1. 2. 5. 1
 
93. Sāvatthiyaṃ:
Seyyathāpi bhikkhave, nadi pabbateyyā ohārinī duraṃgamā sīghasotā, tassā ubhosu tīresu1- kāsā cepi jātā assu. Te naṃ ajjholambeyyuṃ, kusā cepi jātā assu. Te naṃ ajjholambeyyuṃ. Babbajā cepi jātā assu. Te naṃ ajjholambeyyuṃ. Bīraṇā cepi jātā assu. Te naṃ ajjholambeyyuṃ. Rukkhā cepi jātā assu. Te naṃ ajjholambeyyuṃ.
 
Tassā puriso sotena vuyhamāno kāse cepi gaṇheyya, te palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya. Kuse cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya babbaje cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya bīraṇe cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya rukkhe cepi gaṇheyya te [PTS Page 138] [\q 138/] palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya
 
Evameva kho bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, tassa taṃ rūpaṃ palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati.
 
Vedanaṃ attato samanussati vedanāya vā attānaṃ. Attani vā vedanaṃ tassa sā vedanā palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati. Saññaṃ attato samanupassati saññāya vā attānaṃ. Attani vā saññaṃ tassa sā saññā palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati. Saṃkhāre attato samanupassati saṃkhāravantaṃ vā attānaṃ. Attani vā saṃkhāre saṃkhāresu vā attānaṃ, tassa te saṃkhārā palujjanti. So tato nidānaṃ anayavyasanaṃ āpajjati. Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ. Attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati.
 
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 
Aniccaṃ bhante,
 
1. Ubhato tīre - sīmu. Ubhato tīrosu - syā.
 
[BJT Page 238] [\x 238/]
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti?
 
No hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi, eso me attāti"? No hetaṃ bhante.
 
Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi, eso me attāti"? No hetaṃ bhante.
 
Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi,eso me attāti"? No hetaṃ bhante.
 
Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante.
 
Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanāatītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi nibbindati nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
 
1. 2. 5. 2
Puppha suttaṃ
 
94. Sāvatthiyaṃ:
Nāhaṃ bhikkhave, lokena vivadāmi. Loko ca1- kho bhikkhave, mayā vivadati. Na bhikkhave, dhammavādi kenaci lokasmiṃ vivadati.
 
Yaṃ bhikkhave, natthisammataṃ loke paṇḍitānaṃ ahampi taṃ natthīti vadāmi. 2- Yaṃ bhikkhave, atthisammataṃ loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi.
 
Kiñca bhikkhave, natthisammataṃ loke paṇḍitānaṃ yamahaṃ natthiti vadāmi.
 
[PTS Page 139] [\q 139/] rūpaṃ bhikkhave, niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ natthi sammataṃ loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Vedanā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Saññā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Saṃkhārā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ natthisammataṃ loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Idaṃ kho bhikkhave, natthisammataṃ loke paṇḍītānaṃ yamahaṃ natthiti vadāmi2-
 
Kiñca bhikkhave, atthisammataṃ loke paṇḍitānaṃ yamahaṃ atthīti vadāmi.
 
Rūpaṃ bhikkhave, aniccaṃ dukkhaṃ viparināmadhammaṃ atthisammataṃ loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Vedanā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Saññā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Saṃkhārā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Viññāṇaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ atthisammataṃ loke paṇḍitānaṃ ahampi kaṃ atthīti vadāmi.
------------------------
1. Lokova - machasaṃ.
2. Natthi vadāmi - machasaṃ.
 
[BJT Page 240] [\x 240/]
 
Idaṃ kho bhikkhave, atthisammataṃ loke paṇḍitānaṃ yamahaṃ atthīti vadāmi.
 
Atthi bhikkhave, loke lokadhammo yaṃ1- tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Kiñca bhikkhave, loke lokadhammo yaṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti, paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti?
 
Rūpaṃ bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne [PTS Page 140] [\q 140/] vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī.
 
Vedanā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī.
 
Saññā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī.
 
Saṃkhārā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī.
 
Viññāṇaṃ bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī.
 
