1. 5. 1.
Aniccasuttaṃ.
43. Sāvatthiyaṃ
Sabbaṃ bhikkhave aniccaṃ. Kiñca bhikkhave sabbaṃ aniccaṃ: cakkhuṃ bhikkhave aniccaṃ, rūpā aniccā, cakkhuviññāṇaṃ aniccaṃ, cakkhusamphasso anicco, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
 
Sotaṃ aniccaṃ, saddā aniccā, sotaviññāṇaṃ aniccaṃ, sotasamphasso anicco, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
 
Ghānaṃ aniccaṃ, gandhā aniccā, ghānaviññāṇaṃ aniccaṃ, ghānasamphasso anicco, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
 
Jivhā aniccā, rasā aniccā, jivhāviññāṇaṃ aniccaṃ, jivhāsamphasso anicco, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
 
Kāyo anicco, phoṭṭhabbā aniccā, kāyaviññāṇaṃ aniccaṃ, kāyasamphasso anicco, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
 
Mano anicco, dhammā aniccā, manoviññāṇaṃ aniccaṃ, manosamphasso anicco, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 5. 2.
Dukkhasuttaṃ.
44. Sāvatthiyaṃ
44. Sabbaṃ bhikkhave dukkhaṃ. Kiñca bhikkhave sabbaṃ dukkhaṃ: cakkhuṃ bhikkhave dukkhaṃ, rūpā dukkhā, cakkhuviññāṇaṃ dukkhaṃ, cakkhusamphasso dukkho, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ.
 
Sotaṃ dukkhaṃ, saddā dukkhā, sotaviññāṇaṃ dukkhaṃ, sotasamphasso dukkho, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ.
 
Ghānaṃ dukkhaṃ, gandhā dukkhā, ghānaviññāṇaṃ dukkhaṃ, ghānasamphasso dukkho, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ.
 
Jivhā dukkhā, rasā dukkhā, jivhāviññāṇaṃ dukkhaṃ, jivhāsamphasso dukkho, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ.
 
Kāyo dukkho, phoṭṭhabbā dukkhā, kāyaviññāṇaṃ dukkhaṃ, kāyasamphasso dukkho, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ.
 
Mano dukkho, dhammā dukkhā, manoviññāṇaṃ dukkhaṃ, manosamphasso dukkho, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 5. 3.
Anattasuttaṃ.
45. Sāvatthiyaṃ
45. Sabbaṃ bhikkhave anattā. Kiñca bhikkhave sabbaṃ anattā: cakkhuṃ bhikkhave anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā.
 
Sotaṃ anattā, saddā anattā, sotaviññāṇaṃ anattā, sotasamphasso anattā, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā.
 
Ghānaṃ anattā, gandhā anattā, ghānaviññāṇaṃ anattā, ghānasamphasso anattā, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā.
 
Jivhā anattā, rasā anattā, jivhāviññāṇaṃ anattā, jivhāsamphasso anattā, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā.
 
Kāyo anattā, phoṭṭhabbā anattā, kāyaviññāṇaṃ anattā kāyasamphasso anattā, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā.
 
Mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 5. 4
Abhiññeyyasuttaṃ
46. Sāvatthiyaṃ
46. [PTS Page 029] [\q 29/] sabbaṃ bhikkhave abhiññeyyaṃ. Kiñca bhikkhave sabbaṃ abhiññeyyaṃ: cakkhuṃ bhikkhave abhiññeyyaṃ, rūpā abhiññeyyaṃ, cakkhuviññāṇaṃ abhiññeyyaṃ, cakkhusamphasso abhiññeyyaṃ, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
 
Sotaṃ abhiññeyyaṃ, saddā abhiññeyyaṃ, sotaviññāṇaṃ abhiññeyyaṃ, sotasamphasso abhiññeyyaṃ, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
 
Ghānaṃ abhiññeyyaṃ, gandhā abhiññeyyaṃ, ghānaviññāṇaṃ abhiññeyyaṃ, ghānasamphasso abhiññeyyaṃ, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
 
Jivhā abhiññeyyaṃ, rasā abhiññeyyaṃ, jivhāviññāṇaṃ abhiññeyyaṃ, jivhāsamphasso abhiññeyyaṃ, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
 
Kāyo abhiññeyyaṃ, phoṭṭhabbā abhiññeyyaṃ, kāyaviññāṇaṃ abhiññeyyaṃ, kāyasamphasso abhiññeyyaṃ, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
 
Mano abhiññeyyaṃ, dhammā abhiññeyyaṃ, manoviññāṇaṃ abhiññeyyaṃ, manosamphasso abhiññeyyaṃ, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
[BJT Page 064. [\x 64/] ]
 
1. 5. 5.
Pariññeyyasuttaṃ.
47. Sāvatthiyaṃ
47. Sabbaṃ bhikkhave pariññeyyaṃ. Kiñca bhikkhave sabbaṃ pariññeyyaṃ: cakkhuṃ bhikkhave pariññeyyaṃ, rūpā pariññeyyā, cakkhuviññāṇaṃ pariññeyyaṃ, cakkhusamphasso pariññeyyo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pariññeyyaṃ.
 
