1. 3. 4. 1
Kukkuḷa suttaṃ
 
136. Sāvatthiyaṃ:
Rūpaṃ bhikkhave kukkulaṃ, vedanā kukkulā, saññā kukkulā, saṃkhārā kukkulā, viññāṇaṃ kukkulaṃ. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
1. 3. 4. 2
Paṭhama anicca suttaṃ
 
137. Sāvatthiyaṃ:
 
Yaṃ hi bhikkhave aniccaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaṃ.
 
[PTS Page 178] [\q 178/] rūpaṃ bhikkhave aniccaṃ, tatra vo chando pahātabbo. Vedanā aniccā tatra vo chando pahātabbo. Saññā aniccā tatra vo chando pahātabbo. Saṃkhārā aniccā,tatra vo chando pahātabbo. Viññāṇaṃ aniccaṃ, tatra vo chando pahātabbo. Yaṃ hi bhikkhave aniccaṃ tatra vo chando pahātabboti.
 
1. 3. 4. 3
Dutiya anicca suttaṃ
 
138. Sāvatthiyaṃ:
 
Yaṃ hi bhikkhave aniccaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaṃ.
 
Rūpaṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabbo. Vedanā aniccā tatra vo rāgo pahātabbo. Saññā aniccā tatra vo rāgo pahātabbo. Saṃkhārā aniccā, tatra vo rāgo pahātabbo. Viññāṇaṃ aniccaṃ, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave aniccaṃ tatra vo rāgo pahātabboti.
 
[BJT Page 316] [\x 316/]
 
1. 3. 4. 4
Tatiya anicca suttaṃ
 
139. Sāvatthiyaṃ:
 
Yaṃ hi bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṃ.
 
Rūpaṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo. Vedanā aniccā tatra vo chandarāgo pahātabbo. Saññā aniccā tatra vo chandarāgo pahātabbo. Saṃkhārā aniccā, tatra vo chandarāgo pahātabbo. Viññāṇaṃ aniccaṃ, tatra vo chandarāgo pahātabbo. Yaṃ hi bhikkhave aniccaṃ tatra vo chandarāgo pahātabboti.
 
1. 3. 4. 5
Paṭhama dukkha suttaṃ
 
140. Sāvatthiyaṃ:
 
Yaṃ hi bhikkhave, dukkhaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaṃ.
 
Rūpaṃ bhikkhave dukkhaṃ, tatra vo chando pahātabbo. Vedanā dukkhā tatra vo chando pahātabbo. Saññā dukkhā tatra vo chando pahātabbo. Saṃkhārā dukkhā, tatra vo chando pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo chando pahātabbo. Yaṃ hi bhikkhave, dukkhaṃ tatra vo chando pahātabboti.
 
1. 3. 4. 6
Dutiya dukkha suttaṃ
 
141. Sāvatthiyaṃ:
 
Yaṃ hi bhikkhave dukkhaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave, dukkhaṃ.
 
Rūpaṃ bhikkhave, dukkhaṃ, tatra vo rāgo pahātabbo. Vedanā dukkhā tatra vo rāgo pahātabbo. Saññā dukkhā tatra vo rāgo pahātabbo. Saṃkhārā dukkhā, tatra vo rāgo pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave, dukkhaṃ tatra vo rāgo pahātabboti.
1. 3. 4. 7
Tatiya dukkha suttaṃ
 
142. Sāvatthiyaṃ:
 
Yaṃ hi bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaṃ.
Rūpaṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo. Vedanā dukkhā, tatra vo chandarāgo pahātabbo.Saññā dukkhā tatra vo chandarago pahātabbo. Saṃkhārā dukkhā, tatra vo chandarāgo pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo chandarāgo pahātabbo. Yaṃ hi bhikkhave, dukkhaṃ ,tatra vo chandarāgo pahātabboti.
 
[BJT Page 318] [\x 318/]
 
1. 3. 4. 8
Anatta suttaṃ
 
143. Sāvatthiyaṃ:
 
Yo hi bhikkhave, anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā:
 
Rūpaṃ bhikkhave anattā, tatra vo chando pahātabbo. Vedanā anattā tatra vo chando pahātabbo. Saññā anattā tatra vo chando pahātabbo. Saṃkhārā anattā, tatra vo chando pahātabbo. Viññāṇaṃ anattā, tatra vo chando pahātabbo. Yo hi bhikkhave ,anattā tatra vo chando pahātabboti.
 
