1. 2. 1
Sambodhasuttaṃ
 
13. Sāvatthiyaṃ:
Pubbeva me bhikkhave sambodhā anabhisambuddhassa [PTS Page 007] [\q 7/] bodhisattasseva sato etadahosi. Ko nu kho cakkhussa assādo, ko ādīnavo, kiṃ nissaraṇaṃ,
Ko sotassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ,
Ko ghānassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ,
Ko jivhāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ,
Ko kāyassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ,
Ko manassa assādo, ko ādīnavo, kiṃ nissaraṇanti.
 
Tassa mayhaṃ bhikkhave etadahosi: yaṃ kho cakkhuṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ cakkhussa assādo, yaṃ cakkhuṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ cakkhussa ādīnavo, yo cakkhusmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ cakkhussa nissaraṇaṃ,
Yaṃ kho sotaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ sotassa assādo, yaṃ sotaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ sotassa ādīnavo, yo sotasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ sotassa nissaraṇaṃ,
Yaṃ kho ghānaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ ghānassa assādo, yaṃ ghānaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ ghānassa ādīnavo, yo ghānasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ ghānassa nissaraṇaṃ,
 
Yaṃ kho jivhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ jivhāya assādo, yā jivhā aniccā dukkhā vipariṇāmadhammā ayaṃ jivhāya ādīnavo, yo jivhāya chandarāgavinayo chandarāgappahānaṃ idaṃ jivhāya nissaraṇaṃ,
 
Yaṃ kho kāyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ kāyassa assādo, yo kāyo anicco dukkho viparināmadhammo ayaṃ kāyassa ādīnavo, yo kāyasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ kāyassa nissaraṇaṃ,
 
Yaṃ kho manaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ manassa assādo, yo mano anicco dukkho vipariṇāmadhammo ayaṃ manassa ādīnavo, yo manasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ manassa nissaraṇaṃ, yaṃ manaṃ paṭicca upapajjati sukhaṃ somanassaṃ, ayaṃ manassa assādo, yo mano anicco dukkho vipariṇāmadhammo ayaṃ manassa ādīnavo, yo manasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ manassa nissaraṇaṃ.
 
Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti-2 paccaññāsiṃ.
 
Yato ca kho' haṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. [PTS Page 008] [\q 8/] ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.
------------------------
1. Mano - machasaṃ 2. Abhisambuddho - sī. Mu.
 
[BJT Page 016] [\x 16/]
1. 2. 2
Dutiya sambodhasuttaṃ
14 Sāvatthiyaṃ
Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
 
Ko nu kho rūpānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ.
 
Ko nu kho saddānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ.
 
Ko nu kho gandhānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ.
 
Ko nu kho rasānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ.
 
Ko nu kho poṭṭhabbānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ.
 
Ko nu kho dhammānaṃ assādo, ko ādīnavo, kiṃ nissaraṇanti.
 