Seyyathāpi bhikkhave, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaddhaṃ2- udakā accuggamma ṭhāti. Anupalittaṃ udakena, evameva kho bhikkhave, tathāgato loke jāto loke saṃvaddho lokaṃ abhibhuyya viharati anupalitto lokenāti.
 
1. 2. 5. 3
Pheṇapiṇḍūpama suttaṃ
 
95. Sāvatthiyaṃ:
Ekaṃ samayaṃ bhagavā ayujjhāyaṃ3- viharati gaṃgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi: 'bhikkhavoti, bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
1. Taṃ - machasaṃ, syā
2. Aṃvaṭṭaṃ - sī, syā
3. Ayojjhāyaṃ - sī 2.
 
[BJT Page 242] [\x 242/]
 
Seyyathāpi bhikkhave, ayaṃ gaṃgānadī mahantaṃ pheṇapiṇḍaṃ āvaheyya tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upa parikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya kucchakaññe va, khāyeyya, asārakaññeva, khāyeyya kiṃ hi siyā bhikkhave, pheṇapiṇḍe1sāro?
 
Evameva kho bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ [PTS Page 141] [\q 141/] bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, rūpe sāro?
 
Seyyathāpi bhikkhave, saradasamaye thullaphusitake deve vassante udake udakabubbuḷaṃ1uppajjati ceva nirujjhati ca. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṃ hi siyā bhikkhave, udakabubbuḷe sāro?
 
Evameva kho bhikkhave, yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, vedanāya sāro?
 
Seyyathāpi bhikkhave, gimhānaṃ pacchime māse ṭhite majjhantike kāle marici phandati, tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṃ hi siyā bhikkhave, marīcikāya sāro?
 
Evameva kho bhikkhave, yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, saññāya sāro?
 
1. Pheṇapiṇḍassa - sīmu.
2. Udakapubbuḷhaṃ - machasaṃ, udake bubbulaṃ [PTS.]
 
[BJT Page 244] [\x 244/]
 
Seyyathāpi bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ1- tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya. Kuto sāraṃ? Manaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso [PTS Page 142] [\q 142/] upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya. Kiṃ hi siyā bhikkhave, kadalikkhandhe sāro?
 
Evameva kho bhikkhave, ye keci saṃkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, saṃkhāresu sāro?
 
Seyyathāpi bhikkhave, māyākāro vā māyākārantevāsī vā catummahāpathe2māyāṃ vidaṃseyya, tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṃ hi siyā bhikkhave, māyāya sāro?
 
Evameva kho bhikkhave, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, viññāṇe sāro?
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṃkhāresu nibbindati viññāṇasmimpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ 'vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti pajānātīti.
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
1.Pheṇapiṇḍūpamaṃ rūpaṃ vedanā bubbuḷupamā
Maricikupamā saññā saṃkhārā kadalūpamā,
 
Māyūpamañca viññāṇaṃ dīpitā 3diccabandhunā.
 
-------------------------
1. Akkusajātaṃ - sīmu. Akukkujakajātaṃ - syā.
2. Catumahāpathe - machasaṃ.
3. Desitā - machasaṃ, syā.
 
[BJT Page 246] [\x 246/]
 
2. Yathā yathā naṃ1- nijjhāyati2- yoniso upaparikkhati,
Rittakaṃ tucchakaṃ hoti yo naṃ passati yoniso
 
3. Yo [PTS Page 143] [\q 143/] imaṃ kāyaṃ gārayhaṃ3- bhuripaññena desitaṃ,
Pahānaṃ tiṇṇaṃ dhammānaṃ rūpaṃ passetha4- chaḍḍhitaṃ.
 
4. Āyu usmā ca viññāṇaṃ yadā kāyaṃ jahantimaṃ
Apaviddho tadā seti parabhattaṃ acetanaṃ.
 
5. Etādisāyaṃ santāno māyāyaṃ bālalāpinī,
Vadhako eso akkhāto sāro ettha na vijjati.
 
6. Evaṃ khandhe avekkheyya bhikkhu āraddhavīriyo,
Divā vā yadi vā ratti sampajāno patissato.
 
7. Pajahe6- sabbasaṃyogaṃ kareyya saraṇattano,
Careyyādittasīsova patthayaṃ accutaṃ padanti.
 
1. 2. 5. 4
Gomaya piṇḍupama suttaṃ
 
96. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati?
 
Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ [PTS Page 144] [\q 144/] niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 
1. 'Naṃ' ūnaṃ - machasaṃ, syā, [PTS]
2. Nijjhāti - sī 2
3. Imañca kāyaṃ ārabbha - machasaṃ, syā, [PTS]
4. Passatha - machasaṃ
5. Paṭissato - machasaṃ, syā
6. Jaheyya - machasaṃ.
 
[BJT Page 248] [\x 248/]
 
Atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etadavoca: ettakopi kho bhikkhu, attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo, ettako cepi bhikkhu, attabhāvapaṭilābho abhavissa nicco dhuvo sassato aviparināmadhammo nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakopi attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.
 
"Bhutapubbāhaṃ bhikkhu, rājā ahosiṃ khattiyo muddhāvasitto. Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti nagarasahassāni ahesuṃ kusāvatīrājadhānippamukhāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti pāsādasahassāni ahesuṃ dhammapāsādappamukhāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītikuṭāgārasahassati ahesuṃ mahābyūhakuṭāgārappamukhāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṃkasahassāni ahesuṃ dantamayāni sāramayāni sovaṇṇamayāni rūpiyamayāni gonakatthatāni 1paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni [PTS Page 145] [\q 145/] sauttaracchadāni2ubhatolohitakupadhānāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni hemajālapaṭicchantāni valāhakaassarājappamukhāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni hemajālapaṭacchantāni vejayantarathappamukhāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni ahesuṃ maṇiratanappamukhāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti itthisahassāni ahesuṃ subhaddādevippamukhāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti khattiyasahassāni ahesuṃ anuyuttāni 3parināyakaratanappamukhāni.
 
1. Sovaṇṇamayābhi gonakatthakatāni - machasaṃ
2. Sauttaracchādanāni, - [PTS,] sī 2.
3. Anuyantāni - machasaṃ, syā.
 
[BJT Page 250] [\x 250/]
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītidhenusahassāni ahesuṃ dukūlasandanāni 2kaṃsupadhāraṇāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītivatthakoṭisahassāni ahesuṃ: khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni.
 
Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītithālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhiharittha.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā nagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yamahaṃ tena samayena ajjhāvasāmi kusāvatī rājadhāni.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā pasādasahassānaṃ [PTS Page 146] [\q 146/] ekoyeva pāsādo hoti yamahaṃ tena samayena ajjhāvasāmi dhammapāsādo.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā kuṭāgārasahassānaṃ ekaññeva taṃ kuṭāgāraṃ hoti yamahaṃ tena samayena ajjhāvasāmi mahākhyuhaṃ kuṭāgāraṃ.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā pallaṃkasahassānaṃ ekoyeva so pallaṃko hoti yamahaṃ tena samayena paribhuñjāmi dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā nagarasahassānaṃ ekoyeva so nāgo hoti yamahaṃ tena samayena abhiruhāmi uposatho nāgarājā.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā assasahassānaṃ ekoyeva so asso hoti yamahaṃ tena samayena abhiruhāmi valāhako assarājā.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā rathasahassānaṃ ekoyeva so ratho hoti yamahaṃ tena samayena abhiruhāmi vejayanto ratho.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā itthisahassānaṃ ekoyeva sā itthi hoti yā maṃ tena samayena paccupaṭṭhāti khattiyā vā velāmikā vā.
 
Tesaṃ kho pana bhikkhu, caturāsītiyā vatthakoṭisahassānaṃ ekaññeva taṃ vatthayugaṃ hoti yamahaṃ tena samayena paridahāmi khomasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā kappāsikasukhumaṃ vā.
 
1. Dukulasandānāni - machasaṃ, sī 2.
 
[BJT Page 252] [\x 252/]
 
Tesaṃ kho pana bhikkhu, caturāsītiyā thālipākasahassānaṃ ekoyeva so thālipāko hoti yato nāḷikodanaparamaṃ bhuñjāmi tadupiyañca supeyyaṃ.
 