1. 3. 4. 9
Dutiya anatta suttaṃ
 
144. Sāvatthiyaṃ:
 
Yo hi bhikkhave, anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anatto:
 
Rūpaṃ bhikkhave anattā, tatra vo rāgo pahātabbo. Vedanā anattā tatra vo rāgo pahātabbo. Saññā anattā tatra vo rāgo pahātabbo. Saṃkhārā anattā, tatra vo rāgo pahātabbo. Viññāṇaṃ anattā, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave anattā tatra vo rāgo pahātabboti.
 
1. 3. 4. 10
Tatiya anatta suttaṃ
 
145. Sāvatthiyaṃ:
 
Yo hi bhikkhave anattā tatra vo chandarāgo [PTS Page 179] [\q 179/] pahātabbo. Ko ca bhikkhave anattā:
 
Rūpaṃ bhikkhave anattā, tatra vo chandarāgo pahātabbo. Vedanā anattā tatra vo chandarāgo pahātabbo. Saññā anattā tatra vo chandarāgo pahātabbo. Saṃkhārā anattā, tatra vo chandarāgo pahātabbo. Viññāṇaṃ anattā, tatra vo chandarāgo pahātabbo. Yaṃ hi bhikkhave anattā tatra vo chandarāgo pahātabboti.
 
[BJT Page 320] [\x 320/]
 
1. 3. 4. 11
Nibbidābahula suttaṃ
 
146. Sāvatthiyaṃ:
 
Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpaṃ nibbidābahulaṃ1 vihareyya, vedanāya nibbidābahulaṃ vihareyya. Saññāya nibbidābahulaṃ vihareyya. Saṃkhāresu nibbidābahulaṃ vihareyya. Viññāṇe nibbidābahulaṃ vihareyya.
 
So rūpe nibbidābahulaṃ viharanto, vedanāya nibbidābahulaṃ viharanto, saññāya nibbidābahulaṃ viharanto, saṃkhāresu nibbidābahulaṃ viharanto, viññāṇe nibbidābahulaṃ viharanto, rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijanāti viññāṇaṃ parijanāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ paripānaṃ, saṃkhāre parijānaṃ, viññāṇaṃ parijānaṃ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmīti.
 
1. 3. 4. 12
Aniccānupassanā suttaṃ
 
147. Sāvatthiyaṃ:
 
Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya. Saññāya aniccānupassī vihareyya. Saṃkhāresu aniccānupassī vihareyya. Viññāṇe aniccānupassī vihareyya.
 
So rūpe aniccānupassī viharanto, vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto, saṃkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto, rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijanāti viññāṇaṃ parijanāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ paripānaṃ, saṃkhāre parijānaṃ, viññāṇaṃ parijānaṃ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. [PTS Page 180] [\q 180/] parimuccati dukkhasmāti vadāmīti.
 
1. 3. 4. 13
Dukkhānupassanā suttaṃ
 
148. Sāvatthiyaṃ:
Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe aniccānupassī vihareyya, vedanāya dukkhānupassī vihareyya. Saññāya dukkhānupassī vihareyya. Saṃkhāresu dukkhānupassī vihareyya. Viññāṇe dukkhānupassī vihareyya.
------------------------------
1. Nibbidābahuleṃ - machasaṃ
 
[BJT Page 322] [\x 322/]
 
So rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupasassī viharanto , viññāṇe dukkhānupassī viharanto, rūpaṃ parijānāti. Vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijānāti viññāṇaṃ parijānāti.
So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti.
 
1. 3. 4. 14
Anattānupassanā suttaṃ
 
149. Sāvatthiyaṃ:
 
Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya. Saññāya anattānupassī vihareyya saṃkhāresu anattānupassī vihareyya. Viññāṇe anattānupassī vihareyya.
 
So rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto,saṃkhāresu anattānupassī viharanto, viññāṇe anattānupassī viharanto, rūpaṃ parijānāti. Vedanaṃ parijānāti. Saññaṃ parijānāti. Saṃkhāre parijānāti. Viññāṇaṃ parijānāti.
So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti.
 
Kukkulavaggo catuttho.
 
Tatruddānaṃ:
 
Kukkulo tayo aniccena - dukkhena apare tayo
Anattena tayo vuttā - kulaputtena dve dukāti.
 
[BJT Page 324] [\x 324/]