1. 1. 5. 1
 
Attadīpa suttaṃ
43. Sāvatthiyaṃ:
Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā.
Attadīpānaṃ bhikkhave, viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ, yoniyeva upaparikkhitabbā1- "kiñjātikā sokaparidevadukkhadomanassupāyāsā. Kiṃpahotikā"ti.
 
Kiñjātikā ca bhikkhave, sokaparidevadukkhadomanassupāyāsā: kiṃpahotikā:
 
Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ. Attani vā vedanaṃ,vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ. Attani vā saññaṃ, saññāya vā attānaṃ. Tassa sā saññā vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ. Attani vā saṃkhāre, saṃkhāresu vā attānaṃ. Tassa te saṃkhārā vipariṇamanti, aññathā honti. Tassa saṃkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
 
Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. [PTS Page 043] [\q 43/] tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
1. Upaparikkhitabbo - sīmu.
 
[BJT Page 078] [\x 78/]
 
Rūpassa tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati.
 
Vedanā tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati.
 
Saññāya tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva saññāya etarahi ca sabbā saññāya aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati.
 
Saṃkhārānaṃ tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ce saṃkhārā etarahi ca sabbe saṃkhārā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati.
 
Viññāṇassa tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ce viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati.
 
1. 1. 5. 2
Paṭipadā suttaṃ
 
44. Sāvatthiyaṃ:
[PTS Page 044] [\q 44/] sakkāyasamudayagāminiñca vo bhikkhave, paṭipadaṃ desissāmi, sakkāyanirodhagāminiñca paṭipadaṃ, taṃ suṇatha sādhukaṃ
Manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca.
Katamā ca bhikkhave, sakkāyasamudayagāminī paṭipadā:
 
Idha bhikkhave. Assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ. Attani vā vedanaṃ, vedanāya vā attānaṃ,
 
[BJT Page 080] [\x 80/]
 
Saññaṃ attato samanupassati, saññaṃ vā attānaṃ, attani vā saññaṃ, saññasmiṃ vā attānaṃ, saṅkhāre attato samanupassati,saṅkhāraṃ vā attānaṃ, attani vā saṅkhāraṃ saṅkhārasmiṃ vā attānaṃ, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sakkāyasamudayagāminīpaṭipadāti. Itihidaṃ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha attho.
 
Katamā ca bhikkhave, sakkāyanirodhagāminī paṭipadā:
 
Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati,na rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā attānaṃ,na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ, na vedanasmiṃ vā attānaṃ, na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ na attani vā saññaṃ, na saññasmiṃ vā attānaṃ.Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ,na attani vā saṅkhāraṃ, na saṅkhārasmiṃ vā attānaṃ.Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. Ayaṃ vuccati bhikkhave,
Sakkāyasamudayagāminīpaṭipadā sakkāyanirodhagāminī paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha atthoti.
 
Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, saññā attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.
 
Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, saṃkhāre attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.
 
Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.
 
1. 1. 5. 3
Paṭhama aniccatā suttaṃ
 
45. Sāvatthiniyaṃ:
Rūpaṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ [PTS Page 045] [\q 45/] yaṃ dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati, vimuccati anupādāya āsavehi. Vedanā aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ
Sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi.
 
Saññā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi.
 
Saṃkhārā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi.
 
Viññāṇaṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi.
 
Rūpadhātuyā ce bhikkhave bhikkhuno cittaṃ cirattaṃ vimuttaṃ hoti anupādāya āsavehi, vedanādhātuyā ce bhikkhave bhikkhuno cittaṃ caīrattaṃ vimuttaṃ hoti anupādāya āsavehi, saññādhātuyā ce bhikkhave bhikkhuno cittaṃ saṃkhāradhātuyā ce bhikkhave bhikkhuno viññāṇadhātuyā ce bhikkhave bhikkhuno cittaṃ cirattaṃ vimuttaṃ hoti anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati, "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānātīti.
 
[BJT Page 082] [\x 82/]
1. 1. 5. 4
Dutiya aniccatā suttaṃ
 
46. Sāvatthiyaṃ
 
Rūpaṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama, neso'hamasmi, na me so attā"taī. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappañañāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhīnaṃ asati thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṅkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānātīti. Vedanā aniccā yadaniccaṃ yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Pubbantānudiṭṭhitaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.
 
Vedanā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama, neso'hamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.
 
Saññā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.
 
Saṅkhārā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati [PTS Page 046] [\q 46/] aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.
 
Viññāṇaṃ bhikkhave aniccaṃ,yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama neso 'hamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṅkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati,aparitassaṃ paccattaṃyeva parinibbāyati."Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānātīti.
 
1. 1. 5. 5 Samanupassanā suttaṃ
 
47. Sāvatthiyaṃ:
Ye hi keci bhikkhave, samaṇāvā brahmaṇā vā anekavihitaṃ attānaṃ samanupassamānā samanupassanti, sabbe te pañcupādānakkhandhe samanupassanti, etesaṃ vā aññataraṃ.
 
