1. 1. 1
Ajjhattāniccasuttaṃ
1. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi "bhikkhavo" ti. "Bhadante" ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Cakkhuṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na me'so attā, ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Sotaṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama, neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Ghānaṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, ne so'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
[BJT Page 004] [\x 4/]
 
Jivhā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na me so attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Kāyo anicco, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na me so attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Mano anicco, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na me so attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
[PTS Page 002] [\q 2/] evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmīmpi nibbindati, sotasmīmpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 1. 2
Ajjhattadukkhasuttaṃ 2. Sāvatthiyaṃ
Cakkhuṃ bhikkhave dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā" ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Sotaṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Ghānaṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, ne so' hamasmi. Na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Jivhā dukkhā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Kāyo dukkho, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Mano dukkho, yaṃ dukkhaṃ, tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā" ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
[BJT Page 006] [\x 6/]
1. 1. 3
Ajjhattānattasuttaṃ 3. Sāvatthiyaṃ
Cakakhuṃ bhikkhave anattā, yadanattā taṃ "netaṃ mama, neso'hamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Sotaṃ anattā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Ghānaṃ anattā, yadanattā taṃ netaṃ mama, ne so' hamasmi. Na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Jivhā anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Kāyo anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Mano anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā" ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 1. 4
Bāhirāniccasuttaṃ
4. Sāvatthiyaṃ
Rūpaṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, [PTS Page 003] [\q 3/] neso'hamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Saddā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Gandhā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, ne so' hamasmi, na meso attāti ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Rasā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Poṭṭhabbā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Dhammā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama neso'hamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
[BJT Page 008] [\x 8/]
1. 1. 5
Bāhiradukkhasuttaṃ
5. Sāvatthiyaṃ
Rūpā bhikkhave dukkhā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso' hamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Saddā dukkhā, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Gandhā dukkhā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso' hamasmi. Na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Rasā dukkhā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso' hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Poṭṭhabbā dukkhā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso' hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Dhammā dukkhā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, neso' hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 1. 6
Bāhirānattasuttaṃ
6. Sāvatthiyaṃ
Rūpā bhikkhave anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Saddā bhikkhave anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Gandhā bhikkhave anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Rasā bhikkhave anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Poṭṭhabbā bhikkhave anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Dhammā bhikkhave anattā, yadanattā taṃ netaṃ mama, neso'hamasmi, na meso attā' ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 1. 7
Dutiyaajajhattāniccasuttaṃ
7. [PTS Page 004] [\q 4/] sāvatthiyaṃ cakkhuṃ bhikkhave aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ-1 cakkhusmiṃ anapekho-2. Hoti, anāgataṃ cakkhuṃ nābhinandati, paccappannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
1. Atītasamimpi - sīmu, sī 1. 2. Anapekkho - machasaṃ, syā.
 
[BJT Page 010] [\x 10/]
 
Sotaṃ aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ sotasmiṃ anapekho hoti, anāgataṃ sotaṃ nābhinandati paccuppannassa sotassassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Ghānaṃ aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ ghānasmiṃ anapekho hoti, anāgataṃ ghānaṃ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Jivhā aniccā atītānāgatā. Ko pana vādo paccuppannāya, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekho hoti, anāgataṃ jivhaṃ nābhinandati, paccuppannāya jivhāya nibbidāya nirodhāya paṭipanno hoti.
 
Kāyo anicco atītānāgato, ko pana vādo paccuppannassa, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ kāyasmiṃ anapekho hoti, anāgataṃ kāyaṃ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Mano anicco atītānāgato, ko pana vādo paccuppannassa, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ manasmiṃ anapekho hoti, anāgataṃ manaṃ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
 
1. 1. 8
Dutiya ajjhattadukkhasuttaṃ
8. Sāvatthiyaṃ. Cakkhuṃ bhikkhave dukkhaṃ atītānāgataṃ. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekho hoti, anāgataṃ cakkhuṃ nābhinandati, paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Sotaṃ dukkhaṃ atītānāgataṃ. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ sotasmiṃ anapekho hoti, anāgataṃ sotaṃ nābhinandati, paccuppannassa sotassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Ghānaṃ bhikkhave dukkhaṃ atītānāgataṃ. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ ghānasmiṃ anapekho hoti, anāgataṃ ghānaṃ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Jivhā dukkhā atītānāgatā. Ko pana vādo paccuppannāya. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekho hoti, anāgataṃ jivhaṃ nābhinandati, paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Kāyo bhikkhave dukkho atītānāgato. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ kāyasmiṃ anapekho hoti, anāgataṃ kāyaṃ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Mano dukkho atītānāgato. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ manasmiṃ anapekho hoti, anāgataṃ manaṃ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
1. 1. 9
Dutiya ajjhattānatta suttaṃ
9. Sāvatthiyaṃ
Cakkhuṃ bhikkhave anattā atītānāgataṃ. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā [PTS Page 005] [\q 5/] ariyasāvako atītasmiṃ cakkhusmiṃ anapekho hoti, anāgataṃ cakkhuṃ nābhinandati, paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Sotaṃ bhikkhave anattā atītānāgataṃ. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ sotasmiṃ anapekho hoti, anāgataṃ sotaṃ nābhinandati, paccuppannassa sotassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Ghānaṃ bhikkhave anattā atītānāgataṃ. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ ghānasmiṃ anapekho hoti, anāgataṃ ghānaṃ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Jivhā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannāya. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ jivhāya anapekho hoti, anāgataṃ jivhaṃ nābhinandati, paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Kāyo bhikkhave anattā atītānāgato. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ kāyasmiṃ anapekho hoti, anāgataṃ kāyaṃ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Mano bhikkhave anattā atītānāgato. Ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ manasmiṃ anapekho hoti, anāgataṃ manaṃ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
[BJT Page 012] [\x 12/]
 
1. 1. 10
Dutiya bāhirāniccasuttaṃ
10. Sāvatthiyaṃ
Rūpā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saddā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaṃ saddānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaṃ gandhānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaṃ rasānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaṃ phoṭṭhabbānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Dhammā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotīti.
1. 1. 11
Dutiya bāhiradukkhasuttaṃ
11. Sāvatthiyaṃ
Rūpā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
[PTS Page 006] [\q 6/]
Saddā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaṃ saddānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaṃ gandhānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaṃ rasānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaṃ phoṭṭhabbānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Dhammā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṃ. Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotīti.
 
1. 1. 12
Dutiya bāhirānattasuttaṃ
12. Sāvatthiyaṃ:
 
Rūpā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saddā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaṃ saddānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaṃ gandhānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaṃ rasānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaṃ phoṭṭhabbānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Dhammā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṃ, evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotīti.
Aniccavaggo paṭhamo.
 
Tassuddānaṃ:
 
Aniccaṃ dukkhaṃ anattā ca tayo ajjhattabāhirā
Yadaniccena tayo vuttā te te ajjhattabāhirā.
 
[BJT Page 014] [\x 14/]