1. 1. 3. 1
Bhāra suttaṃ
 
Sāvatthiyaṃ-
Bhārañca bhikkhave desissāmi bhārahārañca, bhārādānañca, bhāranikkhepanañca. Taṃ suṇātha sādhukaṃ manasikaretha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca:
Katamo ca bhikkhave bhāro: pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave bhāro.
 
Katamo ca bhikkhave bhārahāro: puggalotissa vacanīyaṃ, yo'yaṃ āyasmā evannāmo evaṃgotto, ayaṃ vuccati bhikkhave, bhārahāro.
 
[PTS Page 026] [\q 26/] katamañca bhikkhave, bhārādānaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṃ vuccati bhikkhave bhārādānaṃ.
 
Katamañca bhikkhave bhāranikkhepanaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati bhikkhave bhāranikkhepananti.
 
Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
1. Bhārā bhave pañcakkhandhā bhārahāro ca puggalo,
Bhārādānaṃ dukhaṃ1- loke bhāranikkhepanaṃ sukhaṃ.
 
2. Nikkhipitvā garuṃ bhāraṃ aññaṃ bhāraṃ anādiya,
Samūlaṃ taṇhaṃ abbuyha nicchāto parinibbuto.
 
1. 1. 3. 2
Pariññā suttaṃ
 
23. Sāvatthiyaṃ-
Pariññeyye ca bhikkhave dhamme desissāmi pariññañca, taṃ suṇātha sādhukaṃ manasikarotha bhāsissamiti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca
 
1. Dukkhaṃ - sīmu. Machasaṃ,
 
[BJT Page 048] [\x 48/]
 
Katame ca bhikkhave pariññeyyā dhammā:
 
Rūpaṃ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṃkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo ime vuccanti bhikkhave, pariññeyyā dhammā.
 
Katamā ca bhikkhave, pariññā:
 
Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati bhikkhave pariññāti
1. 1. 3. 3
Abhijāna suttaṃ
 
24. Sāvatthiyaṃ-
[PTS Page 027] [\q 27/] rūpaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Vedanaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
Saññaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
Saṅkhāre bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
Viññāṇaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
Rūpañca bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Vedanaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
Saññaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
Saṃkhāre abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
Viññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
1. 1. 3. 4
Chandarāga suttaṃ
 
25. Sāvatthiyaṃ -
Yo bhikkhave, rūpasmiṃ chandarāgo, taṃ pajahatha, evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammaṃ.
 
Yo vedanāya chandarāgo, taṃ pajābhatha, evaṃ sā vedanā pahīnā bhavissati
Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
So saññāya chandarāgo taṃ pajahatha evaṃ taṃ saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saṃkhāresu chandarāgo taṃ pajahatha, evaṃ te saṃkhārā pahīnā bhavissanti ucchinnamūlā tālavatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Yo viññāṇasmiṃ chandarāgo, taṃ pajābhatha, evaṃ sā viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammanti.
 
[BJT Page 050] [\x 50/]
 
1. 1. 3. 5
Paṭhama assāda suttaṃ
 
26. Sāvatthiyaṃ -
Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
Ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ:
Ko vedanāya assādo, ko ādīnavo kiṃ nissaraṇaṃ:
Ko nu kho saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ:
 
Ko nu kho saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ:
 
Ko nu kho viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ:
 
[PTS Page 028] [\q 28/] tassa mayhaṃ bhikkhave etadahosi: yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādinavo, yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpasasa nissaraṇaṃ.
 
Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanassa assādo, yaṃ vedanaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ vedanassa ādinavo, yo vedanasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanassa nissaraṇaṃ.
 
Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saññassa assādo, yaṃ saññaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ saññassa ādinavo, yo
Saññasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ saññassa nissaraṇaṃ.
 
Yaṃ saṃkhāre paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saṃkhārānaṃ assādo, ye saṃkhārā aniccā dukkhā viparināmadhammā, ayaṃ saṃkhārānaṃ ādinavo, yo saṃkhāresu chandarāgavinayo chandarāgappahānaṃ, idaṃ saṃkhārānaṃ nissaraṇaṃ.
 
Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo, yaṃ viññāṇaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ viññāṇassa ādinavo, yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ.
 
Yāvakīvañcāhaṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, nevatāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti1 paccaññāsiṃ
 
Yatoca kho'haṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti1 paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti natthidāni punabbhavoti.
 