Tassa mayhaṃ bhikkhave etadahosi.
Yaṃ kho rūpe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpānaṃ assādo. Ye1 rūpā aniccā dukkhā vipariṇāmadhammā ayaṃ rūpānaṃ ādīnavo. Yo rūpesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpānaṃ nissaraṇaṃ.
Yaṃ kho sadde paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saddānaṃ assādo. Ye saddā aniccā dukkhā vipariṇāmadhammā ayaṃ saddānaṃ ādīnavo. Yo saddesu chandarāgavinayo chandarāgappahānaṃ, idaṃ saddānaṃ nissaraṇaṃ.
Yaṃ kho gandhe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ gandhānaṃ assādo. Ye gandhā aniccā dukkhā vipariṇāmadhammā ayaṃ gandhānaṃ ādīnavo. Yo gandhesu chandarāgavinayo chandarāgappahānaṃ, idaṃ gandhānaṃ nissaraṇaṃ.
Yaṃ kho rase paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rasānaṃ assādo. Ye rasā aniccā dukkhā vipariṇāmadhammā ayaṃ rasānaṃ ādīnavo. Yo rasesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rasānaṃ nissaraṇaṃ.
Yaṃ kho poṭṭhabbe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ poṭṭhabbānaṃ assādo. Ye poṭṭhabbā aniccā dukkhā vipariṇāmadhammā ayaṃ poṭṭhabbānaṃ ādīnavo. Yo poṭṭhabbesu chandarāgavinayo chandarāgappahānaṃ, idaṃ poṭṭhabbānaṃ nissaraṇaṃ.
Yaṃ kho dhamme paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ dhammānaṃ assādo. Ye dhammā aniccā dukkhā vipariṇāmadhammā ayaṃ dhammānaṃ ādīnavo, yo dhammesu chandarāgavinayo chandarāgappahānaṃ idaṃ dhammānaṃ nissaraṇaṃ.
Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ bāhirānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
Yato ca kho' haṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me ceto vimutti ayamantimā jāti, natthidāni punabbhavoti. . 1
1. Yaṃ rūpā. - Machasaṃ. Syā.
 
[BJT Page 018] [\x 18/]
1. 2. 3
Assādapariyesanasuttaṃ.
15. Sāvatthiyaṃ
Cakkhussāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo cakkhussa assādo tadajjhagamaṃ, yāvatā cakkhussa assādo paññāya me so sudiṭṭho, cakkhussāhaṃ [PTS Page 009] [\q 9/] bhikkhave ādīnavapariyesanaṃ acariṃ, yo cakkhussa ādīnavo tadajjhagamaṃ, yāvatā cakkhussa ādīnavo paññāya me so sudiṭṭho. Cakkhussāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ cakkhussa nissaraṇaṃ tadajjhagamaṃ, yāvatā cakkhussa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Sotassāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo sotassa assādo tadajjhagamaṃ, yāvatā sotassa assādo paññāya me so sudiṭṭho, sotassāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo sotassa ādīnavo tadajjhagamaṃ, yāvatā sotassa ādīnavo paññāya me so sudiṭṭho. Sotassāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ sotassa nissaraṇaṃ tadajjhagamaṃ, yāvatā sotassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Ghānassāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo ghānassa assādo tadajjhagamaṃ, yāvatā ghānassa assādo paññāya me so sudiṭṭho, ghānassāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo ghānassa ādīnavo tadajjhagamaṃ, yāvatā ghānassa ādīnavo paññāya me so sudiṭṭho. Ghānassāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ ghānassa nissaraṇaṃ tadajjhagamaṃ, yāvatā ghānassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Jivhāyāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo jivhāya assādo tadajjhagamaṃ, yāvatā jivhāya assādo paññāya me so sudiṭṭho, jivhāyāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo jivhāya ādīnavo tadajjhagamaṃ, yāvatā jivhāya ādīnavo paññāya me so sudiṭṭho. Jivhāyāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ jivhāya nissaraṇaṃ tadajjhagamaṃ, yāvatā jivhāya nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Kāyassāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo kāyassa assādo tadajjhagamaṃ, yāvatā kāyassa assādo paññāya me so sudiṭṭho, kāyassāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo kāyassa ādīnavo tadajjhagamaṃ, yāvatā kāyassa ādīnavo paññāya me so sudiṭṭho. Kāyassāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ kāyassa nissaraṇaṃ tadajjhagamaṃ, yāvatā kāyassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Manassāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo manassa assādo tadajjhagamaṃ, yāvatā manassa assādo paññāya me so sudiṭṭho, manassāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo manassa ādīnavo tadajjhagamaṃ, yāvatā manassa ādīnavo paññāya me so sudiṭṭho. Manassāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ manassa nissaraṇaṃ tadajjhagamaṃ, yāvatā manassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Yato ca kho' haṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me ceto vimutti ayamantimā jāti, natthidāni punabbhavoti.
 
