1. 3. 1
Sabbasuttaṃ
23. Sāvatthiyaṃ
Sabbaṃ vo bhikkhave desissāmi-1 taṃ suṇātha. Kiñca bhikkhave sabbaṃ: cakkhuñceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca idaṃ vuccati bhikkhave sabbaṃ.
 
Yo bhikkhave evaṃ vadeyya: ahametaṃ sabbaṃ paccakkhāya aññaṃ sabbaṃ paññāpessāmīti, tassā vācāvatthurevassa-2. Puṭṭho ca na sampāyeyya, uttariñca vighātaṃ āpajjeyya, taṃ kissa hetu yathā taṃ bhikkhave avisayasminti.
 
1. 3. 2
Pahānasuttaṃ
24. Sāvatthiyaṃ
Sabbappahānāya-3 vo bhikkhave dhammaṃ desissāmi: taṃ suṇātha. Katamo ca bhikkhave sabbappahānāya dhammo: cakkhuṃ bhikkhave pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhu samphasso pahātabbo, [PTS Page 016] [\q 16/] yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pahātabbaṃ ayaṃ kho bhikkhave sabbappahānāya dhammoti.
 
Jivhā pahātabbā, rasā pahātabbā. Jivhāviññāṇaṃ pahātabbaṃ, jivhā samphasso pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ ayaṃ kho bhikkhave sabbappahānāya dhammoti.
 
Mano pahātabbo, dhammā pahātabbā. Manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ ayaṃ kho bhikkhave sabbappahānāya dhammoti.
1. Desessāmi - machasaṃ 2. Vācāvatthukamevassa - machasaṃ vācāvatthudevassa. Syā 3. Sabbaṃ pahānāya - syā.
 
[BJT Page 032] [\x 32/]
 
1. 3. 3.
Dutiya pahānasuttaṃ
25. Sāvatthiyaṃ
Sabbaṃ abhiññā pariññā pahānāya kho bhikkhave dhammaṃ desissāmi, taṃ suṇātha.
 
Katamo ca bhikkhave sabbaṃ abhiññā pariññā pahānāya dhammo: cakkhuṃ bhikkhave abhiññā pariññā pahātabbaṃ, rūpā abhiññā pariññā pahātabbā, cakkhuviññāṇaṃ abhiññā pariññā pahātabbaṃ, cakkhusamphasso abhiññā pariññā pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Ayaṃ kho bhikkhave sabbaṃ abhiññā pariññā pahānāya dhammoti.
 
Jivhā abhiññā pariññā pahātabbā, rasā abhiññā pariññā pahātabbā, jivhāviññāṇaṃ abhiññā pariññā pahātabbaṃ, jivhāsamphasso abhiññā pariññā pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Ayaṃ kho bhikkhave sabbaṃ abhiññā pariññā pahānāya dhammoti.
 
Mano abhiññā pariññā pahātabbo, dhammā abhiññā [PTS Page 017] [\q 17/] pariññā pahātabbā, manoviññāṇaṃ abhiññā pariññā pahātabbaṃ, manosamphasso abhiññā pariññā pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Ayaṃ kho bhikkhave sabbaṃ abhiññā pariññā pahānāya dhammoti.
 
1. 3. 4
Aparijānasuttaṃ
26. Sāvatthiyaṃ
Sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kiñca bhikkhave sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
[BJT Page 034] [\x 34/]
 
Cakkhuṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, rūpe anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, cakkhuviññāṇaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, cakakhusamphassaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Idaṃ kho bhikkhave sabba anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya
 
Jivhaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, rase anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, jivhāviññāṇaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, jivhāsamphassaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
Manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, dhamme anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, manoviññāṇaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, manosamphassaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
Idaṃ kho bhikkhave sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. [PTS Page 018] [\q 18/] kiñca bhikkhave sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya:
 
Cakkhuṃ bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, rūpe abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, cakkhuviññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, cakkhusamphassaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
Idaṃ kho bhikkhave sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
[BJT Page 036] [\x 36/]
 
Jivhaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, rase abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, jivhāviññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, jivhāsamphassaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
Manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, dhamme abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, manoviññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, manosamphassaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
 
