1. 3. 1. 1
Anta suttaṃ
 
103. Sāvatthiyaṃ:
Cattāro me bhikkhave, antā. Katame cattāro:
 
[PTS Page 158] [\q 158/] sakkāyanto sakkāyasamudayanto sakkāyanirodhanto sakkāyanirodhagāminipaṭipadanto.
Katamo ca bhikkhave, sakkāyanto:
 
Pañcupādānakkhandhātissa vacanīyaṃ,
 
Katame pañca,
 
Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhanadho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, sakkāyanto.
 
Katamo ca bhikkhave, sakkāyasamudayanto,
 
Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, sakkāyasamudayanto.
 
Katamo ca bhikkhave, sakkāyanirodhanto,
 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati bhikkhave, sakkāyanirodhanto.
 
Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadanto.
 
Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sakkāyanirodhagāminipaṭipadanto. Ime kho bhikkhave, cattāro antāti.
 
[BJT Page 274] [\x 274/]
 
1. 3. 1. 2
Dukkha suttaṃ
 
104. Sāvatthiyaṃ:
 
Dukkhañca vo bhikkhave, desissāmi. Dukkhasamudayañca
Dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṃ taṃ sunātha:
 
Katamañca bhikkhave, dukkhaṃ:
 
Pañcupādānakkhandhātissa vacanīyaṃ,
 
Katame pañca,
 
Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, dukkhaṃ.
 
Katamo ca bhikkhave, dukkhasamudayo:
 
Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, dukkhasamudayo.
 
Katamo ca bhikkhave, dukkhanirodho,
 
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati bhikkhave, dukkhanirodho.
 
[PTS Page 159] [\q 159/] katamo ca bhikkhave, dukkhanirodhagāminipaṭipadā:
 
Ayame va ariyo aṭṭhaṃgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, dukkhanirodhagāminipaṭipadāti.
 
1. 3. 1. 3
Sakkāya suttaṃ
 
105. Sāvatthiyaṃ:
 
Sakkāyañca vo bhikkhave, desissāmi. Sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaṃ taṃ suṇātha:
 
Katamañca bhikkhave, sakkāyo:
 
Pañcupādānakkhandhātissa vacanīyaṃ,
 
Katame pañca,
 
Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, sakkāyo.
 
[BJT Page 276] [\x 276/]
 
Katamo ca bhikkhave, sakkāyasamudayo:
 
Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, sakkāyasamudayo.
 
Katamo ca bhikkhave, sakkāyanirodho,
 
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati bhikkhave, sakkāyanirodho.
 
Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadā:
 
Ayame va ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sakkāyanirodhagāminipaṭipadāti.
 
1. 3. 1. 4
Pariññeyya suttaṃ
 
106. Sāvatthiyaṃ:
 
Pariññeyye ca bhikkhave, dhamme desissāmi. Pariññañca pariññātāviñca puggalaṃ. Taṃ suṇātha:
 
Katamañca ca bhikkhave, pariññeyyā dhammā:
 
Rūpaṃ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo. Rūpaṃ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo saññā pariññeyyo dhammo saṃkhārā pariññeyyo dhammoviññāṇaṃ pariññeyyo dhammo, ime vuccanti bhikkhave, pariññeyyā dhammā.
 
[PTS Page 160] [\q 160/] katamā ca bhikkhave, pariññā:
 
Yo bhikkhave, rāgakkhayo1- dosakkhayo mohakkhayo, ayaṃ vuccati bhikkhave, pariññā.
 
Katamo ca bhikkhave, pariññātāvi puggalo:
 
Arahā'tissa vacanīyaṃ. Yo'yaṃ āyasmā evaṃnāmo evaṃgotto. Ayaṃ vuccati bhikkhave, pariññātāvi puggaloti.
 
1. Pariññā rāgakkhayo - machasaṃ, syā.
 
[BJT Page 278] [\x 278/]
 
1. 3. 1. 5
Samaṇa suttaṃ
 
107. Sāvatthiyaṃ:
Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho
 
Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatti.
 
Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Te kho bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasamanto sāmaññatthañaca brahmaññatthañaca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatti.
 
1. 3. 1. 6
Dutiya samaṇa suttaṃ
 
108. Sāvatthiyaṃ:
 
Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho
 
Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatti.
 
1. 3. 1. 7
Sotāpanta suttaṃ
 
109. Sāvatthiyaṃ:
 
Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho
 
Yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ upadānakkhandhānaṃ samudayañca atthagamañaca [PTS Page 161] [\q 161/] assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.
[BJT Page 280] [\x 280/]
 
1. 3. 1. 8
Arahanta suttaṃ
 
110. Sāvatthiyaṃ:
 
Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho
 
Yato kho bhikkhave, bhikkhu imesaṃ pañcannaṃ upadānakkhandhānaṃ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
Viditvā anupādo vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusito katakaraṇīyo mbahitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti.
 
1. 3. 1. 9
Paṭhama chandarāga suttaṃ
 
111. Sāvatthiyaṃ:
Rūpe bhikkhave, yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha, evaṃ taṃ rūpaṃ pahītaṃ bhavissati ucchinnamulaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anunappādadhammaṃ.
 
Vedanā yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Saññāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā saṃkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Viññāṇe yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahinaṃ bhavissati ucchinnamulaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammanti
 
1. 3. 1. 10
Dutiya chandarāga suttaṃ
 
112. Sāvatthiyaṃ:
 
Rūpe kho bhikkhave, yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānāhinivesānusayā te [PTS Page 162] [\q 162/] pajahatha evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchannamūlaṃ tālājatthukanaṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.
[BJT Page 282] [\x 282/]
 
Vedanā yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā saṃkhāresu pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā viññāṇaṃ pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Antavaggo paṭhamo.
 
Tatruddānaṃ:
Anto dukkhañaca sakkāyo pariññeyyā samaṇā duve,
Sotāpanno arahā ca duve chandarāgiyāni
 
[BJT Page 284] [\x 284/]