1. 3. 2. 1
Avijjā suttaṃ
 
113. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "avijjā avijjā"ti. Bhante vuccati. Katamā nu kho bhante, avijjā nittāvatā ca avijjāgato honīti.
 
Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, vedanaṃ nappajānāti vedanā samudayaṃ nappajānāti, vedanānirodhaṃ nappajānāti, vedanānirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.
 
Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, saññaṃ nappajānāti saññā samudayaṃ nappajānāti, saññānirodhaṃ nappajānāti, saññānirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.
 
Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, saṃkhāre nappajānāti saṃkhāre samudayaṃ nappajānāti, vedanānirodhaṃ nappajānāti, saṃkhāranirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.
 
Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, viññāṇaṃ nappajānāti viññāṇa samudayaṃ nappajānāti, viññāṇanirodhaṃ nappajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. [PTS Page 163] [\q 163/] ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.
 
1. 3. 2. 2
Vijjā suttaṃ
 
114. Sāvatthiyaṃ
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "vijjā vijjā"ti bhante, vuccati. Katamā nu kho bhante, vijjā nittāvatā ca vijjāgato hotīti.
 
Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, vedanaṃ pajānāti vedāna samudayaṃ pajānāti, vedanānirodhaṃ pajānāti, vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.
 
Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, saññā pajānāti saññā samudayaṃ pajānāti, saññānirodhaṃ pajānāti, saññānirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.
 
Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, saṃkhāre pajānāti viññāṇa samudayaṃ pajānāti, saṃkhārenirodhaṃ pajānāti, saṃkhārenirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.
 
Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, viññāṇaṃ pajānāti viññāṇa samudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.
 
1. 3. 2. 3
Paṭhama dhammakathika suttaṃ
 
115. Sāvatthiyaṃ
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "dhammakathiko dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotīti.
 
[BJT Page 286] [\x 286/]
 
Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.
 
Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.
 
Saṃkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Saṃkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saṃkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.
 
Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, viññāṇassa ce bhikkhu nibbidā [PTS Page 164] [\q 164/] virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.
 
1. 3. 2. 4
116. Sāvatthiyaṃ
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "dhammakathiko dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotī? Kittāvatā dhammānudhammapaṭipanno hoti? Kittāvatā diṭṭhadhammanibbānappatto hotī"ti?
 
Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.
 
Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.
 
Saṃkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Saṃkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saṃkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.
 
Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.
 
[BJT Page 288] [\x 288/]
 
1. 3. 2. 5
Bandhana suttaṃ
 
117. Sāvatthiyaṃ:
Assutavā bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati. Rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano rūpabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṃ lokaṃ gacchati.
 
[PTS Page 165] [\q 165/] vedanaṃ attato samanupassati. Vedanāvantaṃ vā attānaṃ attani vā vedanāyasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano vedanābaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṃ lokaṃ gacchati.
 
Saññaṃ attato samanupassati. Saññāvantaṃ vā attānaṃ attani vā saññānasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano saññābandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṃ lokaṃ gacchati.
 
Saṃkhāre attato samanupassati. Saṃkhāravantaṃ vā attānaṃ attani vā saṃkhārasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano saṃkhārabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṃ lokaṃ gacchati.
 
Viññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano viññāṇabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, baddho mīyati, baddho asmā lokā paraṃ lokaṃ gacchati.
 
Sutvā bhikkhave, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na rūpabandhanabaddho na santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
Na vedanaṃ attato samanupassati. Na vedanāvantaṃ vā attānaṃ attani vā vedanāyasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na vedanābandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
 
1. Idha bhikkhave assutavā - machasaṃ, syā, [PTS]
4. Jiyati - machasaṃ, jiyyati - syā
3. Mīyyati - syā.
 
[BJT Page 290] [\x 290/]
 
Na saññaṃ attato samanupassati. Na saññāvantaṃ vā attānaṃ attani vā saññānasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na saññābandhanabaddho na santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
Na saṃkhāre attato samanupassati. Na saṃkhāravantaṃ vā attānaṃ attani vā na saṃkhārasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na saṃkhārabandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
 
Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na viññāṇabandhanabaddho tīradassi pāradassī, parimutto so dukkhasmāti vadāmīti.
 
1. 3. 2. 6
Paṭhama paripucchika suttaṃ
 
118. Sāvatthiyaṃ:
Taṃ kiṃ maññatha bhikkhave, rūpaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, rūpaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, vedanaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, vedanaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, saññaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, saññaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, saṃkhāre "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, saṃkhāre bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, [PTS Page 166] [\q 166/] viññāṇaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, viññāṇaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ,
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati saññāyapi, nibbindati saṃkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 2. 7
Dutiya paripucchika suttaṃ
 
119. Sāvatthiyaṃ:
Taṃ kimmaññatha bhikkhave, rūpaṃ "netaṃ mama nesohamasmi na me so attā"ti samanupassathāti? Evaṃ bhante.
 
Sādhu bhikkhave, rūpaṃ bhikkhave, "netaṃ mama nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanaṃ "netaṃ mama nesuhamasmi na me so attā"ti samanupassathāti? "Netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññaṃ "netaṃ mama nesuhamasmi na me so attā"ti samanupassathāti? "Netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saṃkhāre "netaṃ mama nesuhamasmi na meso attā"ti samanupassathāti?"Netaṃ mama nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Viññāṇaṃ "netaṃ mama nesuhamasmi na me so attā"ti samanupassathāti?
 