Iti kho bhikkhū, sabbe te saṃkhārā atītā niruddhā, viparinatā. Evaṃ aniccā kho bhikkhu, saṃkhārā, evaṃ addhuvā kho bhikkhu saṃkhārā, evaṃ anassāsikā kho bhikkhu saṃkhārā, [PTS Page 147] [\q 147/] yāvañcidaṃ bhikkhu, alameva sabbasaṃkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.
 
1. 2. 5. 5
Nakhasikhopama suttaṃ
 
97. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu, bhagavantaṃ etadavoca:
 
Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante,kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 
Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 
Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etadavoca: "ettakopi kho bhikkhu, rūpaṃ natthī niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ, sassatisamaṃ tatheva ṭhassati. Ettakampi ce bhikkhu, rūpaṃ abhavissa niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, [PTS Page 148] [\q 148/] ettikāpi1kho bhikkhu, vedanā natthi niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati ettikāpi ce bhikkhu, vedanā abhavissa niccā dhuvā sassatā aviparināmadhammā nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettikāpi vedanā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saññā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saṃkhārā natthi niccā dhuvā sassatā aviparināmadhammā sasastisamaṃ tatheva ṭhassanti, ettakāpi bhikkhu, saṃkhārā abhavissaṃsu niccā dhuvā sassatā aviparināmadhammā nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca
 
1. Ettakāpi bhikkhu - syā.
 
[BJT Page 254] [\x 254/]
 
Kho bhikkhu,ettakāpi saṃkhārā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettakampi kho bhikkhu, viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati, ettampi ce bhikkhu, viññāṇaṃ abhavissa niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāma dhammaṃ tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.
 
Taṃ kiṃ maññasi bhikkhu, rūpaṃ niccaṃ vā aniccaṃ vāti?
 
Aniccaṃ bhante "yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vā"ti?
 
Aniccaṃ bhante,yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 
Saññā niccaṃ vā aniccaṃ vā"ti?
 
Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi,eso me attāti"? No hetaṃ bhante.
 
Saṃkhārā niccaṃ vā aniccaṃ vā"ti?
 
Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 
Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? [PTS Page 149] [\q 149/] dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ:" etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 
Tasmātiha bhikkhu, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmipi nibbadanti nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 2. 5. 6
Suddhika suttaṃ
 
98. Sāvatthiyaṃ:
 
Ekamantaṃ nisinno kho so bhikkhu, bhagavantaṃ etadavoca:
 
Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 
Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 
Natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 
[BJT Page 256] [\x 256/]
 
1. 2. 5. 7
Gaddulabaddha suttaṃ
 
99. Sāvatthiyaṃ:
Anamataggoyaṃ bhikkhave saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
 
Hoti kho so1- bhikkhave, samayo yaṃ mahāsamuddo ussussati visussati na bhavani, na tvevāhaṃ bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.
 
Hoti kho so bhikkhave, samayo yaṃ sinerupabbatarājā uḍḍayhati2- vinassati na bhavani, na tvevāhaṃ bhikkhave, [PTS Page 150] [\q 150/] avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvitaṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.
 
Hoti kho so bhikkhave, samayo yaṃ mahāpaṭhavi uḍḍayhati vinassati na bhavani, na tvevāhaṃ bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.
 
Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati. Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ rūpassamiṃ vā attānaṃ.
 
Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto vedanaṃ attato samanupassati. Vedanāvantaṃ vā attānaṃ, attani vā vedanā vedanāssamiṃ vā attānaṃ.
 
Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saññaṃ attato samanupassati. Saññāvantaṃ vā attānaṃ, attani vā saññaṃ saññasmiṃ vā attānaṃ.
 
Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saṃkhāre attato samanupassati. Saṃkhārāvantaṃ vā attānaṃ, attani vā saṃkhāraṃ saṅkhārasmiṃ vā attānaṃ.
 
Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto viññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ, attani vā viññāṇasmiṃ vā attānaṃ. So rūpaññeva anuparidhāvati anuparivattati. Vedanaññeva anuparidhāvati anuparivattati, saññaññeva anuparidhāvati anuparivattati, saṃkhāreyeva anuparidhāvati anuparivattati. Viññaṇaññeva anuparidhāvati, anuparivattati.
 
So rūpaṃ anuparidhāvaṃ anuparivattaṃ. Na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na pirimuccati viññāṇamhā na parimuccati jātiyā jarā maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So vedanaṃ anuparidhāvaṃ anuparivattaṃ na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saññaṃ anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saṃkhāre anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññā ya na parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi parideve hi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So viññāṇaṃ anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.
 
1. Hoti so - machasaṃ, syā
2. Ḍayhati - machasaṃ, syā, [PTS.]
 
[BJT Page 258] [\x 258/]
 
Sutavā ca kho bhikkhave, ariyasāvako ariyānaṃ dassāvi ariyadhammassa kovido ariyadhamme suvinīko sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, na vedanā attato samanupassati na vedanā vantaṃ vā attānaṃ na attani vā vedanaṃ na vedanasmiṃ vā attānaṃ. Na saññaṃ attato samanupassati na saññā vantaṃ vā attānaṃ na attani vā sañña na saññasmiṃ vā attānaṃ. Na saṃkhāre attato samanupassati na saṃkhāra vantaṃ vā attānaṃ na attani vā saṃkhāraṃ na saṃkhārasmiṃ vā attānaṃ. Na viññāṇaṃ attato samanupassati na viññāṇa vantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ.
 
So rūpaṃ nānuparidhāvati nānuparivattati. Vedanaṃ nānuparidhāvati nānuparivattati saññaṃ nānuparidhāvati nānuparivattati saṃkhāre nānuparidhāvati nānuparivattati viññāṇaṃ nānuparidhāvati nānuparivattati .
So rūpaṃ ananuparidhāvaṃ ananuparivattataṃ. Parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimu ccati saṃkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi doma nassehi upāyāsehi parimuccati dukkhasmāti vadāmi.
 
So vedanaṃ ananuparidhāvaṃ ananuparivattaṃ parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.
 
So saññaṃ ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.
 
So saṃkhāre ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.
 
So viññāṇaṃ ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.
 
1. 2. 5. 8
Dutiya gaddulabaddha suttaṃ
 
100. [PTS Page 151] [\q 151/] sāvatthiyaṃ:
Anamataggo'yaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho so gacchati cepi tameva khīlaṃ vā thambhaṃ vā upatiṭṭhati, nisīdati ce'pi tameva khīlaṃ vā thambhaṃ vā upanisīdati, nipajjati. Cepi tameva khīlaṃ vā thambhaṃ vā upanipajjati.
 
"Evameva kho bhikkhave, assutavā puthujjano rūpaṃ "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati vedanaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Saññaṃ "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati saṃkhāre "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Viññāṇaṃ "etaṃ mama eso'hamasmi, eso me attā"ti samanupassati.So gacchati, ce'pi imeva pañcupādānakkhandhe upagacchati. Tiṭṭhati ce'pi imeva pañcupādānakkhandhe upatiṭṭhati, nisīdati cepi imeva pañcupādānakkhandhe upanisīdati. Nipajjati cepi imeva pañcupādānakkhandhe upanipajjati.
 
1. Upanigacchati - sīmu, sī 2.
 
[BJT Page 260] [\x 260/]
 
Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ1- sakaṃ cittaṃ paccavekkhitabbaṃ dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ. Rāgena dosena mohenāti. Cittasaṃkilesā bhikkhave, sattā saṃkilissanti. Cittavodānā sattā visujjhanti, diṭṭhaṃ vo bhikkhave, caraṇaṃ nāma cittanti?
 
Evambhante,
 
Tampi kho bhikkhave, caraṇaṃ2- cittaṃ citteneva cittitaṃ tena'pi kho bhikkhave, caraṇena cittena cittana cittaññeva cittataraṃ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ "digharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā"ti. Cittasaṃkilesā bhikkhave, sattā saṃkilissanti. Cittavodānā sattā visujjhanti.
 
