1. 3. 5. 1
Ajjhatta suttaṃ
 
150. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya uppajjati ajjhattaṃ sukhadukkhanti?
 
[PTS Page 181] [\q 181/] bhagavaṃmulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhu dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Vedanāya sati vedanaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Saññāya sati upādāya uppajjati ajjhatta sukhadukkhaṃ. Saṃkhāresu sati saṅkhāre upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Viññāṇe sati viññāṇaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti? No hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yampināniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti? No hetaṃ bhante,
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati. Vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 5. 2
Etaṃ mama suttaṃ
 
151. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati.
 
Bhagavaṃmūlakā no bhante, dhammā dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
[BJT Page 326] [\x 326/]
 
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ [PTS Page 182] [\q 182/] abhinivissa etaṃ mama, eso'hamasmi, eso me atta"ti samanupassati. Vedanāya sati vedanaṃ upādāya vedanā abhinivissa "etaṃ mama, ese'hamasmi, eso me attā"ti samanupassati. Saññāya sati saññaṃ upādāya saññā abhinivissa "etaṃ mama eso'hamasmi, eso me attā"ti samanupassati saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa " etaṃ mama eso'masmi, eso me attā'ti samanupassati. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati.
 
Taṃ kimamaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "etaṃ mama, eso'hamasmi eso me attāti samanupassati? No no hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "etaṃ mama, eso'hamasmi, eso me attā"ti samanupasseyyāti? No hetaṃ bhante,
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 5. 3
So attā suttaṃ
 
152. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti
 
Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutthā bhikkhu dhāressantīti.
 
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi, nicco, dhuvo, sassato, aviparināmadhammo"ti vedanāya sati vedanaṃ upādāya vedanā abhinivissa "evaṃ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi. Nicco, dhuvo, sassato aviparināmadhammoti "ti. Saññāya sati saññāya upādāya saññā abhinivissa evaṃ diṭṭhi uppajjati. "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammoti. Saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati. "So attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo "ti. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa "evaṃ diṭṭhi [PTS Page 183] [\q 183/] uppajjati "so attā, so loko so pecca bhavissāmi, nicco dhuvo, sassato aviparināmadhammo"ti.
 
Taṃ kimamaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti, no hetaṃ bhante,
 
[BJT Page 328] [\x 328/]
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti no hetaṃ bhante,
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 5. 4
No ca me siyā sittaṃ
 
153. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No cassaṃ no ca me siyā, na bhavissāmi, na me bhavissati"ti3-
 
Bhagavaṃmūlakā no bhante, dhammā dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ
Diṭṭhi uppajjati? "No cassaṃ, no ca me siyā, na bhavissāmi na me bhavissati"ti.
 
Vedanāya sati vedanaṃ upādāya vedanā abhinivissa "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati. Saññāya sati saññāya upādāya saññā abhanivissa saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa [PTS Page 184] [\q 184/] viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati "no cassaṃ, no ca me siyā, na bhavissāmi, "na me bhavissatīti.
 
Taṃ kiṃmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi uppajjeyya "no ca me siyā, na bhavissāmi, na me bhavissāti"ti? Hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi uppajajeyya "no cassaṃ, ca me siyā, na bhavissāmi, na me bhavissatīti?
. 3
No hetaṃ bhante, evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. Na bhavissati - syā.
2. Na bhavissaṃ na me bhavissatīti - machasaṃ.
 
[BJT Page 330] [\x 330/]
 
1. 3. 5. 5
Micchādiṭṭhi suttaṃ
 
154. Sāvatthiyaṃ:
 
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya abhinivissa micchādiṭṭhi uppajjatiti?
 
Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressanti.
 
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa micchādiṭṭhi uppajjati vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa micchādiṭṭhi uppajjati. Saññāya sati saññaṃ upādāya saññaṃ abhinivissa micchādiṭṭhi uppajjati.Saṃkhāre sati saṃkhāre upādāya saṃkhāre abhinivissa micchādiṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa micchādiṭṭhi uppajjati.
 
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ, viparināmadhammaṃ api nu taṃ anupādāya micchādiṭṭhi uppajjeyyāti? No hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? [PTS Page 185] [\q 185/] aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya micchādiṭṭhi uppajjeyyāti? No hetaṃ bhante,
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 5. 6
Sakkāyadiṭṭhi suttaṃ
 
155. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa sakkāyadiṭṭhi uppajjatīti?
Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
 
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa sakkādiṭṭhi uppajjati. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa sakkāyadiṭṭhi uppajjati saññāya sati saññāya upādāya saññaṃ abhinivissa sakkāyadiṭṭhi uppajjati saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa sakkāyadiṭṭhi uppajjati viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa sakkāyadiṭṭhi uppajjati.
 