Idaṃ kho bhikkhave sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti.
1. 3. 5
Dutiyaaparijānasuttaṃ
27. Sāvatthiyaṃ
Sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, kiñca bhikkhave, sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya:
 
Yañca kho bhikkhave cakkhu ye ca rūpā yañca cakkhuviññāṇaṃ ye ca cakkhuviññāṇa viññātabbā dhammā, yañca sotaṃ ye ca saddā yañca sotaviññāṇaṃ ye ca sotaviññāṇa viññātabbā dhammā, yañca ghānaṃ ye ca gandhā yañca ghānaviññāṇaṃ ye ca ghānaviññāṇa viññātabbā dhammā, [PTS Page 019] [\q 19/] yā ca jivhā ye ca rasā yañca jivhāviññāṇaṃ ye ca jivhāviññāṇa viññātabbā dhammā, yo ca kāyo ye ca phoṭṭhabbā yañca kāyaviññāṇaṃ ye ca kāyaviññāṇa viññātabbā dhammā, yo ca mano ye ca dhammā yañca manoviññāṇaṃ ye ca manoviññāṇa viññātabbā dhammā, idaṃ kho bhikkhave sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
 
[BJT Page 038] [\x 38/]
 
Sabbañca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Kiñca bhikkhave, sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya:
Yañca kho bhikkhave cakkhuṃ-1 ye ca rūpā yañca cakkhuviññāṇaṃ ye ca cakkhuviññāṇa viññātabbā dhammā, yañca sotaṃ ye ca saddā yañca sotaviññāṇaṃ ye ca sotaviññāṇa viññātabbā dhammā, yañca ghānaṃ ye ca gandhā yañca ghānaviññāṇaṃ ye ca ghānaviññāṇa viññātabbā dhammā, yā ca jivhā ye ca rasā yañca jivhāviññāṇaṃ ye ca jivhāviññāṇa viññātabbā dhammā, yo ca kāyo ye ca phoṭṭhabbā yañca kāyaviññāṇaṃ ye ca kāyaviññāṇa viññātabbā dhammā, yo ca mano ye ca dhammā yañca manoviññāṇaṃ ye ca manoviññāṇa viññātabbā dhammā, idaṃ kho bhikkhave sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti.
 
1. 3. 6
Ādittapariyāyasuttaṃ
 
28. Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena, tatra kho bhagavā bhikkhū āmantesi.
 
Sabbaṃ bhikkhave ādittaṃ, kiñca bhikkhave sabbaṃ ādittaṃ, cakkhuṃ bhikkhave ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ. Cakkhusamphasso āditto, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittantī vadāmi.
 
Sotaṃ ādittaṃ, saddā ādittā, sotaviññāṇaṃ ādittaṃ, sotasamphasso āditto, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
 
1. Cakkhu - machasaṃ.
 
[BJT Page 040] [\x 40/]
 
Ghānaṃ ādittaṃ, gandhā ādittā, ghānaviññāṇaṃ ādittaṃ, ghānasamphasso āditto, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ, kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
 
Jivhā ādittā, rasā ādittā, jivhāviññāṇaṃ ādittaṃ, [PTS Page 020] [\q 20/] jivhāsamphasso āditto, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ, kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
 
Kāyo āditto, phoṭṭhabbā ādittā, kāyaviññāṇaṃ ādittaṃ, kāyasamphasso āditto, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ, kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
 
Mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ, kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
 
Evampassaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
 
Evampassaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi. 1Nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
 
[BJT Page 042] [\x 42/]
 
Evampassaṃ bhikkhave sutavā ariyasāvako manassampi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī ti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsūti.
 
1. 3. 7
Andhabhūtasuttaṃ
29. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tatra kho bhagavā bhikkhū āmantesi.
 