[BJT Page 020] [\x 20/]
 
1. 2. 4
Dutiya assādapariyesanasuttaṃ
16. Sāvatthiyaṃ-
Rūpānāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo rūpānaṃ assādo tadajjhagamaṃ, yāvatā rūpānaṃ assādo paññāya me so sudiṭṭho. Rūpānāhaṃ bhikkhave [PTS Page 10] [\q 10/] ādīnavapariyesanaṃ acariṃ, yo rūpānaṃ ādīnavo tadajjhagamaṃ, yāvatā rūpānaṃ ādīnavo paññāya me so sudiṭṭho. Rūpānāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ, yaṃ rūpānaṃ nissaraṇaṃ tadajjhagamaṃ, yāvatā rūpānaṃ nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Saddānāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo saddānaṃ assādo tadajjhagamaṃ, yāvatā saddānaṃ assādo paññāya me so sudiṭṭho. Saddānāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo saddānaṃ ādīnavo tadajjhagamaṃ, yāvatā saddānaṃ ādīnavo paññāya me so sudiṭṭho. Saddānāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ, yaṃ saddānaṃ nissaraṇaṃ tadajjhagamaṃ, yāvatā saddānaṃ nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Gandhānāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo gandhānaṃ assādo tadajjhagamaṃ, yāvatā gandhānaṃ assādo paññāya me so sudiṭṭho, gandhānāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo gandhānaṃ ādīnavo tadajjhagamaṃ, yāvatā gandhānaṃ ādīnavo paññāya me so sudiṭṭho. Gandhānāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ, yaṃ gandhānaṃ nissaraṇaṃ tadajjhagamaṃ, yāvatā gandhānaṃ nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Rasānāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo rasānaṃ assādo tadajjhagamaṃ, yāvatā rasānaṃ assādo paññāya me so sudiṭṭho. Rasānāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo rasānaṃ ādīnavo tadajjhagamaṃ, yāvatā rasānaṃ ādīnavo paññāya me so sudiṭṭho. Rasānāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ, yaṃ rasānaṃ nissaraṇaṃ tadajjhagamaṃ, yāvatā rasānaṃ nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Dhammānāhaṃ bhikkhave assādapariyesanaṃ acariṃ, yo dhammānaṃ assādo tadajjhagamaṃ, yāvatā dhammānaṃ assādo paññāya me so sudiṭṭho. Dhammānāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ, yo dhammānaṃ ādīnavo tadajjhagamaṃ, yāvatā dhammānaṃ ādīnavo paññāya me so sudiṭṭho. Dhammānāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ, yaṃ dhammānaṃ nissaraṇaṃ tadajjhagamaṃ, yāvatā dhammānaṃ nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
 
Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Yato ca kho' haṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.
1. 2. 5
No ve assādasuttaṃ
17. Sāvatthiyaṃ
No cedaṃ bhikkhave cakkhussa assādo abhavissa, nayidaṃ sattā cakkhusmiṃ sārajjeyyuṃ, yasmā ca kho bhikkhave atthi cakkhussa assādo, tasmā sattā cakkhusmiṃ sārajjanti. No cedaṃ bhikkhave cakkhussa ādīnavo abhavissa, nayidaṃ sattā cakkhusmiṃ nibbindeyyuṃ, yasmā ca kho bhikkhave atthi cakkhussa ādīnavo. Tasmā sattā cakkhusmiṃ nibbindanti. No cedaṃ bhikkhave cakkhussa nissaraṇaṃ abhavissa, nayidaṃ sattā cakkhusmā nissareyyuṃ. Yasmā ca kho bhikkhave atthi cakkhussa nissaraṇaṃ, tasmā sattā cakkhusmā nissaranti.
 