[BJT Page 292] [\x 292/]
 
Evaṃ bhante, sādhu bhikkhave, viññāṇaṃ bhikkhave, "netaṃ mama nesohamasmi na mose attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati saññāyapi, nibbindati saṃkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 
1. 3. 2. 8
Saññojaniya suttaṃ
 
120. Sāvatthiyaṃ:
 
Saññojaniye ca bhikkhave, dhamme desissāmi saññojanañaca, taṃ suṇātha.
 
Katame ca bhikkhave, saññojaniyā dhammā, katamaṃ saññojanaṃ:
 
Rūpaṃ bhikkhave, saññojaniyo dhammo. Yo tattha chandarāgo taṃ tattha saññojanaṃ. Vedanaṃ saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Saññā saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Saṃkhārā saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. [PTS Page 167] [\q 167/] viññāṇaṃ saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Ime vuccanti bhikkhave, saññojaniyā dhammā, idaṃ saññojanaṃ.
1. 3. 2. 9
Upādāniya suttaṃ
 
121. Sāvatthiyaṃ:
Upādāniye ca bhikkhave, dhamme desissāmi upādānañaca, taṃ suṇātha.
 
Katame ca bhikkhave, upādāniyā dhamma, katamaṃ upādānaṃ:
 
Rūpaṃ bhikkhave, upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Vedanā upadāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Saññā upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Saṃkhārā upadāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Viññāṇaṃ upādāniyo dhammo yo tattha chandarāgo taṃ tattha upādānaṃ. Ime vuccanti bhikkhave, upādāniyā dhammā, idaṃ upādānanti.
 
[BJT Page 294] [\x 294/]
 
1. 3. 2. 10
Sīla suttaṃ
 
122.
Ekaṃ samayaṃ āyasmā sāriputto āyasmā ca mahākoṭṭhato, 1bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito1- sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṃkami, upasaṃkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhato āyasmantaṃ sāriputtaṃ etadavoca: "sīlavatā āvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā"ti.
 
Sīlavatāvuso koṭṭhata, bhikkhunā sañacupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā. Katame pañca, seyyathīdaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho sīlavatāvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasi karonto sotāpattiphalaṃ sacchikareyyāti ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sīlaṃ bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaṃ sacchikareyyāti.
 
Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
Sotaṃpannena'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sotāpanno [PTS Page 168] [\q 168/] bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmīphalaṃ sacchikareyyāti.
 
Sakadāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
Sakadāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sakadāgāmi bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaṃ sacchikareyyāti.
 
------------------------
1. Mahā koṭṭhīko - machasaṃ.
 
[BJT Page 296] [\x 296/]
 
Anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti? Anāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ anāgāmī bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto arahattaphalaṃ1sacchikareyyāti.
 
Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti.
 
Arahatā'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogāto ghaṇaḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbo, natthi kho āvuso, arahato uttariṃ karaṇīyaṃ, katassasa vā [PTS Page 169] [\q 169/] paticayo2api ca ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihāraya ceva saṃvattanti satisampajaññāya cāti.
 
1. 3. 2. 11
Sutavanta suttaṃ
 
123. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: sutavatāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
 
Sutavatāvuso koṭṭhita, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā.
 
Katame pañca, seyyathīdaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇupādānakkhandho sutavatāvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasitabbā.
 
Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaṃ sacchikareyyāti.
 
Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sakadāgāmiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmiphalaṃ sacchikareyyāti.
 
Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto anāgāmiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaṃ sacchikareyyāti.
 
Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto arahattaphalaṃ sacchikareyyāti anattato yoniso mananasi karonto arahattaphalaṃ sacchikareyyāti.
 
1. Arahattaṃ - machasaṃ, syā
2. Paṭiccayo - syā, [PTS]
 
[BJT Page 298] [\x 298/]
 
Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti arahatāpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yeniso manasikātabbo, natthi kho āvuso, arahato uttariṃ karaṇīyaṃ, kassaca vā panicayo, api ca ime dhammā bhāvitā bahulīkatā diṭṭhidhammasukhavihārāya ceva saṃvattanti satisampajaññāya cāti.
 
1. 3. 2. 12
Paṭhama kappa suttaṃ
 
124. Sāvatthiyaṃ:
Atha kho āyasmā kappo yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca:
 
Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānānusayā na hontīti.
 
Yaṃ kiñci kappa, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
 
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā
Sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā
Sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
Evaṃ kho kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānānusayā na hontīti.
 
1. 3. 2. 13
Dutiya kappa suttaṃ
 
125. [PTS Page 170] [\q 170/] sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca: kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttanti.
 
[BJT Page 300] [\x 300/]
 
Yaṃ kiñci kappa, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.
 
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.
 
Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.
 
Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya dismā anupādā vimutto hoti.
 
Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.
 
Evaṃ kho kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ sattaṃ suvimuttanti.
 
Dhammakathikavaggo dutiyo.
 
Tatruddānaṃ:
Avijjā vijjā dve kathikā bandhanā paripucchitā duve,
Saññojanaṃ upādānaṃ sīlaṃ sutavā dve ca kappenāti.
 
[BJT Page 302] [\x 302/]