1. 1. 4. 1
 
33. Sāvatthiyaṃ -
Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.
 
Yaṃ bhikkhave. Na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Kiñca bhikkhave, na tumhākaṃ:
 
Rūpaṃ bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Saññā na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
[PTS Page 034] [\q 34/] saṃkhārā na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Viññāṇaṃ na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.
 
Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa: "amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karoti"ti.
 
No hetaṃ bhante.
 
Taṃ kissa hetu?
 
Na hi no etaṃ bhante, attā vā attaniyaṃ vāti.
 
Evameva kho bhikkhave, rūpaṃ na tumbhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Saññā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Saṃkhārā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Viññāṇaṃ na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.
 
1. 1. 4. 2
Dutiya natumhāka suttaṃ
 
34. Sāvatthiyaṃ-
Yaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
[BJT Page 062] [\x 62/]
 
Kiñca bhikkhave, na tumhākaṃ:
 
Rūpaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati, vedanā na tumhākaṃ taṃ pajahatha taṃ vo pahītaṃ hitāya sukhāya bhavissati.
 
Saññā na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Saṃkhārā na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Viññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
 
Yaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.
 
1. 1. 4. 3
Paṭhama bhikkhu suttaṃ
 
35. Sāvatthiyaṃ -
[PTS Page 035] [\q 35/] atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
 
Yaṃ kho bhikkhu, anuseti tena saṅkhaṃ gacchati, yaṃ nānuseti na tena saṅkhaṃ gacchatīti.
 
Aññātaṃ bhagavā, aññātaṃ sugatāti.
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?
Rūpaṃ ce bhante, anuseti tena saṃkhaṃ gacchati, vedanaṃ ce anuseti tena saṅkhaṃ gacchati, saññaṃ ce anuseti tena saṅkhaṃ gacchati saṃkhāre ce anuseti tena saṅkhaṃ gacchati, viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati.
 
Rūpaṃ ce bhante, nānuseti tena saṅkhaṃ gacchati, vedanaṃ ce nānuseti tena saṅkhaṃ gacchati, saññaṃ ce nānuseti tena saṅkhaṃ gacchati saṃkhāre ce nānuseti tena saṅkhaṃ gacchati, viññāṇaṃ ce nānuseti tena saṅkhaṃ gacchati. Imassa khohaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitasasa vitthārena atthaṃ ājānāsi, rūpaṃ ce bhikkhu, anuseti tena saṅkhaṃ gacchati, vedanaṃ ce anuseti tena saṅkhaṃ gacchati. Saññaṃ ce anuseti tena saṅkhaṃ gacchati. Saṃkhāre ce anuseti tena saṃkhaṃ gacchati. Viññāṇaṃ ce anuseti tena saṃkhaṃ gacchati.
 
[BJT Page 064] [\x 64/]
 
Rūpaṃ ce bhikkhu, nānuseti na tena saṅkhaṃ gacchati, vedanaṃ ce nānuseti na tena saṅkhaṃ gacchati. Saññaṃ ce nānuseti na tena saṅkhaṃ gacchati. Saṃkhāre ce nānuseti na tena saṅkhaṃ gacchati. Viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa kho bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā [PTS Page 36] [\q 36/] anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro ca pana so bhikkhu arahataṃ ahositi.
 
1. 1. 4. 4
Dutiya bhikkhu suttaṃ
 
36. Sāvatthiyaṃ -
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
 
Yaṃ kho bhikkhu, anuseti taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati, yaṃ nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṃkhaṃ gacchatīti.
 
Aññātaṃ bhagavā, aññātaṃ sugatāti.
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?
Rūpaṃ ce bhante, anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ gacchati vedanaṃ ce anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ gacchati, saññaṃ ce anuseti taṃ anumīyati, yaṃ anumīyati tena saṅkhaṃ gacchati.Saṅkhāre ce anuseti taṃ anumīyati, yaṃ anumīyati tena saṅkhaṃ gacchati. Viññāṇaṃ ce anuseti taṃ anumīyati, yaṃ anumīyati tena saṅkhaṃ gacchati.
 