Katame pañca:
 
Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attati vā rūpaṃ, rūpasmiṃ vā attānaṃ,
 
Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attati vā vedanaṃ,vedanasmiṃ vā attānaṃ,
 
Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññasmiṃ vā attānaṃ.
 
Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, saṅkhāre attato samanupassati saṅkharāvantaṃ vā attānaṃ attati vā saṅkhāraṃ,saṅkhārasmiṃ vā attānaṃ,
 
Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attati vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
 
[BJT Page 084] [\x 84/]
 
Iti ayañceva samanupassanā asmīti cassa avigataṃ hoti. Asmīti kho pana bhikkhave avigate, pañcannaṃ indriyānaṃ avakkanti hoti: cakkhunadriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa. Atthi bhikkhave mano atthi dhammā, atthi avijjādhātu avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa asmīti'pissa hoti, ayamahamasmīti'pissa hoti bhavissanti pi'ssa hoti, rūpī bhavissanti'pissa hoti, arūpī bhavissanti'pissa hoti. Saññī bhavissanti'pissa hoti, asañañī bhavissanti'pissa hoti. Nevasaññīnāsañañī bhavissanti'pissa hoti.
 
[PTS Page 047] [\q 47/] tiṭṭhanti kho pana bhikkhave, tattheva pañcindriyāni, athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati, tassa avijjāvirāgā vijjuppādā asmīti'pissa na hoti. Ayamahamasmiti'pissa na hoti, bhavissanti'pissa na hoti, na bhavissanti'pissa na hoti, saññī bhavissanti'pissa na hoti, asaññī bhavissanti'pissa na hoti, nevasaññīnāsaññi bhavissanti' pissa na hotīti.
 
1. 1. 5. 6
Khandha suttaṃ
 
48. Sāvatthiyaṃ
Pañca ca bhikkhave, khandhe desissāmi, pañcupādānakkhandhe ca: taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca.
 
Katame ca bhikkhave, pañcakkhandhā: yaṃ kiñci bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho.
 
Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati vedanakkhandho.
 
Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati saññākkhandho.
 
Ye keci saṃkhārā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati saṅkhārakkhandho.
 
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati viññāṇakkhandho. Ime vuccanti bhikkhave, pañcakkhandhā.
 
Katame ca bhikkhave, pañcakkhandhā: yaṃ kiñci bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādānīyaṃ, ayaṃ vuccati rūpūpādānakkhandho.
 
[BJT Page 086] [\x 86/]
 
Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ, ayaṃ vuccati vedanūpādānakkhadho.
 
Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ ayaṃ vuccati saññūpādānakkhadho.
 
Ye keci saṃkhārā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ ayaṃ vuccati saṅkhārūpādānakkhandho.
 
[PTS Page 048] [\q 48/] yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ ayaṃ vuccati viññāṇūpādānakkhandho.
 
Ime vuccanti bhikkhave, pañcupādānakkhandhāti.
 
1. 1. 5. 7
Paṭhamasoṇa suttaṃ
 
49. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca:
 
Ye hi keci soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyohamasmīti vā samanupassanti, sadisohamasmīti vā samanupassanti, hīnohamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyohamasmīti vā samanupassanti, sadiso 'hamasmīti vā samanupassanti, hino'hamasmīti vā samanupassanti. Kimaññatra yathābhūtassa adassanā. Aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccehi saṃkhārehi dukkhehi vipariṇāmadhammehi seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti vā samanupassanti sadiso' hamasmīti vā samanupassanti, hīno' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā.
 
Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, [PTS Page 049] [\q 49/] hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.
 
Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.
 
Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya saṃkhārā dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.
 
Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.
 
Taṃ kimmaññasi soṇa, rūpaṃ niccaṃ vā aniccaṃ cāti?
Aniccaṃ bhante,
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhantena,
 
[BJT Page 088] [\x 88/]
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ
Etaṃ mama, eso'hamasmi, eso me attā'ti?
 
No hetaṃ bhante,
 
Vedanā niccā vā aniccā vāti?
 
Aniccā bhante,
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attāti?
 
No heṃ bhante.
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attā'ti?
 
No hetaṃ bhante,
 
Saṃkhārā niccā vā aniccā vāti?
 
Aniccā bhante,
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attāti?
 
No heṃ bhante.
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 
Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, eso'hamasmi, eso me attāti?
 
No hetaṃ bhante.
 
Tasmātiha soṇa, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ netaṃ mama, neso'hamasmi, na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama neso'hamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama neso'hamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yā keci saṃkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ "netaṃ mama neso'hamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ [PTS Page 050] [\q 50/] ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ "netaṃ mama neso'hamasmi, na me so attā"ti. Eyametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ soṇa, sutavā ariyasāvako rūpasmi'mpi nibbindati, vedanāya'pi nibbindati. Saññāya'pi nibbindati, saṃkhāresu'pi nibbindati viññāṇasmi'mpi nibbindati. Nibbindaṃ virajjati, cirāgā vimuccati, vimuttasmīṃ vimuttamiti ñāṇaṃ hoti. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.
 