1. Abhisambuddho - sīmu.
 
[BJT Page 052] [\x 52/]
 
1. 1. 3. 6
Dutiya assāda suttaṃ
 
27. [PTS Page 029] [\q 29/] sāvatthiyaṃ -
Rūpassāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo rūpassa assādo tadajjhagamaṃ, yāvatā rūpassa assādo paññāya me so sudiṭṭho. Rūpassāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ, yo rūpassa ādīnavo tadajjhagamaṃ, yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho, rūpassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ rūpassa nissaraṇaṃ tadajjhagamaṃ, yāvatā rūpassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Vedanāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo vedanassa assādo tadajjhagamaṃ, yāvatā vedanassa assādo paññāya me so sudiṭṭho. Vedanassāhaṃ bhikkhave, ādinavapariyesanaṃ acariṃ, yo vedanassa ādīnavo tadajjhagamaṃ, yāvatā vedanassa ādīnavo paññāya me so sudiṭṭho, vedanassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ vedanassa nissaraṇaṃ tadajjhagamaṃ, yāvatā vedanassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
Saññāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo saññassa assādo tadajjhagamaṃ, yāvatā saññassa assādo paññāya me so sudiṭṭho, saññassāhaṃ bhikkhave ādinavapariyesanaṃ acariṃ, yo saññassa ādīnavo tadajjhagamaṃ yāvatā saññassa ādīnavo paññāya me so sudiṭṭho. Saññassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ saññassa nissaraṇaṃ tadajjhagamaṃ, yāvatā saññassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Saṅkhārāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo saṅkhārassa assādo tadajjhagamaṃ, yāvatā saṅkhārassa assādo paññāya me so sudiṭṭho, saṅkhārassāhaṃ bhikkhave ādinavapariyesanaṃ acariṃ, yo saṅkhārassa ādīnavo tadajjhagamaṃ yāvatā saṅkhārassa ādīnavo paññāya me so sudiṭṭho. Saṅkhārassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ saṅkhārassa nissaraṇaṃ tadajjhagamaṃ, yāvatā saṅkhārassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Viññāṇāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo viññāṇassa assādo tadajjhagamaṃ, yāvatā viññāṇassa assādo paññāya me so sudiṭṭho, viññāṇassāhaṃ bhikkhave ādinavapariyesanaṃ acariṃ, yo viññāṇassa ādīnavo tadajjhagamaṃ yāvatā viññāṇassa ādīnavo paññāya me so sudiṭṭho. Viññāṇassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ viññāṇassa nissaraṇaṃ tadajjhagamaṃ, yāvatā viññāṇassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Yāvakīvañcāhaṃ bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ. Nevatāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
 
Yato ca kho' haṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ. Athāhaṃ bhikkhave, sadevake loke samārake sabrahamake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsabodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.
 
1. 1. 3. 7
Tatiya assāda suttaṃ
 
Sāvatthiyaṃ -
No cedaṃ bhikkhave, rūpassa assādo abhavissa, nayidaṃ [PTS Page 030] [\q 30/] sattā rūpasmiṃ sārajjeyyuṃ,10 yasmā ca kho bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṃ sārajjanti.
 
10 [BJT] sārajjeyuṃ [PTS] sārajjeyyum
 
[BJT Page 054] [\x 54/]
No cedaṃ bhikkhave, rūpassa ādīnavo abhavissa, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ, yasmā ca kho bhikkhave, atthī rūpassa ādīnavo, tasmā sattā rūpasmiṃ nibbindanti.
 
No cedaṃ bhikkhave, rūpassa nissaraṇaṃ abhavissa, nayidaṃ sattā rūpasmā nissareyyuṃ, yasmā ca kho bhikkhave, atthī rūpassa nissaraṇaṃ, tasmā sattā rūpasmā nissaranti.
 
No cedaṃ bhikkhave, vedanāya assādo abhavissa, nayidaṃ sattā vedanāya sārajjeyyuṃ, yasmā ca kho bhikkhave, atthi vedanāya assādo, tasmā sattā
Vedanāya sārajjanti.
 
No cedaṃ bhikkhave, vedanāya ādīnavo abhavissa, nayidaṃ sattā vedanāya nibbindeyyuṃ, yasmā ca kho bhikkhave, atthi vedanāya ādīnavo, tasmā sattā vedanāya nibbindanti.
 
No cedaṃ bhikkhave, vedanāya nissaraṇaṃ abhavissa, nayidaṃ sattā vedanāya nissareyyuṃ, yasmā ca kho bhikkhave, atthī vedanāya nissaraṇaṃ, tasmā sattā vedanāya nissaranti.
 
No cedaṃ bhikkhave, saññāya assādo abhavissa, nayidaṃ sattā saññāya sārajjeyyuṃ, yasmā ca kho bhikkhave, atthī saññāya assādo, tasmā sattā
Saññāya sārajjanti.
 
No cedaṃ bhikkhave, saññāya ādīnavo abhavissa, nayidaṃ sattā saññāya nibbindeyyuṃ, yasmā ca kho bhikkhave, atthī saññāya ādīnavo, tasmā sattā saññāya nibbindanti.
 
No cedaṃ bhikkhave, saññāya nissaraṇaṃ abhavissa, nayidaṃ sattā saññāya nissareyyuṃ, yasmā ca kho bhikkhave, atthī saññāya nissaraṇaṃ, tasmā sattā saññāya nissaranti.
 
No cedaṃ bhikkhave, saṃkhārassa assādo abhavissa, nayidaṃ sattā saṃkhārasmiṃ sārajjeyyuṃ, yasmā ca kho bhikkhave, atthī saṃkhārassa assādo, tasmā sattā saṃkhārasmiṃ sārajjanti.
 
