1. 2. 2. 1
Upādiya suttaṃ
 
63. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti,
 
Upādiyamāno kho bhikkhu, baddho1- mārassa, anupādiyamāno mutto pāpimato'ti.
 
[PTS Page 074] [\q 74/] aññātaṃ bhagavā aññātaṃ sugatā'ti.
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?
 
Rūpaṃ kho bhante, upādiyamāno baddho1- mārassa, anupādiyamāno mutto pāpimato. Vedanaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saṃkhāra upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Vedanaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saṃkhāre upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto
 
1. Khandho - sīmu.
 
[BJT Page 128] [\x 128/]
Viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
1. 2. 2. 2
Maññamāna suttaṃ
 
64. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ [PTS Page 075] [\q 75/] etadavoca:
 
Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Maññamāno kho bhikkhu, baddho mārassa, amaññamāno mutto pāpimato'ti
 
Aññātaṃ bhagavā, aññātaṃ sugatā'ti.
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?
Rūpaṃ kho bhante, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaṃ baddho mārassa, amaññamāno mutto pāpimato. Saññaṃ baddho mārassa, amaññamāno mutto pāpimato. Saṃkhāre baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saññaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saṃkhāre maññamāno baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vibhāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
[BJT Page 130] [\x 130/]
1. 2. 2. 3
Abhinandana suttaṃ
 
65. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenunapasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
 
Abhinandamāno, kho bhikkhu, baddho mārassa, anabhinandamāno mutto pāpimato'ti.
 
Aññātaṃ bhagavā, aññātaṃ sugatā'ti.
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?
 
Rūpaṃ kho bhante, abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Vedanaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato.Saṅkhāre abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato [PTS Page 076] [\q 76/] imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.
 
Rūpaṃ kho bhikkhu, abhinandamāno baddho mārassa anabhinandamāno mutto pāpimato. Vedanaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saṅkhāre abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
 
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
1. 2. 2. 4
Anicca suttaṃ
 
66. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.
 
[BJT Page 132] [\x 132/]
 
Yaṃ kho bhikkhu, aniccaṃ, tatra te chando pahātabbo'ti.
 
Aññātaṃ bhagavā, aññātaṃ sugatā'ti.
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?
 
Rūpaṃ kho bhante, aniccaṃ, tatra me chando pahātabbo, vedanā aniccā tatra me chando pahātabbo, saññā aniccā tatra me chando pahātabbo, saṃkhārā aniccā tatra me chando pahātabbo, viññāṇaṃ aniccaṃ tatra me chando pahātabbo, imassa khvā'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, aniccaṃ, tatra te chando pahātabbo. Vedanā aniccā tatra te chando pahātabbo. Saññā aniccā tatra te chando pahātabbo saṃkhārā aniccā, tatra te chando pahātabbo viññāṇaṃ aniccaṃ tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
[PTS Page 077] [\q 77/]
Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
1. 2. 2. 5
Dukkha suttaṃ
 
67. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.
 
Yaṃ kho bhikkhu, dukkhaṃ, tatra te chando pahātabbo'ti.
 
Aññātaṃ bhagavā, aññātaṃ sugatā'ti.
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?
 
Rūpaṃ kho bhante, dukkhaṃ, tatra me chando pahātabbo, vedanā dukkhā tatra me chando pahātabbo, saññā dukkhā tatra me chando pahātabbo, saṃkhārā dukkhā tatra me chando pahātabbo, viññāṇaṃ dukkhaṃ tatra me chando pahātabbo, imassa khavā'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.
 
[BJT Page 134] [\x 134/]
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhū, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, dukkhaṃ, tatra te chando pahātabbo. Vedanā dukkhā tatra te chando pahātabbo saññā dukkhā tatra te chando pahātabbo saṃkhārā dukkhā tatra te chando pahātabbo viññāṇaṃ dukkhaṃ tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
 
Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
1. 2. 2. 6
Anatta suttaṃ
 
68. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.
 
Yo kho bhikkhu, anattā, tatra te chando pahātabbo'ti.
 
Aññātaṃ bhagavā, aññātaṃ sugatā'ti.
 