Sabbaṃ bhikkhave andhabhūtaṃ. [PTS Page 021] [\q 21/] kiñca bhikkhave sabbaṃ andhabhūtaṃ? Cakkhuṃ bhikkhave andhabhūtaṃ, rūpā andhabhūtā, cakkhuviññāṇaṃ andhabhūtaṃ, cakkhusamphasso andhabhūto. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi andhabhūtaṃ. Kena andhabhūtaṃ: andhabhūtaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
 
Sotaṃ andhabhūtaṃ, saddā andhabhūtā, sotaviññāṇaṃ andhabhūtaṃ, sotasamphasso andhabhūto, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi andhabhūtaṃ. Kena andhabhūtaṃ: andhabhūtaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
 
Ghānaṃ andhabhūtaṃ, gandhā andhabhūtā, ghānaviññāṇaṃ andhabhūtaṃ, ghānasamphasso andhabhūto, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi andhabhūtaṃ. Kena andhabhūtaṃ: andhabhūtaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
 
Jivhā andhabhūtā, rasā andhabhūtā, jivhāviññāṇaṃ andhabhūtaṃ, jivhāsamphasso andhabhūto, yampidaṃ jivihāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi andhabhūtaṃ. Kena andhabhūtaṃ: andhabhūtaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
 
Mano andhabhūto, dhammā andhabhūtā, manoviññāṇaṃ andhabhūtaṃ, manosamphasso andhabhūto, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi andhabhūtaṃ. Kena andhabhūtaṃ: andhabhūtaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
 
[BJT Page 044] [\x 44/]
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbinidati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbandati.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotamimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbandati.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbanidati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbandati.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbandati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbandati.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manoyamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbandati.
 
Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 3. 8.
Sāruppapaṭipadāsuttaṃ
30. Sāvatthiyaṃ
Sabbamaññītasamugghātasāruppaṃ vo bhikkhave [PTS Page 022] [\q 22/] paṭipadaṃ desissāmi. Taṃ suṇātha.
 
Katamā ca sā bhikkhave sabbamaññitasamugghātasāruppapaṭipadā idha bhikkhave bhikkhu cakkhuṃ na maññati, cakkhusmiṃ na maññati, cakkhuto na maññati, cakkhuṃ meti na maññati, rūpe na maññati. Rūpesu na maññati, rūpato na maññati. Rūpā meti na maññati. Cakkhuviññāṇaṃ na maññati, cakkhuviññāṇasmiṃ na maññati. Cakkhuviññāṇato na maññati, cakkhuviññāṇaṃ meti na maññati. Cakkhusamphassaṃ na maññati, cakkhusamphassasmiṃ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
 
Jivhā na maññati. Jivhāya na maññati, jivhāto na maññati. Jivhā meti na maññati, rase na maññati. Rasesu na maññati, rasato na maññati. Rasā meti na maññati. Jivhāviññāṇaṃ na maññati, jivhāviññāṇasmiṃ na maññati. Jivhāviññāṇato na maññati, jivhāviññāṇaṃ meti na maññati. Jivhāsamphassaṃ na maññati, jivhāsamphassasmiṃ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
 
[BJT Page 046] [\x 46/]
 
Manaṃ na maññati. Manasmiṃ na maññati, manato na maññati. Mano meti na maññati, dhamme na maññati. Dhammesu na maññati, dhammato na maññati. Dhammā meti na maññati. Manoviññāṇaṃ na maññati, manoviññāṇasmiṃ na maññati. Manoviññāṇato na maññati, manoviññāṇaṃ meti na maññati. Manosamphassaṃ na maññati, manosamphassasmiṃ na [PTS Page 023] [\q 23/] maññati, manosamphassato na maññati, manosamphasso meti na maññati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
 
Sabbaṃ na maññati, sabbasmiṃ na maññati, sabbato na maññati, sabbaṃ meti na maññati. So evaṃ amaññamāno na ca kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
 
Ayaṃ kho sā bhikkhave sabbamaññitasamugghātasāruppapaṭipadāti.
 
1. 3. 9
Sappāyapaṭipadāsuttaṃ
31. Sāvatthiyaṃ
Sabbamaññitasamūgghātasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha.
 
Katamā ca sā bhikkhave sabbamaññitasamugghātasappāyapaṭipadā:
 
[BJT Page 048] [\x 48/]
 
Idha bhikkhave bhikkhu cakkhuṃ na maññati. Cakkhusmiṃ na maññati, cakkhuto na maññati, cakkhuṃ meti na maññati, rūpe na maññati. Rūpesu na maññati, rūpato na maññati. Rūpā meti na maññati. Cakkhuviññāṇaṃ na maññati, cakkhuviññāṇasmiṃ na maññati. Cakkhuviññāṇato na maññati, cakkhuviññāṇaṃ meti na maññati. Cakkhusamphassaṃ na maññati, cakkhusamphassasmiṃ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
 
Yaṃ hi bhikkhave maññati, yasmiṃ maññati, yato maññati, yammeti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.
 
