1. 4. 1
Jātidhammasuttaṃ
33. Sāvatthiyaṃ
33. Sabbaṃ bhikkhave jātidhammaṃ kiñca bhikkhave. Sabbaṃ jātidhammaṃ: [PTS Page 027] [\q 27/] cakkhuṃ bhikkhave jātidhammaṃ, rūpā jātidhammā, cakkhuviññāṇaṃ jātidhammaṃ, cakkhusamphasso jātidhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ.
 
Sotaṃ jātidhammaṃ, saddā jātidhammā, sotaviññāṇaṃ jātidhammaṃ, sotasamphasso jātidhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ.
 
Ghānaṃ jātidhammaṃ, gandhā jātidhammā, ghānaviññāṇaṃ jātidhammaṃ, ghānasamphasso jātidhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ.
 
Jivhā jātidhammā, rasā jātidhammā, jivhāviññāṇaṃ jātidhammaṃ, jivhāsamphasso jātidhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ.
 
Kāyo jātidhammo, phoṭṭhabbā jātidhammā, kāyaviññāṇaṃ jātidhammaṃ, kāyasamphasso jātidhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ.
 
Mano jātidhammo, dhammā jātidhammā, manoviññāṇaṃ jātidhammaṃ, manosamphasso jātidhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, gānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
[BJT Page 058] [\x 58/]
 
4. Jātidhammavaggo
1. 4. 2
Jarādhammasuttaṃ
34. Sāvatthiyaṃ
34. Sabbaṃ bhikkhave jarādhammaṃ kiñca bhikkhave. Sabbaṃ jarādhammaṃ: cakkhuṃ bhikkhave jarādhammaṃ, rūpā jarādhammā, cakkhuviññāṇaṃ jarādhammaṃ, cakkhusamphasso jarādhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jarādhammaṃ.
 
Sotaṃ jarādhammaṃ, saddā jarādhammā, sotaviññāṇaṃ jarādhammaṃ, sotasamphasso jarādhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jarādhammaṃ.
 
Ghānaṃ jarādhammaṃ, gandhā jarādhammā, ghānaviññāṇaṃ jarādhammaṃ, ghānasamphasso jarādhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jarādhammaṃ.
 
Jivhā jarādhammā, rasā jarādhammā, jivhāviññāṇaṃ jarādhammaṃ, jivhāsamphasso jarādhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jarādhammaṃ.
 
Kāyo jarādhammo, phoṭṭhabbā jarādhammā, kāyaviññāṇaṃ jarādhammaṃ, kāyasamphasso jarādhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jarādhammaṃ.
 
Mano jarādhammaṃ, dhammā jarādhammā, manoviññāṇaṃ jarādhammaṃ, manosamphasso jarādhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jarādhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 4. 3
Vyādhidhammasuttaṃ
35. Sāvatthiyaṃ
35. Sabbaṃ bhikkhave vyādhidhammaṃ kiñca bhikkhave. Sabbaṃ vyādhidhammaṃ: cakkhuṃ bhikkhave vyādhidhammaṃ, rūpā vyādhidhammā, cakkhuviññāṇaṃ vyādhidhammaṃ, cakkhusamphasso vyādhidhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vyādhidhammaṃ.
 
Sotaṃ vyādhidhammaṃ, saddā vyādhidhammā, sotaviññāṇaṃ vyādhidhammaṃ, sotasamphasso vyādhidhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vyādhidhammaṃ.
 
Ghānaṃ vyādhidhammaṃ, gandhā vyādhidhammā, ghānaviññāṇaṃ vyādhidhammaṃ, ghānasamphasso vyādhidhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vyādhidhammaṃ.
 
Jivhā vyādhidhammā, rasā vyādhidhammā, jivhāviññāṇaṃ vyādhidhammaṃ, jivhāsamphasso vyādhidhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vyādhidhammaṃ.
 
Kāyo vyādhidhammo, phoṭṭhabbā vyādhidhammā, kāyaviññāṇaṃ vyādhidhammaṃ, kāyasamphasso vyādhidhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vyādhidhammaṃ.
 
Mano vyādhidhammo, dhammā vyādhidhammā, manoviññāṇaṃ vyādhidhammaṃ, manosamphasso vyādhidhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vyādhidhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manoyamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 4. 4
Maraṇadhammasuttaṃ
36. Sāvatthiyaṃ
36. Sabbaṃ bhikkhave maraṇadhammaṃ kiñca bhikkhave. Sabbaṃ maraṇadhammaṃ: cakkhuṃ bhikkhave maraṇadhammaṃ, rūpā maraṇadhammā, cakkhuviññāṇaṃ maraṇadhammaṃ, cakkhusamphasso maraṇadhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi maraṇadhammaṃ.
 
Sotaṃ maraṇadhammaṃ, saddā maraṇadhammā, sotaviññāṇaṃ maraṇadhammaṃ, sotasamphasso maraṇadhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi maraṇadhammaṃ.
 