[PTS Page 078] [\q 78/] yathākathaṃ pana tvaṃ bhikkhu,mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti.?
Rūpaṃ kho bhante, anattā, tatra me chando pahātabbo, vedanā anattā tatra me chando pahātabbo, saññā anattā tatra me chando pahātabbo, saṃkhārā anattā tatra me chando pahātabbo, viññāṇaṃ anattā tatra me chando pahātabbo, imassa kho'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, anattā, tatra te chando pahātabbo. Vedanā anattā, tatra te chando pahātabbo saññā anattā, tatra te chando pahātabbo saṃkhārā anattā, tatra te chando pahātabbo viññāṇaṃ anattā, tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
 
Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
[BJT Page 136] [\x 136/]
1. 2. 2. 7
Anattaniya suttaṃ
 
69. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu,yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.
 
Yaṃ kho bhikkhu, anattaniyaṃ, tatra te chando pahātabbo'ti.
 
Aññātaṃ bhagavā, aññātaṃ sugatā'ti.
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?
 
Rūpaṃ kho bhante, anattaniyaṃ, tatra me chando pahātabbo, vedanā anattaniyā tatra me chando pahātabbo, saññā anattaniyā tatra me chando pahātabbo, saṃkhārā anattaniyā tatra me chando pahātabbo, viññāṇaṃ anattaniyaṃ tatra me chando pahātabbo, imassa kho'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, anattaniyaṃ, tatra te chando pahātabbo. [PTS Page 079] [\q 79/] vedanā anattaniyā tatra te chando pahātabbo saññā anattaniyā tatra te chando pahātabbo, anattaniyā tatra te chando pahātabbo, saṅkhārā anattaniyā, tatra te chando pahātabbo viññāṇaṃ anattaniyaṃ, tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
 
Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
1. 2. 2. 8
Rajanīya suttaṃ
 
70. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhū yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.
 
Yaṃ kho bhikkhu, rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo'ti.
 
Aññātaṃ bhagavā, aññātaṃ sugatā'ti.
 
[BJT Page 138] [\x 138/]
 
Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī ?
 
Rūpaṃ kho bhante, rajanīyasaṇṭhitaṃ, tatra me chando pahātabbo, vedanā rajanīyasaṇṭhitā trata me chando pahātabbo, saññā rajanīyasaṇṭhitā tatra me chando pahātabbo, saṃkhārā rajanīyasaṇṭhitā tatra me chando pahātabbo, viññāṇaṃ rajanīyasaṇṭhitaṃ tatra me chando pahātabbo, imassa kho'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo. Vedanā rajanīyasaṇṭhitā, tatra te chando pahātabbo saññā rajanīyasaṇṭhitā tatra te chando pahātabbo saṃkhārā rajanīyasaṇṭhitā tatra te chando pahātabbo viññāṇaṃ rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
 
Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
1. 2. 2. 9
 
Rādha suttaṃ
 
71. Sāvatthiyaṃ:
Atha kho āyasmā rādho yena bhagavā tenupasaṃkami. [PTS Page 080] [\q 80/] upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamanataṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca:
 
"Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāra mānānusayā na hontī"ti. ?
 
Yaṃ kiñci rādha, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kañci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ
 
[BJT Page 140] [\x 140/]
 
Viññāṇaṃ "netaṃ mama, nesohamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho rādha, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṃkāramānānusayā na hontīti. Atha kho so rādho, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so rādho eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so rādho arahataṃ ahosīti.
 
1. 2. 2. 10
 
Surādha suttaṃ
 
72. Sāvatthiyaṃ:
 
Atha kho āyasmā surādho yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamanataṃ nisinno kho āyasmā surādho bhagavantaṃ etadavoca:
 
Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṃkāra mānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ santaṃ suvimuttanti?
 
Yaṃ kiñci surādha, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.
 
Yā kāci vedanā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā vedanā "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti.
 
Yā kāci saññā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saññā "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti.
 
Ye keci saṃkhārā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saṃkhārā "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti.
 
[PTS Page 081] [\q 81/] yaṃ kiñci viññāṇaṃ atītatānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti.
 
Evaṃ kho surādha, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṃkāramānāpagataṃ mānasaṃ hoti. Vidhā samatikkantaṃ santaṃ suvimuttanti.
 
Atha kho so surādho, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so surādho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so surādho arahataṃ ahosīti.
 
Tassuddānaṃ:
Upādiya maññamāno athopi abhinandanā
Aniccaṃ dukkhaṃ anattā ca anattaniyaṃ rajanīyasaṇṭhitaṃ
Rādha surādhena veca dutiyo pūrito vaggo.
 
[BJT Page 142] [\x 142/]