1. 3. 3. 1
Paṭhama samudayadhamma suttaṃ
 
126. Sāvatthiyaṃ:
[PTS Page 171] [\q 171/] atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "avijjā, avijjā"ti bhantena, vuccati. Katamā nu kho bhante, avijjā? Kittāvatā ca avijjāgato hotiti.
 
Idha bhikkhu, assutavā puthujjano samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammaṃ vedanāti' yathābhūtaṃ nappajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ nappajānāti 'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ saṃkhāre samudayadhammaṃ saṃkhārāti' yathābhūtaṃ nappajānāti 'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ nappajānāti. Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti yathābhūtaṃ nappajānāti 'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ nappajānāti. Ayaṃ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti.
 
Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: "vijjā vijjā"ti bhante vuccati. Katamā nu kho bhante, vijjā? Kittāvatā ca vijjāgato hoti?
 
Idha bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ [PTS Page 172] [\q 172/] pajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammaṃ vedanāti' yathābhūtaṃ pajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ pajānāti. Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ pajānāti 'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ pajānāti. Samudayadhammaṃ saṃkhāre samudayadhammaṃ saṃkhārāti' yathābhūtaṃ pajānāti 'vayadhammaṃ saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ pajānāti. Samudayavayadhammaṃ saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ pajānāti. Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti, yathābhūtaṃ pajānāti. Vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti yathābhūtaṃ pajānāti. Samudayavayadhammaṃ viññāṇaṃ samudayavayadhammaṃ viññāṇanti yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti.
 
[BJT Page 304] [\x 304/]
 
1. 3. 3. 2
Dutiya samudayadhamma suttaṃ
 
127. Bārāṇasiyaṃ:
Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṃkami. Upasaṃkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā avijjā"ti āvuso sāriputta, vuccati. Katamā nu kho āvuso, avijjā? Kittāvatā ca avijjāgato hotī"ti?
 
Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammā vedanāti' yathābhūtaṃ nappajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ nappajānāti 'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ nappajānāti. Samudayadhamme saṃkhāre samudayadhammā saṃkhārāti' yathābhūtaṃ nappajānāti 'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ nappajānāti. Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti yathābhūtaṃ nappajānāti 'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti, yathābhūtaṃ nappajānāti. Ayaṃ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti.
 
1. 3. 3. 3
Tatiya samudayadhamma suttaṃ
 
128. [PTS Page 173] [\q 173/] bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?
 
Idhāvuso sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammā vedanāti' yathābhūtaṃ pajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ pajānāti. Samudayadhammaṃ saññaṃ samudayadhammā saññāti' yathābhūtaṃ pajānāti. Vayadhammaṃ saññaṃ vayadhammā saññāti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ pajānāti. Samudayadhamme saṃkhāre samudayadhammā saṃkhārāti' yathābhūtaṃ pajānāti 'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ pajānāti. Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti ' yathābhūtaṃ pajānāti 'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti, yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti.
 
[BJT Page 306] [\x 306/]
 
1. 3. 3. 4
Paṭhama assāda suttaṃ
 
129. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā avijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 
Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Saṃkhārānaṃ assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso avijjā, ettavatā ca avijjāgato hotīti.
 
1. 3. 3. 5
Dutiya assāda suttaṃ
 
130. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: [PTS Page 174] [\q 174/] "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?
 
Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Viññāṇassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso vijjā, ettavatā ca vijjāgato hotīti.
 
1. 3. 3. 6
Paṭhama samudaya suttaṃ
 
131. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā avijjā"ti āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 
Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca, assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaṃ nappajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaṃ nappajānāti. Viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.
 
[BJT Page 308] [\x 308/]
1. 3. 3. 7
Dutiya samudaya suttaṃ
 
132. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?
 
"Idhāvuso sutavā ariyasāvako rūpassa samudayañca, atthagamañca, assādañca ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Viññāṇaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.
 
1. 3. 3. 8
Koṭṭhita suttaṃ
 
[PTS Page 175] [\q 175/]
133. Bārāṇasiyaṃ:
Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhito tenupasaṃkami. Upasaṃkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā avijjā"ti, āvuso koṭṭhita, vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 
"Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.
 
Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: vijjā vijjāti āvuso koṭṭhita, vuccati katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?
 
Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.
 
[BJT Page 310] [\x 310/]
 
1. 3. 3. 9
Dutiya koṭṭhita suttaṃ
 
134. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 
"Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. [PTS Page 176] [\q 176/] viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.
 
Evaṃ vutte āyasmā sāriputto āyasntaṃ mahākoṭṭhitaṃ etadavoca: 'vijjā vijjāti' āvuso koṭṭhīta, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti
 
"Idhāvuso sutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saṃkhārānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. [PTS Page 176] [\q 176/] viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.
 
1. 3. 3. 10
Tatiya koṭṭhita suttaṃ
 
135. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 
Idhāvuso assutavā puthujjano rūpaṃ nappajānāti. Rūpasumadayaṃ nappajānāti. Rūpanirodhaṃ nappajānāti. Rūpanirodhagāminiṃ paṭipadaṃ nappajānāti.
 
Vedanaṃ nappajānāti vedanā samudayaṃ nappajānāti. Vedanā nirodhaṃ nappajānāti. Vedanānirodhagāminiṃ paṭipadaṃ nappajānāti. Saññaṃ nappajānāti. Saññāsamudayaṃ nappajānāti. Saññānirodhaṃ nappajānāti. Saññānirodhagāminiṃ paṭipadaṃ nappajānāti. Saṃkhāre nappajānāti saṃkhārasamudayaṃ nappajānāti. Saṃkhāranirodhaṃ nappajānāti . Saṃkhāranirodhagāminiṃ paṭipadaṃ nappajānāti. Viññāṇaṃ nappajānāti viññāṇasamudayaṃ nappajānāti. Viññāṇanirodhaṃ nappajānāti viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti.
[BJT Page 312] [\x 312/]
 
Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: 'vijjā vijjāti' āvuso koṭṭhita, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti?
 
Idhāvuso sutavā ariyasāvako rūpaṃ pajānāti. Rūpasamudayaṃ [PTS Page 177] [\q 177/] pajānāti. Rūpanirodhaṃ pajānāti. Rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ pajānāti. Vedanāsamudayaṃ pajānāti vedanānirodhaṃ pajānāti vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Saññaṃ pajānāti. Saññāsamudayaṃ pajānāti saññānirodhaṃ pajānāti saññānirodhagāminiṃ paṭipadaṃ pajānāti. Saṃkhāre pajānāti saṃkhārāsamudayaṃ pajānāti saṃkhārānirodhaṃ pajānāti saṃkhāranirodhagāminiṃ paṭipadaṃ pajānāti. Viññāṇaṃ pajānāti viññāṇasamudayaṃ pajānāti viññāṇanirodhaṃ pajānāti viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.
 
Avijjāvaggo tatiyo
 
Tatruddānaṃ:
 
Samudayadhammena tīṇī assādā apare duve
Samudayena dve vuttā koṭṭhitena pare tayoti.
 
[BJT Page 314] [\x 314/]