Jivhaṃ na maññati. Jivhāya na maññati. Jivhāto na maññati, jivhā meti na maññati, rase na maññati. Rasesu na maññati, rasato na maññati. Rasā meti na maññati. Jivhāviññāṇaṃ na maññati, jivhāviññāṇasmiṃ na maññati. Jivhāviññāṇato na maññati, jivhāviññāṇaṃ meti na maññati. Jivhāsamphassaṃ na maññati, jivhāsamphassasmiṃ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati, yampidaṃ jivhāsamphassapaccayā uppajjati [PTS Page 024] [\q 24/] vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati. Yaṃ hi bhikkhave maññati, yasmiṃ maññati, yato maññati, yammeti maññati,
 
Tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.
 
Manaṃ na maññati. Manasmiṃ na maññati, manato na maññati. Mano meti na maññati, dhamme na maññati. Dhammesu na maññati, dhammato na maññati. Dhammā meti na maññati. Manoviññāṇaṃ na maññati, manoviññāṇasmiṃ na maññati. Manoviññāṇato na maññati, manoviññāṇaṃ meti na maññati. Manosamphassaṃ na maññati, manosamphassasmiṃ na maññati, manosamphassato na maññati, manosamphasso meti na maññati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
 
Yaṃ hi bhikkhave maññati, yasmiṃ maññati, yato maññati, yammeti maññati. Tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.
 
[BJT Page 050] [\x 50/]
 
Yāvatā bhikkhave khandhadhātuāyatanaṃ tampi na maññati, tasmimpi na maññati, tatopi na maññati, tammeti na maññati, so evaṃ na maññamāno na ca kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ kho sā bhikkhave sabbamaññitasamugghātasappāya-1 paṭipadāti.
 
1. 3. 10
Dutiya sappāyapaṭipadāsuttaṃ
32. Sāvatthiyaṃ
Sabbamaññitasamugghātasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha. Katamā ca sā bhikkhave sabbamaññitasamugghātasappāya paṭipadā:
 
Taṃ kimmaññatha bhikkhave cakkhuṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? [PTS Page 025] [\q 25/] dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmī eso me attā" ti? Nohetaṃ bhante.
 
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā" ti? Nohetaṃ bhante.
 
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama esohamasmi, eso me attā" ti? Nohetaṃ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
1. Sappāyā - machasaṃ. Syā.
 
[BJT Page 052] [\x 52/]
 
Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Sotaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmī eso me attā" ti? Nohetaṃ bhante.
 
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā" ti? Nohetaṃ bhante.
 
Sotaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama esohamasmi, eso me attā" ti? Nohetaṃ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Ghānaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmī eso me attā" ti? Nohetaṃ bhante.
 
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā" ti? Nohetaṃ bhante.
 
Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama esohamasmi, eso me attā" ti? Nohetaṃ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Jivhā niccā vā aniccā vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmī eso me attā" ti? Nohetaṃ bhante.
 
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā" ti? Nohetaṃ bhante.
 
Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama esohamasmi, eso me attā" ti? Nohetaṃ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Kāyo nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmī eso me attā" ti? Nohetaṃ bhante.
 
Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā" ti? Nohetaṃ bhante.
 
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama esohamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Mano nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmī eso me attā" ti? Nohetaṃ bhante.
 
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā" ti? Nohetaṃ bhante.
 
[BJT Page 054] [\x 54/]
 
Manoviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama esohamasmi, eso me attā" ti? Nohetaṃ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi eso me attā" ti? Nohetaṃ bhante.
 
[PTS Page 026] [\q 26/] evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manoyamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
 
Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāyapaṭipadāti.
Sabbavaggo tatiyo
. Tasasuddānaṃ:
Sabbañca dvepi pahānā parijānā apare dūve
Ādittaṃ andhabhūtañca sāruppā dveca sappāyā vaggo tena pavuccatīti.
 
[BJT Page 056] [\x 56/]