati, bhagavatā dhammiyā kathāya amatena abhisitto"ti. ?
 
"Idhāhaṃ bhante, yena bhagavā tenupasaṅkamiṃ. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho'haṃ bhante, bhagavantaṃ etadavocaṃ: ahamasmi bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto āturakāyo abhiṇhātaṅko aniccadassāvī kho panāhaṃ bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mamassa dīgharattaṃ hitāya sukhāyāti.
 
Evaṃ vutte maṃ bhante bhagavā etadavoca: "evametaṃ gahapati, evametaṃ gahapati, āturo ha'yaṃ gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaṃ sikkhitabbā: āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evaṃ hi te gahapati, sikkhitabbanti. Evaṃ khohaṃ bhante, bhagavatā dhammiyā kathāya amatena abhisitto"ti.
 
"Na hi pana taṃ2 gahapati, paṭibhāsi taṃ bhagavantaṃ uttariṃ paṭipucchituṃ: kittāvatā nu kho bhante, āturakāyo ceva hoti āturacitto ca? Kittāvatā ca pana āturakāyo hi3 kho hoti, no ca āturacittoti?" [PTS Page 003] [\q 3/] dūratopi kho mayaṃ bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃ yeva sāriputtaṃ paṭibhātu etassa bhāsitassa atthoti.
 
"Tena hi gahapati, suṇāhi sādhukaṃ manasi karohi, bhāsissāmīti" 'evambhanteti' kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca:
 
Kathañca gahapati, āturakāyo ceva hoti āturacitto ca:
 
Idha gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati,
 
1. Kathaṃ hi - machasaṃ
2. Na hi pana tvaṃ - syā.
3. Āturakāyopi - syā.
 
[BJT Page 006] [\x 6/]
 
Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. 'Ahaṃ rūpaṃ mama rūpa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ rūpaṃ, mama rūpa'nti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. 'Ahaṃ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa 'ahaṃ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhavipariṇamati vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. 'Ahaṃ saññā, mama saññā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa ahaṃ saññā mama saññā'ti. Pariyuṭṭhaṭṭhāyino.
Sā saññā vipariṇamati, aññathā hoti. Tassa
Saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhamenassupāyāsā.
Saṅkhāre attato attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ. 'Ahaṃ saṃkhārā,mama saṅkhārā,ti pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ saṃkhārā, mama saṃkhārā'ti. Pariyuṭṭhaṭṭhāyino te saṃkhārā vipariṇamanti, aññathā honti. Tassa saṃkhāravipariṇāmaññathābhāvā [PTS Page 004] [\q 4/] uppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 'Ahaṃ viññāṇaṃ, mama viññāṇa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ viññāṇaṃ, mama viññāṇa'nti. Pariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Evaṃ kho gahapati, āturakāyo ceva hoti āturacitto ca.
 
Kathañca gahapati, āturakāyo hi1 kho hoti, no ca āturacitto.
 
Idha gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. 'Ahaṃ rūpaṃ, mama rūpa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃsa' ahaṃ rūpaṃ, mama rūpa'nti apariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
1. Āturakāyo'pi - sīmu.
 
[BJT Page 008] [\x 8/]
Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. 'Ahaṃ vedanā, mama vedanā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ vedanā, mama vedanā'ti. Pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññāthābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. 'Ahaṃ saññā, mama saññā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ saññā mama saññā'ti.
Apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati, aññathā hoti. Tassa
Saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
[PTS Page 005] [\q 5/] na saṅkhāre attato samanupassati na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre, na saṃkhāresu vā attānaṃ. 'Ahaṃ saṃkhārā, mama saṃkhārapariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ saṃkhārā, mama saṃkhārā'ti. Apariyuṭṭhaṭṭhāyino te saṃkhārā vipariṇamanti, aññathā honti saṃkhāravipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. 'Ahaṃ viññāṇaṃ, mama viññāṇa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ viññāṇaṃ, mama viññāṇa'nti. Apariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Evaṃ kho gahapati, āturakāyo hoti, no ca āturacittoti.
 