Sotaṃ pariññeyyaṃ, saddā pariññeyyā, sotaviññāṇaṃ pariññeyyaṃ, sotasamphasso pariññeyyo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pariññeyyaṃ.
 
Ghānaṃ pariññeyyaṃ, gandhā pariññeyyā, ghānaviññāṇaṃ pariññeyyaṃ, ghānasamphasso pariññeyyo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pariññeyyaṃ.
 
Jivhā pariññeyyā, rasā pariññeyyā, jivhāviññāṇaṃ pariññeyyaṃ, jivhāsamphasso pariññeyyo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pariññeyyaṃ.
 
Kāyo pariññeyyo, phoṭṭhabbā pariññeyyā, kāyaviññāṇaṃ pariññeyyaṃ, kāyasamphasso pariññeyyo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pariññeyyaṃ.
 
Mano pariññeyyo, dhammā pariññeyyā, manoviññāṇaṃ pariññeyyaṃ, manosamphasso pariññeyyo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pariññeyyaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 5. 6.
Pahātabbasuttaṃ.
48. Sāvatthiyaṃ
48. Sabbaṃ bhikkhave pahātabbaṃ. Kiñca bhikkhave sabbaṃ pahātabbaṃ: cakkhuṃ bhikkhave pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhusamphasso pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
 
Sotaṃ pahātabbaṃ, saddā pahātabbā, sotaviññāṇaṃ pahātabbaṃ, sotasamphasso pahātabbo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
 
Ghānaṃ pahātabbaṃ, gandhā pahātabbā, ghānaviññāṇaṃ pahātabbaṃ, ghānasamphasso pahātabbo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
 
Jivhā pahātabbā, rasā pahātābbā, jivhāviññāṇaṃ pahātābbaṃ, jivhāsamphasso pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
 
Kāyo pahātabbo, phoṭṭhabbā pahātabbā, kāyaviññāṇaṃ pahātabbaṃ, kāyasamphasso pahātabbo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
 
Mano pahātabbo, dhammā pahātabbā, manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 5. 7.
Sacchikātabbasuttaṃ.
49. Sāvatthiyaṃ
49. Sabbaṃ bhikkhave sacchikātabbaṃ. Kiñca bhikkhave sabbaṃ sacchikātabbaṃ: cakkhuṃ bhikkhave sacchikātabbaṃ, rūpā sacchikātabbā, cakkhuviññāṇaṃ sacchikātabbaṃ, cakkhusamphasso sacchikātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ.
 
Sotaṃ sacchikātabbaṃ, saddā sacchikātabbā, sotaviññāṇaṃ sacchikātabbaṃ, sotasamphasso sacchikātabbo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ.
 
Ghānaṃ sacchikātabbaṃ, gandhā sacchikātabbā, ghānaviññāṇaṃ sacchikātabbaṃ, ghānasamphasso sacchikātabbo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ.
 
Jivhā sacchikātabbā, rasā sacchikātabbā, jivhāviññāṇaṃ sacchikātabbaṃ, jivhāsamphasso sacchikātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ.
 
Kāyo sacchikātabbo, phoṭṭhabbā sacchikātabbā, kāyaviññāṇaṃ sacchikātabbaṃ, kāyasamphasso sacchikātabbo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ.
 
Mano sacchikātabbo, dhammā sacchikātabbā, manoviññāṇaṃ sacchikātabbaṃ manosamphasso sacchikātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 5. 8.
Abhiññeyyapariññeyyasuttaṃ.
50. Sāvatthiyaṃ
50. Sabbaṃ bhikkhave abhiññeyyapariññeyyaṃ. Kiñca bhikkhave sabbaṃ abhiññeyyapariññeyyaṃ: cakkhuṃ bhikkhave abhiññeyyapariññeyyaṃ, rūpā abhiññeyyapariññeyyā, cakkhuviññāṇaṃ abhiññeyyapariññeyyaṃ, cakkhusamphasso
Abhiññeyyapariññeyyo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyapariññeyyaṃ.
 