Taṃ kaṃ maññatha bhikkhave, rūpaṃ niccaṃ vaṃ aniccaṃ vāti? Aniccaṃ bhante,
 
[BJT Page 332] [\x 332/]
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya sakkāyadiṭṭhi uppajjeyyāti? No no hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya sakkāyadiṭṭhi uppajjeyyāti? No hetaṃ bhante,
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 5. 7
Attānudiṭṭhi suttaṃ
 
156. Sāvatthiyaṃ:
 
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya rūpaṃ abhinivissa attānudiṭṭhi uppajjatiti?
Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutvā bhikkhu dhāressantīti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa attānudiṭhi uppajjati [PTS Page 186] [\q 186/] vedanāya sati vedanaṃ upādāya vedanā abhinivissa attānudiṭṭhi uppajjati. Saññāya sati saññāya upādāya saññaṃ abhinivissa attānudiṭṭhi uppajjati. Saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa attānudiṭṭhi uppajjati viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa attānudiṭṭhi uppajjati
 
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya attānudiṭṭhi uppajjeyyāti? No hetaṃ bhante
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya attānudiṭṭhi uppajjeyyāti? No hetaṃ bhante,
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
[BJT Page 334] [\x 334/]
 
1. 3. 5. 8
Paṭhama abhinivesa suttaṃ
 
157. [PTS Page 187] [\q 187/] sāvatthiyaṃ:
 
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa uppajjanti saññojanābhinivesavinibandhāti?
 
Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
 
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhā, vedanāya sati vedanaṃ upādāya vedanā abhinivissa uppajjanti saññojanābhinivesavinibandhā, saññāya sati saññāya upādāya saññā abhinivissa uppajjanti saññojanābhinivesavinibandhā, saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhā viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhā.
 
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ saññojanābhinivesavinibandhāti? No hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhanetata,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ saññojanābhinivesavinibandhāti. No hetaṃ bhante,
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 5. 9
Dutiya abhinivesa suttaṃ
 
158. Sāvatthiyaṃ:
 
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānāti?
 
Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
 
Rūpe kho bhikkhave, sati ra paṃ upādāya rūpaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Vedanāya sati vedanaṃ upādāya vedanā abhinivissa uppajjanti saññojanābhinivesavinibandhājajhosānā. Saññāya sati saññāya upādāya saññā abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā.
 
---------------------------------------
1. Saññojanavinivesavinibaddhāti - sīmu, sī 1, 2.
 
[BJT Page 336] [\x 336/]
 
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ saññojanābhinivesavinibandhājjhosānāti? No hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ saññojanābhinivesavinibandhājjhosānāti. No hetaṃ bhante,
 
[PTS Page 188] [\q 188/] evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 5. 10
Ānandā suttaṃ
 
159. Sāvatthīyaṃ:
 
Atha kho āyasmā ānando yena bhagavā tenupasaṃkami, [PTS Page 189] [\q 189/] upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya"nti.
 
Taṃ kiṃ maññasi ānanda, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, eso hamasmi, eso me attā"ti no hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, eso hamasmi, eso me attā"ti no hetaṃ bhante.
 
[BJT Page 338] [\x 338/]
 
Tasmātiha ānanda, yaṃ kiñci rūpaṃ atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ "netana mama, nesāhamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanā "netaṃ mama nosāhamasmi na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ "netaṃ mama nesohamasmi na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Ye keci saṃkhārā atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ "netaṃ mama nesohamasmi, na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama nesohamasmi na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ ānanda, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
Diṭṭhivaggo pañcamo.
 
Tatruddānaṃ:
 
Ajjhattikaṃ etaṃ mama so attā no ca me siyā,
Micchā sakkāya attānudvebhinivesā ānandenāti.
 
Uparipaṇṇāsako samatto.
 
Tatra vagaguddānaṃ:
Anto dhammakathīkāvijjā kukkulo diṭṭhipañcamaṃ,
Tatiyo paṇṇāsako vutto nipāto tena vuccatīti
 
Khandhakavaggassa nipātake tipaṇṇāsakaṃ samattaṃ.
 
Khandhasaṃyuttaṃ niṭṭhitaṃ.
 
[BJT Page 340] [\x 340/]