Idamavoca āyasmā sāriputto attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṃ abhinandī'ti.
 
1. 1. 1. 2
Devadaha suttaṃ
 
2. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu 1 viharati devadahaṃ nāma sakyānaṃ nigamo.
 
Atha kho sambahulā pacchābhumagamikā2 bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: icchāma mayaṃ bhante, pacchābhumaṃ janapadaṃ gantuṃ. Pacchābhume janapade nivāsaṃ kappetunti.
 
1. Sakkyesu -syā. 2. Pacchābhummagamikā - aṭṭhakathā.
 
[BJT Page 010] [\x 10/]
Apalokito pana vo bhikkhave, sāriputtoti? 'Na kho no bhante, apalokito āyasmā sāriputto'ti apaloketha bhikkhave, sāriputtaṃ. Paṇḍito bhikkhū anuggāhako sabrahmacārīnanti. [PTS Page 006] [\q 6/] evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
 
Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṃ eḷagalagumbe* nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ: "icchāma mayaṃ āvuso sāriputta, pacchābhumaṃ janapadaṃ gantuṃ, pacchābhume janapade nivāsaṃ kappetunti. Apalokito no satthā"ti.
 
Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi, gahapatipaṇḍitāpi, samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: 'kiṃvādī panāyasmantānaṃ 1 satthā kimakkhāyīti? Kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya,yathā byākaramānāyasmanto vuttavādino ceva bhagavato assatha na ca bhagavantaṃ abhūtena abbhācikkheyyātha, dhammassa vānudhammaṃ vyākareyyātha. Na ca koci sahadhammiko vādānuvādo2 gārayhaṃ ṭhānaṃ āgaccheyyāti?.
 
"Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhu vatāyasmantaṃ ye va sāriputtaṃ paṭibhātu etassa bhāsitassa attho"ti.
 
Tena hāvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ, sāriputto etadavoca:
[PTS Page 007] [\q 7/]
Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi buhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā vīmaṃsakā: "kiṃvādī panāyasmantānaṃ satthā kimakkhāyī'ti.
Evaṃ puṭṭhā tumbhe āvuso evaṃ byākareyyātha: 'chandarāgavinayakkhāyī kho no āvuso, satthā'ti.
Evaṃ byākatepi kho āvuso, assuyeva3 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā vīmaṃsakā: "kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthā"ti.
 
1. Kiṃvādāyasmantānaṃ - syā.
2. Vādānupāto syā, sī 1, 2.
3. Assuññeva - sīmu, sī1,2.
*Eḷagalāgumbogumbe - bahusu
 
[BJT Page 012] [\x 12/]
 
Evaṃ puṭṭhā tumhe āvuso, evaṃ byākareyyātha: "rūpe kho āvuso, chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti.
Evaṃ byākatepi kho āvuso, assuyeva1 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: kiṃ "panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāga vinayakkhāyī satthāti".
Evaṃ puṭṭhā tumhe āvuso, evaṃ byākareyyātha: "rūpe kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, vedanāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, saññāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, saṃkhāresu avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa
Avigatapariḷāhassa tesaṃ saṃkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no āvuso, ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā. Vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti.
 
[PTS Page 008] [\q 8/] evaṃ khyākatepi kho āvuso, assuyeva1 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: kimpanāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāvinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti"'
Evaṃ puṭṭhā tumhe āvuso, evaṃ khyākareyyātha: "rūpe kho āvuso, vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā nūpajjanti sokaparidevadukkhadomanassupāyāsā. Saññāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Saṃkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṃ saṃkhārānaṃ vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññāthābhāvā nūppajjanti.
 
1. Assuññeva - sīmu, sī 1, 2.
2. Avītarāgassa - syā.
 
[BJT Page 014] [\x 14/]
 
Sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no āvuso ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā vedanāya chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti.
 
Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā, nayidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya. Yasmā ca kho āvuso. Akusale dhamme upasampajja viharato diṭṭheva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.
 
Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupayāso [PTS Page 009] [\q 9/] sapariḷāho kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, nayidaṃ1 bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya, yasmā ca kho āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti.
 
Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.
 
1. 1. 1. 3.
Hāliddikāni suttaṃ
 
3. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare2 papāte3 pabbate. Atha kho hāliddikāni4 gahapati yenāyasmā mahākaccano tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante, bhagavatā aṭṭhakavaggiye5 māgandiya6 pañhe -
 
'Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni satthavāni,
Kāmehi ritto apurekkharāno7
Kathaṃ na viggayha janena kayirā"ti.
 
-------------------------
1. Na kho - sīmu.
2. Kulaghare - machasaṃ. 3. Pavatte - sīmu.
4. Haliddikāni - syā.
5. Aṭṭhakavaggike - sī 1, 2. [PTS]
6. Māgajhiya - syā, machasaṃ
7. Apurakkharāno - machasaṃ, syā, [PTS,] sī 1, 2.
 
[BJT Page 016] [\x 16/]
 
Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti?
 
Rūpadhātu kho gahapati, viññāṇassa oko. Rūpadhāturāgavinibaddhañca1 pana viññāṇaṃ okasārīti vuccati. Vedanādhātu kho gahapati viññāṇassa oko, vedanādhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati. [PTS Page 010] [\q 10/] saññādhātu kho gahapati, viññāṇassa oko, saññādhāturāgavinibaddhañca pana viññāṇaṃ okasārī'ti vuccati. Saṃkhāradhātu kho gahapati, viññāṇassa oko. Saṃkhāradhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati. Evaṃ kho gahapati, okasārī hoti.
 
Kathañca gahapati, anokasārī hoti: rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tthāgato anokasārīti vuccati. Saññādhātuyā kho gahapati, yo chando yo rāgo yā nnadi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Saṃkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Viññaṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā talāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati. Evaṃ kho gahapati, anokasārī hoti.
 
Kathañca gahapati, niketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati, niketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Dhammanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Evaṃ kho gahapati, niketasārī hoti.
 
Kathañca gahapati, aniketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Dhammanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā [PTS Page 011] [\q 11/] āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Evaṃ kho gahapati, aniketasārī hoti.
 
1. Vinibandhañci - syā, machasaṃ
2. Upādāyānupādānā - sīmu.
3. Anabhāvaṃ katā - machasaṃ. Syā [PTS]
. 4. Vinibaddhā katthaci.
 
[BJT Page 018] [\x 18/]
 
Kathañca gahapati, gāme santhavajāto hoti: idha gahapati ekacco gihīhi saṃsaṭṭho1 viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho gahapati gāme santhavajāto hoti.
 
Kathañca gahapati, gāme na santhavajāto hoti: idha gahapati ekacco gihīhi asaṃsaṭṭho2 viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaṃ3, āpajjati. Evaṃ kho gahapati gāme na santhavajāto hoti.
 
Kathañca gahapati, kāmehi aritto hoti: idha gahapati, ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho gahapati kāmehi aritto hoti.
 
Kathañca gahapati, kāmehi ritto hoti: idha gahapati ekacco kāmesu vigatarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho gahapati kāmehi ritto hoti.
 
Kathañca gahapati, purekkharāno hoti: idha gahapati ekaccassa
Evaṃ hoti: evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño4 siyaṃ anāgatamaddhānaṃ, evaṃsaṅakhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhānanti. Evaṃ kho gahapati, purekkharāno hoti.
 
Kathañca gahapati, apurekkharāno hoti: idha gahapati ekaccassa evaṃ na hoti evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsaññi siyaṃ anāgatamaddhānaṃ, evaṃ saṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃ [PTS Page 012] [\q 12/] viññāṇo siyaṃ anāgatamaddhānaṃ, evaṃ kho gahapati apurekkharāno hoti.
 