[BJT Page 022] [\x 22/]
 
No cedaṃ bhikkhave sotassa assādo abhavissa, nayidaṃ sattā sotasmiṃ sārajjeyuṃ, yasmā ca kho bhikkhave atthī sotassa assādo, tasmā sattā sotasmiṃ sārajjanti. No cedaṃ bhikkhave sotassa ādīnavo abhavissa, nayidaṃ sattā sotasmiṃ nibbindeyyuṃ, yasmā ca kho bhikkhave atthi sotassa ādīnavo. Tasmā sattā sotasmiṃ nibbindanti. No cedaṃ bhikkhave sotassa nissaraṇaṃ abhavissa, nayidaṃ sattā sotasmā nissareyyuṃ. Yasmā ca kho bhikkhave atthi sotassa nissaraṇaṃ, tasmā sattā sotasmā nissaranti.
[PTS Page 011] [\q 11/] no cedaṃ bhikkhave ghānassa assādo abhavissa, nayidaṃ sattā ghānasmiṃ sārajjeyyuṃ, yasmā ca kho bhikkhave atthi ghānassa assādo, tasmā sattā ghānasmiṃ sārajjanti. No cedaṃ bhikkhave ghānassa ādīnavo abhavissa, nayidaṃ sattā ghānasmiṃ nibbindeyyuṃ, yasmā ca kho bhikkhave atthī ghānassa ādīnavo. Tasmā sattā ghānasmiṃ nibbindanti. No cedaṃ bhikkhave ghānassa nissaraṇaṃ abhavissa, nayidaṃ sattā ghānasmā nissareyyuṃ. Yasmā ca kho bhikkhave atthi ghānassa nissaraṇaṃ, tasmā sattā ghānasmā nissaranti.
No cedaṃ bhikkhave jivhāya assādo abhavissa, nayidaṃ sattā jivhāya sārajjeyuṃ, yasmā ca kho bhikkhave atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti. No cedaṃ bhikkhave jivhāya ādīnavo abhavissa, nayidaṃ sattā jivhāya nibbindeyyuṃ, yasmā ca kho bhikkhave atthi jivhāya ādīnavo. Tasmā sattā jivhāya nibbindanti. No cedaṃ bhikkhave jivhāya nissaraṇaṃ abhavissa, nayidaṃ sattā jivhāya nissareyyuṃ. Yasmā ca kho bhikkhave atthi jivhāya nissaraṇaṃ, tasmā sattā jivhāya nissaranti.
 
No cedaṃ bhikkhave kāyassa assādo abhavissa, nayidaṃ sattā kāyaṃ sārajjeyuṃ, yasmā ca kho bhikkhave atthi kāyassa assādo, tasmā sattā kāyasmiṃ sārajjanti. No cedaṃ bhikkhave kāyassa ādīnavo abhavissa, nayidaṃ sattā kāyasmiṃ nibbindeyyuṃ, yasmā ca kho bhikkhave atthi kāyassa ādīnavo. Tasmā sattā kāyasmiṃ nibbindanti. No cedaṃ bhikkhave kāyassa nissaraṇaṃ abhavissa, nayidaṃ sattā kāyasmā nissareyyuṃ. Yasmā ca kho bhikkhave atthi kāyassa nissaraṇaṃ, tasmā sattā kāyasmā nissaranti.
No cedaṃ bhikkhave manassa assādo abhavissa, nayidaṃ sattā manasmiṃ sārajjeyyuṃ, yasmā ca kho bhikkhave atthi manassa assādo, tasmā sattā cakkhusmiṃ sārajjanti. No cedaṃ bhikkhave manassa ādīnavo abhavissa, nayidaṃ sattā manasmiṃ nibbindeyyuṃ, yasmā ca kho bhikkhave atthi manassa ādīnavo. Tasmā sattā manasmiṃ nibbindanti. No cedaṃ bhikkhave cakkhussa nissaraṇaṃ abhavissa nayidaṃ sattā cakkhusmā nissareyyuṃ. Yasmā ca kho bhikkhave atthi manassa nissaraṇaṃ, tasmā sattā manasmā nissaranti.
 