Ghānaṃ maraṇadhammaṃ, gandhā maraṇadhammā, ghānaviññāṇaṃ maraṇadhammaṃ, ghānasamphasso maraṇadhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi maraṇadhammaṃ.
 
Jivhā maraṇadhammā, rasā maraṇadhammā, jivhāviññāṇaṃ maraṇadhammaṃ, jivhāsamphasso maraṇadhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi maraṇadhammaṃ.
 
Kāyo maraṇadhammo, phoṭṭhabbā maraṇadhammā, kāyaviññāṇaṃ maraṇadhammaṃ, kāyasamphasso maraṇadhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi maraṇadhammaṃ.
 
Mano maraṇadhammo, dhammā maraṇadhammā, manoviññāṇaṃ maraṇadhammaṃ, manosamphasso maraṇadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi maraṇadhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manoyamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 4. 5
Sokadhammasuttaṃ
37. Sāvatthiyaṃ
37. Sabbaṃ bhikkhave sokadhammaṃ kiñca bhikkhave. Sabbaṃ sokadhammaṃ: cakkhuṃ bhikkhave sokadhammaṃ, rūpā sokadhammā, cakkhuviññāṇaṃ sokadhammaṃ, cakkhusamphasso sokadhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sokadhammaṃ.
 
Sotaṃ sokadhammaṃ, saddā sokadhammā, sotaviññāṇaṃ sokadhammaṃ, sotasamphasso sokadhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sokadhammaṃ.
 
Ghānaṃ sokadhammaṃ, gandhā sokadhammā, sotaviññāṇaṃ sokadhammaṃ, ghānasamphasso sokadhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sokadhammaṃ.
 
Jivhā sokadhammā, rasā sokadhammā, jivhāviññāṇaṃ sokadhammaṃ, jivhāsamphasso sokadhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sokadhammaṃ.
 
Kāyo sokadhammo, phoṭṭhabbā sokadhammā, kāyaviññāṇaṃ sokadhammaṃ, kāyasamphasso sokadhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sokadhammaṃ.
 
Mano sokadhammo, dhammā sokadhammā, manoviññāṇaṃ sokadhammaṃ, manosamphasso sokadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sokadhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
1. 4. 6
Saṃkilesadhammasuttaṃ
38. Sāvatthiyaṃ
38. Sabbaṃ bhikkhave saṃkilesadhammaṃ kiñca bhikkhave. Sabbaṃ saṃkilesadhammaṃ: cakkhuṃ bhikkhave saṃkilesadhammaṃ, rūpā saṃkilesadhammā, cakkhuviññāṇaṃ saṃkilesadhammaṃ, cakkhusamphasso saṃkilesadhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi saṃkilesadhammaṃ.
 
Sotaṃ saṃkilesadhammaṃ, saddā saṃkilesadhammā, sotaviññāṇaṃ saṃkilesadhammaṃ, sotasamphasso saṃkilesadhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi saṃkilesadhammaṃ.
 
Ghānaṃ saṃkilesadhammaṃ, gandhā saṃkilesadhammā, ghānaviññāṇaṃ saṃkilesadhammaṃ, ghānasamphasso saṃkilesadhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi saṃkilesadhammaṃ.
 
Jivhā saṃkilesadhammā, rasā saṃkilesadhammā, jivhāviññāṇaṃ saṃkilesadhammaṃ, jivhāsamphasso saṃkilesadhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi saṃkilesadhammaṃ.
 
Kāyo saṃkilesadhammo, phoṭṭhabbā saṃkilesadhammā, kāyaviññāṇaṃ saṃkilesadhammaṃ, kāyasamphasso saṃkilesadhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi saṃkilesadhammaṃ.
 
Mano saṃkilesadhammo, dhammā saṃkilesadhammā, manoviññāṇaṃ saṃkilesadhammaṃ, manosamphasso saṃkilesadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi saṃkilesadhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
1. 4. 7
Khayadhammasuttaṃ
39. Sāvatthiyaṃ
39. [PTS Page 028] [\q 28/] sabbaṃ bhikkhave khayadhammaṃ kiñca bhikkhave. Sabbaṃ khayadhammaṃ: cakkhuṃ bhikkhave khayadhammaṃ, rūpā khayadhammā, cakkhuviññāṇaṃ khayadhammaṃ, cakkhusamphasso khayadhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi khayadhammaṃ.
 
Sotaṃ khayadhammaṃ, saddā khayadhammā, sotaviññāṇaṃ khayadhammaṃ, sotasamphasso khayadhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi khayadhammaṃ.
 
Ghānaṃ khayadhammaṃ, gandhā khayadhammā, ghānaviññāṇaṃ khayadhammaṃ, ghānasamphasso khayadhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi khayadhammaṃ.
 
Jivhā khayadhammā, rasā khayadhammā, jivhāviññāṇaṃ khayadhammaṃ, jivhāsamphasso khayadhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi khayadhammaṃ.
 