Kathañca gahapati, kathaṃ viggayha janena kattā hoti: idha gahapati, ekacco evarūpaṃ kathaṃ kattā hoti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno. Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca. Sahitaṃ me asahitaṃ te. Āciṇṇaṃ 5 te viparāvattaṃ. Āropito te vādo. Cara vādappamokkhāya niggahitosi. Nibbeṭhehi6 vā sace pahosī" ti, evaṃ kho gahapati, kathaṃ viggayha janena kattā hoti.
 
--------------------------
1. Gihisaṃsaṭṭho - machasaṃ
2. Gihiasaṃsaṭṭho - machasaṃ
3. Tesu yogaṃ - machasaṃ. Syā. [PTS. 4.] Evaṃ sasaññī - sī. 5. Adhiciṇṇante - machasaṃ syā. [PTS.] Sī. 1, 2. Sī sīmu.
6. Nibbedhehi syā. Sī. 1, 2.
 
[BJT Page 020] [\x 20/]
 
Kathañca gahapati, kathaṃ na viggayha janena kattā hoti: idha gahapati, ekacco na evarūpiṃ kathaṃ kattā hoti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi sammā paṭipanno. Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, sahitaṃ me asahitaṃ te, āciṇṇaṃ te viparāvattaṃ āropito te vādo, cara vādappamokkhāya niggahitosi. Nibbeṭhehi vā sace pahosī" ti, evaṃ kho gahapati, kathaṃ na viggayha janena kattā hoti.
 
Iti gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgandiyapañhe
 
"Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni satthavāni
Kāmehi ritto apurekkharāno
Kathaṃ na viggayha janena kayirāti. "
 
Imassa kho gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
1. 1. 1. 4.
Dutiya hāliddikāni suttaṃ
 
4. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuriraghare papāte pabbate. [PTS Page 013] [\q 13/] atha kho hāliddikāni gahapati yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca:
Vuttamidaṃ bhante, bhagavatā sakkapañhe "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino
Accantapariyosānā seṭṭhā devamanussāna"nti. Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo?Ti.
 
Rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Saññādhātuyā kho gahagati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Saṅkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Viññāṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.
 
[BJT Page 022] [\x 22/]
 
Iti kho gahapati, yantaṃ vuttaṃ bhagavatā sakkapañhe: "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussāna"nti imassa kho gahapati, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
1. 1. 1. 5.
Samādhi bhāvanā suttaṃ
 
5. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Samādhiṃ bhikkhave, bhāvetha. Samāhito bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? Rūpassa samudayañca atthagamañca, vedanāya samudayañca atthagamañca, [PTS Page 014] [\q 14/] saññāya samudayañca atthagamañca, saṃkhārānaṃ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca.
 
Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṃkhārānaṃ samudayo, ko viññāṇassa samudayo:
 
Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati: rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaṃ tassūpādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati tassa vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saññaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṃkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saṅkhāresu nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
[BJT Page 024] [\x 24/]
 
Viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā viññāṇe nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Ayaṃ bhikkhave, rūpassa samudayo, ayaṃ vedanāya samudayo, ayaṃ saññāya samudayo, ayaṃ saṃkhārānaṃ samudayo. Ayaṃ viññāṇassa samudayo.
 
Ko ca bhikkhave, atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko saṃkhārānaṃ atthagamo, ko viññāṇassa atthagamo:
 
Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati: rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato
Yā rūpe nandi sā nirujjhati tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ
Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa vedanaṃ anabhinandato anabhivadato anajjhosāya [PTS Page 015] [\q 15/] tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānarodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Saññaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaṃ anabhinandato
Anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Saṃkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa saṃkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṃkhāresu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Ayaṃ bhikkhave, rūpassa atthagamo, ayaṃ vedanāya atthagamo, ayaṃ saññāya atthagamo, ayaṃ saṃkhārānaṃ atthagamo, ayaṃ viññāṇassa atthagamoti.
 