Yāvakīvañca bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ, 1 neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena2 cetasā vihariṃsu.
Yato ca kho bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ; [PTS Page 012] [\q 12/] atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharantīti.
1. Nābbhaññaṃsu - machasaṃ 2. Vimariyādikatena - sīmu, [pts.] Vipariyādikatena - syā.
 
[BJT Page 024] [\x 24/]
 
1. 2. 6
Dutiya no ce assādasuttaṃ
18. Sāvatthiyaṃ
No cedaṃ bhikkhave rūpānaṃ assādo abhavissa, nayidaṃ sattā rūpesu sārajjeyyuṃ. Yasmā ca kho bhikkhave atthi rūpānaṃ assādo. Tasmā sattā rūpesu sārajjanti. No cedaṃ bhikkhave rūpānaṃ ādīnavo abhavissa, nayidaṃ sattā rūpesu nibbindeyyuṃ. Yasmā ca kho bhikkhave atthi rūpānaṃ ādīnavo, tasmā sattā rūpesu nibbindanti. No cedaṃ bhikkhave rūpānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā rūpehi nissareyyuṃ. Yasmā ca kho bhikkhave atthi rūpānaṃ nissaraṇaṃ, tasmā sattā rūpehi nissaranti.
No cedaṃ bhikkhave saddānaṃ assādo abhavissa, nayidaṃ sattā saddesu sārajjeyyuṃ, yasmā ca kho bhikkhave atthi saddānaṃ assādo, tasmā sattā saddesu sārajjanti. No cedaṃ bhikkhave saddānaṃ ādīnavo abhavissa, nayidaṃ sattā saddesu nibbindeyyuṃ, yasmā ca kho bhikkhave atthi saddānaṃ ādīnavo. Tasmā sattā saddesu nibbindanti. No cedaṃ bhikkhave saddānaṃ nissaraṇaṃ abhavissa nayidaṃ sattā saddasmā nissareyyuṃ. Yasmā ca kho bhikkhave atthi saddānaṃ nissaraṇaṃ, tasmā sattā saddehi nissaranti.
No cedaṃ bhikkhave gandhānaṃ assādo abhavissa, nayidaṃ sattā gandhānaṃ sārajjeyyuṃ, yasmā ca kho bhikkhave atthi gandhānaṃ assādo, tasmā sattā gandhesu sārajjanti. No cedaṃ bhikkhave ghandhānaṃ ādīnavo abhavissa, nayidaṃ sattā gandhesu nibbindeyyuṃ, yasmā ca kho bhikkhave atthi gandhānaṃ ādīnavo. Tasmā sattā gandhesu nibbindanti. No cedaṃ bhikkhave gandhānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā gandhehi nissareyyuṃ. Yasmā ca kho bhikkhave atthī gandhānaṃ nissaraṇaṃ, tasmā sattā gandhehi nissaranti.
No cedaṃ bhikkhave rasānaṃ assādo abhavissa, nayidaṃ sattā rasesu sārajjeyuṃ, yasmā ca kho bhikkhave atthi rasānaṃ assādo, tasmā sattā rasesu sārajjanti. No cedaṃ bhikkhave rasānaṃ ādīnavo abhavissa, nayidaṃ sattā rasesu nibbindeyyuṃ, yasmā ca kho bhikkhave atthi rasānaṃ ādīnavo. Tasmā sattā rasesu nibbindanti. No cedaṃ bhikkhave rasānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā rasehi nissareyyuṃ. Yasmā ca kho bhikkhave atthi rasānaṃ nissaraṇaṃ, tasmā sattā rasehi nissaranti.
 