No cedaṃ bhikkhave, saṃkhārassa ādīnavo abhavissa, nayidaṃ sattā saṃkhārasmiṃ nibbindeyyuṃ. Yasmā ca kho bhikkhave atthī saṃkhārassa ādīnavo, tasmā sattā saṃkhārasmiṃ nibbindanti.
 
No cedaṃ bhikkhave, saṃkhārassa nissaraṇaṃ abhavissa, nayidaṃ sattā saṃkhārasmā nissareyyuṃ, yasmā ca kho bhikkhave, atthī saṃkhārassa nissaraṇaṃ, tasmā sattā saṃkhārasmā nissaranti.
 
No cedaṃ bhikkhave, viññāṇassa assādo abhavissa, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ, yasmā ca kho bhikkhave, atthī viññāṇassa assādo, tasmā sattā viññāṇasmiṃ sārajjanti.
 
No cedaṃ bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ. Yasmā ca kho bhikkhave atthī viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṃ nibbindanti.
 
No cedaṃ bhikkhave, viññāṇassa nissaraṇaṃ abhavissa, nayidaṃ sattā viññāṇasmā nissareyyuṃ, yasmā ca kho bhikkhave, atthī viññāṇassa nissaraṇaṃ, tasmā sattā viññāṇasmā nissaranti.
 
Yāvakivañca bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu, neva tāva bhikkhave, sattā sadevakā lokā samārakā [PTS Page 031] [\q 31/] sabrahmakā sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu.
 
Yato ca kho bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca
Assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha kho bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantīti.
 
1. 1. 3. 8
Abhinandanaṃ suttaṃ
 
20. Sāvatthiyaṃ -
 
Yo bhikkhave, rūpaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi. Yo vedanaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi.
 
Yo bhikkhave, saññaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi.
 
Yo bhikkhave, saṅkhāre abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi.
 
Yo bhikkhave, viññāṇaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi.
 
[BJT Page 056] [\x 56/]
 
Yo ca kho bhikkhave, rūpaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi.
Yo vedanaṃ nābhinandati dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi.
 
Yo ca kho bhikkhave, saññaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi.
 
Yo ca kho bhikkhave, saṅkhāre nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi.
 
Yo ca kho bhikkhave, viññāṇaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi.
 
1. 1. 3. 9
Uppāda suttaṃ
 
30. Sāvatthiyaṃ -
Yo bhikkhave, rūpassa uppādo ṭhīti abhinibbatti pātubhāvo, [PTS Page 032] [\q 32/] dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo.
Yo vedanāya uppādo ṭhīti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo.
 
Yo bhikkhave, saññāya uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo.
 
Yo bhikkhave, saṅkhārānaṃ uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo. Pātubhāvo,
 
Yo bhikkhave, viññāṇassa uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo.
 
Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthaṃgamo, dukkhasseso nirodho rogānaṃ vupasamo jarāmaraṇassa atthaṃgamo.
Yo vedanāya nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṃgamo.
 
Yo saññāya nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṃgamo.
 
Yo saṃkhārānaṃ nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṃgamo.
 
Yo viññāṇassa nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṃgamo.
 
1. 1. 3. 10
Aghamūla suttaṃ
31. Sāvatthiyaṃ-
Aghañca kho bhikkhave, desissāmi, aghamūlañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca.
 
Katamañca bhikkhave aghaṃ:
 
Rūpaṃ bhikkhave, aghaṃ, vedanā aghaṃ, saññā aghaṃ, saṃkhārā aghaṃ, viññāṇaṃ aghaṃ. Idaṃ muccati bhikkhave, aghaṃ.
 
Katamañca bhikkhave, aghamūlaṃ:
 
Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati bhikkhave, aghamūlanti.
 
1. Atthagamo - sīmu machasaṃ
 
[BJT Page 058] [\x 58/]
 
1. 1. 3. 11
Pabhaṃgu suttaṃ
 
32. Sāvatthiyaṃ -
Pabhaṃguñca vo kho bhikkhave, desissāmi appabhaṃguñca. Taṃ suṇātha. Sādhukaṃ manasikarotha bhāsissamīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca:
 
Kiñca bhikkhave, pabhaṃgu, kiṃ appabhaṃgu:
 
[PTS Page 033] [\q 33/] rūpaṃ bhikkhave, pabhaṃgu yo tassa nirodho vūpasamo atthaṃgamo idaṃ appabhaṃgu. Vedanā pabhaṃgu, yo tassā nirodho vūpasamo atthaṃgamo idaṃ appabhaṃgu. Saññā pabhaṃgu, yo tassā nirodho vūpasamo atthaṃgamo, idaṃ appabhaṃgu, saṃkhārā pabhaṃgu, yo tesaṃ nirodho vūpasamo atthaṃgamo idaṃ appabhaṃgu. Viññāṇaṃ pabhaṃgu, yo tassa nirodho vūpasamo atthaṃgamo idaṃ appabhaṃgūti.
 
Bhāravaggo tatiyo.
 
Tassuddānaṃ:
Bhāraṃ pariññaṃ abhijānaṃ chandarāgena tayo ca assādā
Abhindanā ca uppādo aghamūlaṃ pabhaṃgu cāti.
 
[BJT Page 060] [\x 60/]