[BJT Page 066] [\x 66/]
 
Rūpaṃ ce bhante, nānuseti na taṃ anumīyati, yaṃ [PTS Page 037] [\q 37/] nānumīyati na tena saṃkhaṃ gacchati vedanaṃ ce anuseti taṃ anumīyati, yaṃ nānumīyati na tena saṃkhaṃ gacchati. Saññaṃ ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ gacchati. Saṅkhāre ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ gacchati.Viññāṇaṃ ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ gacchati. Imassa kho'haṃ bhante, bhagavatā saṃkhittena bhasitassa evaṃ vitthārena atthaṃ ājānāmīti.
 
Sādhu sādhu bhikkhū, sādhu kho tvaṃ bhikkhu mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi: rūpañce bhikkhu, anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ gacchati. Cedanañce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. Saññañce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. Saṃkhāre ce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. Viññāṇañce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati.
 
Rūpañce bhikkhu, nānuseti, na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati, vedanañce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati. Saññañce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati. Saṃkhare ce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati, viññāṇañce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati, imassa kho bhikkhu, mayā saṃkhitte na bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
1. 1. 4. 5
Paṭhama ānanda suttaṃ
 
37. Sāvatthiyaṃ -
Atha kho āyasmā ānando yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nīsīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 
Sace taṃ ānanda, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda, dhammānaṃ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī ti. Evaṃ puṭṭho tvaṃ ānanda, kinti khyākareyyāsīti?
 
[BJT Page 068] [\x 68/]
 
[PTS Page 038] [\q 38/] sace maṃ bhante, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda, dhammānaṃ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī ti .Evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyaṃ: rūpassa kho āvuso, uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, saññāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, saṃkhārānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, imesaṃ kho āvuso. Dhammānaṃ uppādo paññāyati, vayo paññāyati. Ṭhitassa aññathattaṃ paññātīti, evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyanti.
 
Sādhu sādhu ānanda, rūpassa kho ānanda, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Saññāya uppādo paññāyati,vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Saṃkhārānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho ānnada, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ ānanda, evaṃ khyākareyyāsīti.
 
1. 1. 4. 6
Dutiya ānanda suttaṃ
 
38 Sāvatthiyaṃ:
Atha kho āyasmā ānando yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nīsidi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 
Sace taṃ ānanda, evaṃ puccheyyuṃ: "katamesaṃ āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha, katamesaṃ dhammānaṃ uppādo paññāyissati, vayo paññāyissati. Ṭhitassa aññathattaṃ paññāyissati, katamesaṃ dhammānaṃ uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṃ paññāyati. Evaṃ puṭṭho tvaṃ ānanda, kinti khyākareyyāsīti?
 
Sace maṃ bhantena, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha,katamesaṃ dhammānaṃ uppādo paññāyissati, vayo paññayissati, ṭhitassa [PTS Page 039] [\q 39/] aññathattaṃ paññāyissati, katamesaṃ āvuso ānanda. Dhammānaṃ uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho ahaṃ bhante, evaṃ khyākareyyaṃ: yaṃ kho āvuso, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha, yā vedanā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha, yā saññā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha, yā saṃkhārā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha, yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññayittha, imesaṃ kho āvuso, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha.
 
[BJT Page 070] [\x 70/]
 
Yaṃ kho āvuso, rūpaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati, vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññatatthaṃ, paññāyissati. Yā saññā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ, paññāyissati. Ye saṃkhārā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ, paññāyissati. Viññāṇaṃ ajātaṃ apātubhūtaṃ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho āvuso dhammānaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati.
 
Yaṃ kho āvuso, rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā [PTS Page 040] [\q 40/] vedanā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati, yā saññā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati. Yā saṃkhārā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati.Yaṃ viññāṇaṃ chātaṃ pātubhūtaṃ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyanti.
 
Sādhu sādhu ānanda, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha. Ṭhitassa aññathattaṃ paññāyittha. Yā vedanā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ, paññāyittha. Uppādo paññāyittha, vayo paññāyittha. Ṭhitassa aññathattaṃ paññāyati. Yā saññā atītaṃ niruddhā vipariṇatā, tassa yā saññā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Ye saṃkhārā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Imesaṃ kho ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha.
 
Yaṃ kho ānanda, rūpaṃ ajātaṃ apātubhūtaṃ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā saññā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Ye saṃkhārā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho ānanda, dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati.
 