[BJT Page 026] [\x 26/]
1. 1. 1. 6.
Paṭisallāna suttaṃ
6. Sāvatthiyaṃ:
Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīno bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñci yathābhūtaṃ pajānāti: rūpassa samudayañca atthagamañca, vedanāya samudayañca atthagamañca, saññāya samudayañca atthagamañca, saṃkhārānaṃ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca.
 
Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṃkhārānaṃ samudayo, ko viññāṇassa samudayo.
 
Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati
Abhivadati ajjhosāya tiṭṭhati, rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaṃ. Tassupādānappaccayā bhavo, bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
Dukkhakkhandhassa samudayo hoti.
 
Vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaṃ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
Sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassakevalassa dukkhakkhandhassa samudayo hoti.
 
Saññaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaṃ abhinandato
Abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saṃkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṃkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saṃkhāre nandi tadupādānaṃ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā
Jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
Sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, yā viññāṇe nandi tadupādānaṃ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Ayaṃ bhikkhave, rūpassa samudayo, ayaṃ vedanāya samudayo, ayaṃ saññāya samudayo, ayaṃ saṃkhārānaṃ samudayo, ayaṃ viññāṇassa samudayo.
 
Koca bhikkhave, rūpassa atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko saṃkhārānaṃ atthagamo, ko viññāṇassa atthagamo:
 
Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati: rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi, sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ
Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
[BJT Page 028] [\x 28/]
Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Saññaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi, sā nirujjhati. Tassa nandinirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Saṃkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṃkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṃkhāresu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassanirodho hoti.
 
Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho. Upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Ayaṃ bhikkhave, rūpassa atthagamo, ayaṃ vedanāya atthagamo, ayaṃ saññāya atthagamo, ayaṃ saṃkhārānaṃ atthagamo, ayaṃ viññāṇassa atthagamoti.
 
1. 1. 1. 7.
Paṭhama upādāparitassanā suttaṃ
7. Sāvatthiyaṃ
 
Upādā1 paritassanañca vo bhikkhave, desissāmi anupādā2 aparitassanañca. Taṃ suṇātha, sādhukaṃ manasikarotha bhāsissāmīti. [PTS Page 016] [\q 16/] evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
Kathañca bhikkhave, upādāparitassanā hoti:
 
Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto. Rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattijā3 paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.
 
Vedanaṃ attato samanupassati. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.
 
1. Upādāna - syā - sī 1, 2.
2. Anupādāna - syā - sī 1, 2.
3. Parivattajā - sīmu. [PTS.]
[BJT Page 030] [\x 30/]
 
Saññaṃ attato samanupassati. Saññaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ, tassa sā saññāya vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā saññāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.
 
Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṅkhāresu vā attānaṃ. Tassa te saṃkharā vipariṇamanti, aññathā honti. Tassa saṃkhārānaṃ vipariṇāmaññathābhāvā saṃkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa
Saṃkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.
 
Viññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa [PTS Page 017] [\q 17/] viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa1
Viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti, vighātavā ca, apekkhavā ca. Upādāya ca paritassati.
 
Evaṃ kho bhikkhave, upādāparitassanā hoti.
 
Kathañca bhikkhave, anupādā aparitassanā hoti.
 
Idha bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto. Na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā2 hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati.
 
Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanā vipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanā vipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati. Cetaso apariyādānā na ceva uttāsavā hoti. Na vighātavā, na apekkhavā, anupādāya ca na paritasasti.
 
Na saññaṃ attato samanupassati. Na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Tassa sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā na saññāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa
Saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati.
Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā, na apekkhavā. Anupādāya ca na paritassati.
Na saṅkhāre attato samanussati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre. Na saṅkhāresu vā attānaṃ. Tassa te saṃkhārā vipariṇamanti, aññathā honti.
1. Tasmiṃ - sī. 1, 2.
2. Na cevuttāsavā - sīmu. Na ca uttāsavā - sī. 1, 2.
 