Kāyo khayadhammo, phoṭṭhabbā khayadhammā, kāyaviññāṇaṃ khayadhammaṃ, kāyasamphasso khayadhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi khayadhammaṃ.
 
Mano khayadhammo, dhammā khayadhammā, manoviññāṇaṃ khayadhammaṃ, manosamphasso khayadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi khayadhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 4. 8
Vayadhammasuttaṃ
40. Sāvatthiyaṃ
40. Sabbaṃ bhikkhave vayadhammaṃ kiñca bhikkhave. Sabbaṃ vayadhammaṃ: cakkhuṃ bhikkhave vayadhammaṃ, rūpā vayadhammā, cakkhuviññāṇaṃ vayadhammaṃ, cakkhusamphasso vayadhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vayadhammaṃ.
 
Sotaṃ vayadhammaṃ, saddā vayadhammā, sotaviññāṇaṃ vayadhammaṃ, sotasamphasso vayadhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vayadhammaṃ.
 
Ghānaṃ vayadhammaṃ, gandhā vayadhammā, ghānaviññāṇaṃ vayadhammaṃ, ghānasamphasso vayadhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vayadhammaṃ.
 
Jivhā vayadhammā, rasā vayadhammā, jivhāviññāṇaṃ vayadhammaṃ, jivhāsamphasso vayadhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vayadhammaṃ.
 
Kāyo vayadhammo, phoṭṭhabbā vayadhammā, kāyaviññāṇaṃ vayadhammaṃ, kāyasamphasso vayadhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vayadhammaṃ.
 
Mano vayadhammo, dhammā vayadhammā, manoviññāṇaṃ vayadhammaṃ, manosamphasso vayadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi vayadhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbandati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 4. 9
Samudayadhammasuttaṃ
41. Sāvatthiyaṃ
42. Sabbaṃ bhikkhave samudayadhammaṃ, kiñca bhikkhave. Sabbaṃ samudaya dhammaṃ: cakkhuṃ bhikkhave samudayadhammaṃ, rūpā samudayadhammā, cakkhuviññāṇaṃ samudayadhammaṃ, cakkhusamphasso samudayadhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi samudayadhammaṃ.
 
Sotaṃ samudayadhammaṃ, saddā samudayadhammā, sotaviññāṇaṃ samudayadhammaṃ, sotasamphasso samudayadhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi samudayadhammaṃ.
 
Ghānaṃ samudayadhammaṃ, gandhā samudayadhammā, ghānaviññāṇaṃ samudayadhammaṃ, ghānasamphasso samudayadhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi samudayadhammaṃ.
 
Jivhā samudayadhammā, rasā samudayadhammā, jivhāviññāṇaṃ samudayadhammaṃ, jivhāsamphasso samudayadhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi samudayadhammaṃ.
 
Kāyo samudayadhammo, phoṭṭhabbā samudayadhammā, kāyaviññāṇaṃ samudayadhammaṃ, kāyasamphasso samudayadhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi samudayadhammaṃ.
 
Mano samudayadhammo, dhammā samudayadhammā, manoviññāṇaṃ samudayadhammaṃ, manosamphasso samudayadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi samudayadhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
[BJT Page 060] [\x 60/]
 
1. 4. 10
Nirodhadhammasuttaṃ
42. Sāvatthiyaṃ
42. Sabbaṃ bhikkhave nirodhadhammaṃ kiñca bhikkhave. Sabbaṃ nirodhadhammaṃ: cakkhuṃ bhikkhave nirodhadhammaṃ, rūpā nirodhammā, cakkhuviññāṇaṃ nirodhadhammaṃ, cakkhusamphasso nirodhadhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ.
 
Sotaṃ nirodhadhammaṃ, saddā nirodhadhammā, sotaviññāṇaṃ nirodhadhammaṃ, sotasamphasso nirodhadhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ.
 
Ghānaṃ nirodhadhammaṃ, gandhā nirodhadhammā, ghānaviññāṇaṃ nirodhadhammaṃ, ghānasamphasso nirodhadhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ.
 
Jivhā nirodhadhammā, rasā nirodhadhammā, jivhāviññāṇaṃ nirodhadhammaṃ, jivhāsamphasso nirodhadhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ.
 
Kāyo nirodhadhammo, phoṭṭhabbā nirodhadhammā, kāyaviññāṇaṃ nirodhadhammaṃ, kāyasamphasso nirodhadhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ.
 
Mano nirodhadhammo, dhammā nirodhadhammā, manoviññāṇaṃ nirodhadhammaṃ, manosamphasso nirodhadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ.
 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
Jātidhammavaggo catuttho.
Tassuddānaṃ:
Jātijarāvyādhimaraṇaṃ soko ca saṃkileso ca-1
Khayadhammaṃ vayadhammañca samudayadhammaṃ-2 nirodhadhammena te dasāti.
 
1. Saṃkilesikaṃ - machasaṃ. Saṃkilesā - syā. 2. Khayavayasamudayaṃ - machasaṃ.
 
[BJT Page 062. [\x 62/] ]