Yaṃ kho ānanda, rūpaṃ jātaṃ pātubhutaṃ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā vedanā jātā pātubhutā tassa uppādo paññāyati, vayo paññāti, ṭhitassa aññathattaṃ paññāyati. Yā saññā jātā pātubhutā tassā uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Ye saṃkhārā jātā pātubhutā tassā uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yaṃ viññāṇaṃ jātaṃ pātubhutaṃ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ ānanda, evaṃ khyākareyyāsīti.
 
1. 1. 4. 7
Paṭhama anudhamma suttaṃ
 
39. Sāvatthiyaṃ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti.
 
Yaṃ rūpe nibbidābahulo vihareyya, vedanāya nibbidābahulo vihareyya, saññāya nibbidābahulo vihareyya, saṃkhāresu nibbidā bahulo vihareyya, viññāṇe nibbidābahulo vihareyya,
 
[BJT Page 072] [\x 72/]
So rūpe nibbidābahulo viharanto [PTS Page 041] [\q 41/] vedanāya nibbidā bahulo viharanto rūpaṃ parijānāti, vedanaṃ parijānāti.Saññaṃ parijānāti,saṅkhāre parijānāti, viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ, parimuccati rūpamhā, parimuccati vedanāya,parimuccati saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.
 
So rūpe nibbidābahulo viharanto saññāya nibbidā bahulo viharanto rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti.Saṅkhāre parijānāti,viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.
 
So rūpe nibbidābahulo viharanto saṃkhāresu nibbidā bahulo viharanto rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.
 
So rūpe nibbidābahulo viharanto viññāṇe nibbidā bahulo viharanto rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.
 
1. 1. 4. 8
Dutiya anudhamma suttaṃ
 
40. Sāvatthiyaṃ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:
 
Yaṃ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya, vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto,saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto,rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññaṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā,parimuccati,jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati
Dukkhasmāti vadāmiti.
 
Yaṃ rūpe aniccānupassī vihareyya, saññāya aniccānupassī vihareyya, vihareyya, so rūpe aniccānupassī viharanto saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto, rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti. Saṅkhāre parijānāti, viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya parimuccati saṃkhārehi. Parimuccati viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.
 
Yaṃ rūpe aniccānupassī vihareyya, saṃkhāresu vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto saññāya aniccānupassī viharanto,saṅkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto rūpaṃ parijānāti,vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi. Parimuccati viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.
 
Yaṃ rūpe aniccānupassī vihareyya, viññāṇe aniccānupassī vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī viharanto, viññaṇe aniccānupassī viharanto rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā,parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā,parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.
 
1. 1. 4. 9
Tatiya anudhamma suttaṃ
 
41. Sāvatthiyaṃ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:
 
Yaṃ rūpe dukkhānupassī vihareyya, vedanāya dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya parimuccati. Viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.
 
Yaṃ rūpe dukkhānupassī vihareyya, saññāya dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.
 
Yaṃ rūpe dukkhānupassī vihareyya, saṃkhāresu dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto saṃkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya parimuccati saṃkhāre parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.
 
Yaṃ rūpe dukkhānupassī vihareyya, viññāṇe dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanetā saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.
 
[BJT Page 074] [\x 74/]
 
1.1.4.10.
Catuttha anudhamma suttaṃ
 
42. Sāvatthiyaṃ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:
 
Yaṃ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati,parimuccati viññāṇamhā.Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.
 
Yaṃ rūpe anattānupassī vihareyya, saññāya anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati, parimuccati viññāṇamhā.Parimaccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.
 
Yaṃ rūpe anattānupassī vihareyya, saṃkhāresu anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto,saññāya anattānupassī viharanto saṃkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto, rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ saṃkhāre parijānaṃ parimuccati rūpamhā vedanāya parimuccati saññāya parimuccati saṅkharehi parimuccati parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.
 
Yaṃ rūpe anattānupassī vihareyya, viññāṇe anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, vedanāya parimuccati,saññāya parimuccati, saṅkhārehi parimuccati,parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.
 
Natumhākavaggo catuttho
 
Tassuddānaṃ:
 
[PTS Page 042] [\q 42/] na tumhākena dve vuttā bhikkhuhi apare duve
Ānandena duve vuttā anudhammehi dve dukāti.
 
[BJT Page 076. [\x 76/] ]