No cedaṃ bhikkhave poṭṭhabbānaṃ assādo abhavissa, nayidaṃ sattā poṭṭhabbesu sārajjeyyuṃ,
Yasmā ca kho bhikkhave atthī poṭṭhabbānaṃ assādo tasmā sattā poṭṭhabbesu sārajjanti. No cedaṃ bhikkhave poṭṭhabbānaṃ ādīnavo abhavissa, nayidaṃ sattā poṭṭhabbesu nibbindeyyuṃ, yasmā ca kho bhikkhave atthi poṭṭhabbānaṃ ādīnavo. Tasmā sattā poṭṭhabbesu nibbindanti. No cedaṃ bhikkhave poṭṭhabbānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā poṭṭhabbehi nissareyyuṃ. Yasmā ca kho bhikkhave atthi poṭṭhabbānaṃ nissaraṇaṃ, tasmā sattā poṭṭhabbehi nissaranti.
 
No cedaṃ bhikkhave dhammānaṃ assādo abhavissa, nayidaṃ sattā dhammesu sārajjeyyuṃ, yasmā ca kho bhikkhave atthi dhammānaṃ assādo, tasmā sattā dhammesu sārajjanti. No cedaṃ bhikkhave dhammānaṃ ādīnavo abhavissa, nayidaṃ sattā dhammesu nibbindeyyuṃ, yasmā ca kho bhikkhave atthi dhammānaṃ ādīnavo. Tasmā sattā dhammesu nibbindanti. No cedaṃ bhikkhave dhammānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā dhammehi nissareyyuṃ. Yasmā ca kho bhikkhave atthi dhammānaṃ nissaraṇaṃ, tasmā sattā dhammehi nissaranti.
Yāvakīvañca bhikkhave sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ, [PTS Page 013] [\q 13/] neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā vihariṃsu.
Yato ca kho bhikkhave sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ, atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharantīti.
 
[BJT Page 026] [\x 26/]
 
1. 2. 7
Abhinandasuttaṃ.
19. Sāvatthiyaṃ
Yo bhikkhave cakkhuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo sotaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi. Yo ghānaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo jivhaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo kāyaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo manaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi.
 
Yo ca kho bhikkhave cakkhuṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo sotaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo ghānaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo jivhaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo kāyaṃ nābhinandati dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo manaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati. Parimutto so dukkhasmāti vadāmīti.
 
1. 2. 8
Dutiya abhinandasuttaṃ
 
20 Sāvatthiyaṃ yo bhikkhave rūpe abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo sadde abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo gandhe abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo rase abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo poṭṭhabbe abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo dhamme abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi.
 
[PTS Page 014] [\q 14/] yo ca kho bhikkhave rūpe nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo sadde nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo gandhe nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo rase nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo poṭṭhabbe nābhinandati dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo dhamme nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati. Parimutto so dukkhasmāti vadāmīti.
 
[BJT Page 028] [\x 28/]
 
1. 2. 9
Uppādasuttaṃ
21. Sāvatthiyaṃ
Yo bhikkhave cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo sotassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo ghānassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo jivhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo kāyassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
 
Yo ca kho bhikkhave cakkhussa nirodho vūpasamo atthagamo-1, dukkhasseso nirodho rogānāṃ vūpasamo jarāmaraṇassa atthagamo -1.
Yo sotassa nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo-1.
Yo ghānassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo-1.
Yo jivhāya nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo-1.
Yo kāyassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo-1.
Yo manassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo-1. Ti.
 
1. 2. 10
Dutiya uppādasuttaṃ
22. Sāvatthiyaṃ
Yo bhikkhave rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo saddānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo gandhānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo rasānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo phoṭṭhabbānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
Yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.
 
Yo ca kho bhikkhave rūpānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo saddānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo gandhānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo rasānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo phoṭṭhabbānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
[PTS Page 015] [\q 15/] yo dhammānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.
 
Yamakavaggo dutiyo.
Tassuddānaṃ:
Sambodhena duve vuttā assādena pare dūve
No ce tena duve vuttā abhinandena pare duve
Uppādena duve vuttā vaggo tena pavuccatīti.
1. Atthaṃgamo - machasaṃ, syā.
 
[BJT Page 030] [\x 30/]