[BJT Page 090] [\x 90/]
1. 1. 5. 8
Dutiya soṇa suttaṃ
 
50.
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca:
 
Ye keci soṇa, samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti rūpasamudayaṃ nappajānanti rūpanirodhaṃ nappajānanti rūpanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vāsamaṇasammatā brāhmaṇesu vā brāhmaṇasammatā,na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye keci soṇa, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti vedanāsamudayaṃ nappajānanti vedanānirodhaṃ nappajānanti vedanānirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye keci soṇa, samaṇā vā brāhmaṇā vā saññaṃ nappajānanti saññāsamudayaṃ nappajānanti saññānirodhaṃ nappajānanti saññānirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti saṅkhāra samudayaṃ nappajānanti saṅkhāranirodhaṃ nappajānanti saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti, na mete soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci soṇa, samaṇā vā brahmaṇā vā rūpaṃ pajānanti rūpasamudayaṃ pajānanti rūpanirodhaṃ pajānanti rūpanirodhāgāminiṃ paṭipadaṃ pajānanti, te kho soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañecava brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti vedanāsamudayaṃ pajānanti vedanānirodhaṃ pajānanti vedanānirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa,samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saññaṃ pajānanti saññāsamudayaṃ pajānanti saññānirodhaṃ pajānanti saññānirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre [PTS Page 051] [\q 51/] pajānanti saṅkhārasamudayaṃ pajānanti saṅkhāranirodhaṃ pajānanti saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti viññāṇasamudayaṃ pajānanti viññāṇanirodhaṃ pajānanti viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa,samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā, te ca panāyasmanetā sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
 
1. 1. 5. 9
Paṭhama nandikkhaya suttaṃ
 
51. Sāvatthiyaṃ
Aniccaññeva bhikkhave, bhikkhu rūpaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammāpassaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati.
 
Aniccaññeva bhikkhave, bhikkhu vedanaṃ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati.
 
Aniccaññeva bhikkhave, bhikkhu saññaṃ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati.
 
Aniccaññeva bhikkhave, bhikkhu saṃkhāre aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati.
 
Aniccaññeva bhikkhave, bhikkhu viññāṇaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatīti.
 
[BJT Page 092] [\x 92/]
1. 1. 5. 10
Dutiya nandikkhaya suttaṃ
 
52. Sāvatthitayaṃ
[PTS Page 052] [\q 52/] rūpaṃ bhikkhave. Yoniso manasi karotha, rūpāniccatañca yathābhūtaṃ samanupassatha, rūpaṃ bhikkhave, bhikkhu yoniso manasikaronto rūpāniccatañca yathābhūtaṃ samanupassanto rūpasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati.
 
Vedanaṃ bhikkhave, yoniso manasikarotha, vedanāniccatañca yathābhūtaṃ samanupassatha. Vedanaṃ bhikkhave bhikkhu yoniso manasikaronto vedanāniccatañca yathābhūtaṃ samanupassanto vedanasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati.
 
Saññaṃ bhikkhave, yoniso manasikarotha, saññāniccatañca yathābhūtaṃ samanupassatha. Saññaṃ bhikkhave bhikkhu yoniso manasikaronto saññāniccatañca yathābhūtaṃ samanupassanto saññasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati.
 
Saṃkhāre bhikkhave, yoniso manasikarotha, saṅkhāraniccatañca yathābhūtaṃ samanupassatha. Saṅkhāraṃ bhikkhave bhikkhu yoniso manasikaronto saṅkhāraniccatañca yathābhūtaṃ samanupassanto saṅkhārasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati.
 
Viññāṇaṃ bhikkhave, yoniso manasikarotha, viññāṇāniccatañca yathābhūtaṃ samanupassatha. Viññāṇaṃ bhikkhave bhikkhu yoniso manasikaronto viññāṇāniccatañca yathābhūtaṃ samanupassanto viññāṇasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccatīti.
 
Attadīpavaggo pañcamo
 
Tassuddānaṃ:
 
Attadīpā paṭipadā - dve ca honti aniccatā
Samanupassanā khandhā dve soṇā dve nandikkhayena cāti.
 
Mulapaṇṇāsakaṃ samattaṃ
 
Tassa mūlapaṇṇāsakassa vagguddānaṃ:
 
[PTS Page 053] [\q 53/] nakulapitā anicco ca - bhāro na tumhākena ca attadīpena paññāsaṃ - paṭhamaṃ tena vuccatīti.
 
[BJT Page 094] [\x 94/]