[BJT Page 032] [\x 32/]
 
Tassa saṃkhāravipariṇāmaññathābhāvā na saṃkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saṃkhāra vipariṇāmānuparivattijā [PTS Page 018] [\q 18/] paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā, anupādāya ca na parissati.
 
Na viññāṇaṃ attato samanupassati. Na viññāṇavattaṃ, vā attanaṃ, na attanti vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ, tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti tassa viññāṇa vipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti, tassa viññāṇaviparināmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati.
 
Evaṃ kho bhikkhave, anupādā aparitassanā hotīti.
 
1. 1. 1. 8.
Dutiya upādāparitassanā suttaṃ
 
8. Sāvatthiyaṃ -
Upādāparitassanañca vo bhikkhave, desissāmi, anupādā aparitassanañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
Kathañca bhikkhave, upādāparitassanā hoti:
 
Idha bhikkhave, assutavā puthujjano rūpaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.
 
Vedanaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ vedanaṃ vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.
 
Saññaṃ "etaṃ mama, eso'hamasmi eso me attā"ti. Samanupassati. Tassa taṃ saññaṃ vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.
 
Saṃkhāre "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ saṃkhāre vipariṇamati, aññathā hoti, tassa saṃkhāravipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.
 
Viññāṇaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti, tassa viññāṇavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.
 
Evaṃ kho bhikkhave, upadāparitassanā hoti.
 
Kathañca bhikkhave, anupādāaparitassanā hoti:
 
Idha bhikkhave, sutavā āriyasāvako rūpaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa
Taṃ vedanaṃ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
 
[PTS Page 019] [\q 19/] idha bhikkhave, sutavā āriyasāvako vedanaṃ "netaṃ mama, neso'hamasmi na me so attā"ti. Samanupassati. Tassa taṃ vedanaṃ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Saññaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taṃ saññaṃ vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Saṃkhāre "netaṃ mama, neso 'hamasmi na me so attā"ti. Samanupassati, tassa
Saṃkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Viññāṇaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa
Viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Evaṃ kho bhikkhave, anupādāaparitassanā hotīti.
 
[BJT Page 034] [\x 34/]
 
1. 1. 1. 9
Paṭhama atītānāgata suttaṃ
 
9. Sāvatthiyaṃ
Rūpaṃ bhikkhave, aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ vedanaṃ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
 
Saññā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ
Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṅkhārā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, anāgataṃ saṃkhāraṃ nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Viññāṇaṃ saññā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Aaa saññā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
 
Rūpaṃ bhikkhave, saṃkhārā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ
Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Saṃkhāra aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hotīti.
 
Rūpaṃ bhikkhave, viññāṇaṃ aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ
Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaṃ aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hotīti. Ṃṃṃ
 
1. 1. 1. 10
Dutiya atītanāgata suttaṃ
 
10. Sāvatthiniyaṃ-
 
Rūpaṃ bhikkhave, dukkhaṃ atītānāgataṃ, ko pana [PTS Page 020] [\q 20/] vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ vedanaṃ nābhinandati. Paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Saññā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṅkhārā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Viññāṇaṃ dukkhaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotiti.
 

 
1. 1. 1. 11
Tatiya atītanāgata suttaṃ
 
11. Sāvatthiniyaṃ-
 
Rūpaṃ bhikkhave, anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ
Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ vedanaṃ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Saññā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
[BJT Page 036] [\x 36/]
 
Saṃkhārā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, anāgataṃ saṅkhāraṃ nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Viññāṇaṃ anattaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
 
Nakulapituvaggo paṭhamo
 
Tassuddānaṃ:
Nakulapitā devadahā dvepi hāliddikāni ca
Samādhi paṭisallānaṃ [PTS Page 021] [\q 21/] upādāparitassanā duve
Atītānāgatā tiṇi vaggo tena pavuccati.
 
[BJT Page 038] [\x 38/]