Sotaṃ abhiññeyyapariññeyyaṃ, saddā abhiññeyyapariññeyyā, sotaviññāṇaṃ abhiññeyyapariññeyyaṃ, sotasamphasso abhiññeyyapariññeyyo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyapariññeyyaṃ.
Ghānaṃ abhiññeyyapariññeyyaṃ, gandhā abhiññeyyapariññeyyā, ghānaviññāṇaṃ abhiññeyyapariññeyyaṃ, ghānasamphasso abhiññeyyapariññeyyo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyapariññeyyaṃ.
Jivhā abhiññeyyapariññeyyā, rasā abhiññeyyapariññeyyā, jivhāviññāṇaṃ abhiññeyyapariññeyyaṃ, jivhāsamphasso abhiññeyyapariññeyyo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyapariññeyyaṃ.
 
Kāyo abhiññeyyapariññeyyo, phoṭṭhabbā abhiññeyyapariññeyyā, kāyaviññāṇaṃ abhiññeyyapariññeyyaṃ, kāyasamphasso abhiññeyyapariññeyyo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyapariññeyyaṃ.
Mano abhiññeyyapariññeyyo, dhammā abhiññeyyapariññeyyā, manoviññāṇaṃ abhiññeyyapariññeyyaṃ, manosamphasso abhiññeyyapariññeyyo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyapariññeyyaṃ.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 5. 9.
Upaddutasuttaṃ.
51. Sāvatthiyaṃ
51. Sabbaṃ bhikkhave upaddutaṃ. Kiñca bhikkhave sabbaṃ upaddutaṃ: cakkhuṃ bhikkhave upaddutaṃ, rūpā upaddutā, cakkhuviññāṇaṃ upaddutaṃ, cakkhusamphasso upadduto, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upaddutaṃ.
 
Sotaṃ upaddutaṃ, saddā upaddutā, sotaviññāṇaṃ upaddutaṃ, sotasamphasso upadduto, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upaddutaṃ.
 
Ghānaṃ upaddutaṃ, gandhā upaddutā, ghānaviññāṇaṃ upaddutaṃ, ghānasamphasso upadduto, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃvā adukkhamasukhaṃ vā tampi upaddutaṃ.
 
Jivhā upaddutā, rasā upaddutā, jivhāviññāṇaṃ upaddutaṃ, jivhāsamphasso upadduto, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upaddutaṃ.
 
Kāyo upadduto, phoṭṭhabbā upaddutā, kāyaviññāṇaṃ upaddutaṃ, kāyasamphasso upadduto, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upaddutaṃ.
 
Mano upadduto, dhammā upaddutā, manoviññāṇaṃ upaddutaṃ, manosamphasso upadduto, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upaddutaṃ.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 5. 10.
Upassaṭṭhasuttaṃ.
52. Sāvatthiyaṃ
52. Sabbaṃ bhikkhave upassaṭṭhaṃ-1. Kiñca bhikkhave sabbaṃ upassaṭṭhaṃ:
Cakkhuṃ bhikkhave upassaṭṭhaṃ, rūpā upassaṭṭhā, cakkhuviññāṇaṃ upassaṭṭhaṃ, cakkhusamphasso upassaṭṭho. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ.
 
1. Upasaṭṭhaṃ - machasaṃ.
 
[BJT Page 066] [\x 66/]
 
Sotaṃ upassaṭṭhaṃ, saddā upassaṭṭhā, sotaviññāṇaṃ upassaṭṭhaṃ, sotasamphasso upassaṭṭho, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ.
 
Ghānaṃ upassaṭṭhaṃ, gandhā upassaṭṭhā, ghānaviññāṇaṃ upassaṭṭhaṃ, ghānasamphasso upassaṭṭho, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ.
 
Jivhā upassaṭṭhā, rasā upassaṭṭhā, jivhāviññāṇaṃ upassaṭṭhaṃ, jivhāsamphasso upassaṭṭho, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ.
 
Kāyo upassaṭṭho, phoṭṭhabbā upassaṭṭhā, kāyaviññāṇaṃ upassaṭṭhaṃ, kāyasamphasso upassaṭṭho, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ.
 
Mano upassaṭṭho, dhammā upassaṭṭhā, manoviññāṇaṃ upassaṭṭhaṃ, manosamphasso upassaṭṭho, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ [PTS Page 030] [\q 30/] sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
Sabbāniccavaggo pañcamo
Tassuddānaṃ:
 
Aniccaṃ dukkhaṃ anattā ca abhiññeyyaṃ pariññeyyaṃ
Pahātabbaṃ sacchikātabbaṃ abhiññeyyaṃ pariññeyyaṃ
Upaddūtaṃ upasaṭṭhaṃ vaggo tena pavuccati.
 
Paṭhamo paṇṇāsako.
Tassa vagguddānaṃ:
 
Aniccavaggo yamako sabbavaggo jātidhammo
Sabbāniccena paññāso paṭhamo tena pavuccati.
 
[BJT Page 068] [\x 68/]