[PTS Page 152] [\q 152/] nāhaṃ bhikkhave, aññaṃ ekanikāyampi samanupassāmi, evaṃ cittaṃ yathayidaṃ bhikkhave, tiracchānagatā pāṇā. Te'pi kho bhikkhave, tiracchānagatā pāṇā citteneva cittitā, 3- tehi'pi kho bhikkhave, tiracchānagatehi pāṇehi cittaññeva cittataraṃ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ3sakaṃ cittaṃ paccavekkhitabbaṃ "dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā"ti. Cittasaṃkilesā bhikkhave, sattā saṃkilissanti. Cittavodānā sattā visujjhanti.
 
Seyyathāpi bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīlāya vā5- mañjeṭṭhāya vā suparimaṭṭe7- vā phalake bhittiyā vā dussapaṭe vā itthirūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṃgapaccaṃgaṃ. Evameva kho bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti. Vedanaññeva abhinibbattento abhinibbatteti. Saññaññeva abhinibbattento abhinibbatteti. Saṃkhāreyeva abhinibbattento abhinibbatteti. Viññāṇaṃyeva abhinibbattento abhinibbatteti.
 
Taṃ kimaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante
 
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attāti? No hetaṃ bhante.
 
Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ" etaṃ mama eso'hamasmi, eso so me attāti? No hetaṃ bhante.
 
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attāti? No hetaṃ bhante.
 
Viññāṇaṃ niccaṃ vā aniccā vāti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama eso'hamasmi, eso so attāti? No hetaṃ bhante.
 
Tasmātiha bhikkhu, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi nibbadanti nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
------------------------
1. Bhikkhave abhikkhaṇaṃ - machasaṃ, syā, sī 2.
2. Caraṇaṃ nāma, machasaṃ, syā [PTS]
3. Cittatā - sī. 2. [PTS]
4. Bhikkhave abhikkhaṇaṃ - machasaṃ, syā.
5. Panīliyā vā - machasaṃ, sī 2.
6. Mañjiṭṭhāya - machasaṃ, mañjeṭṭhiyā - [PTS]
7. Suparimaṭṭhe - machasaṃ, [PTS]
 
[BJT Page 262] [\x 262/]
 
1. 2. 5. 9
Vāsijaṭopama suttaṃ
 
101. Sāvatthiyaṃ:
Jānato'haṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmi. No ajānato no apassato.
 
Kiñca bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti:
 
Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo,evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti.
 
Iti vedanā iti vedanāya samudayo iti vedanāya atthagamo, evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti.
 
Iti saññā iti saññassa samudayo iti saññassa atthagamo, evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti.
 
Iti saṃkhārā iti saṃkhārassa samudayo iti saṃkhārassa atthagamo, evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti.
 
Iti viññāṇaṃ, iti viññāṇassa samudayo iti viññāṇassa [PTS Page 153] [\q 153/] atthagamoti. Evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti.
 
Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno viharato kiñcā'pi evaṃ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyā"ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati.
 
Taṃ kissa hetu,
 
Kīssa abhāvitattā?
 
Abhāvitattā tissa vacanīyaṃ.
 
Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ, abhāvitattā catunnaṃ iddhīpādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṃgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.
 
Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho abhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.
 
Taṃ kisasa hetu?
 
Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.
 
Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati.
 
[BJT Page 264] [\x 264/]
 
Taṃ kissa hetu,
 
Abhāvitattātissa vacanīyaṃ.
 
Kissa abhāvitattā:
 
Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ, abhāvitattā catunnaṃ iddhipādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṃgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.
 
Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno [PTS Page 154] [\q 154/] viharato. Kiñcāpi evaṃ icchā uppajjeyya, 'aho vata me anupādāya āsavehi cittaṃ vimucceyyāti, atha khvassa anupādāya āsavehi cittaṃ vimuccati.
 
Taṃ kissa hetu,
 
Bhāvitattātissa vacanīyaṃ.
 
Kissa bhāvitattā:
 
Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ, bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.
 
Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho bhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.
 
Taṃ kisasa hetu?
 
Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni.
 
Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati.
 
Taṃ kissa hetu?
 
Bhāvitattātissa vacanīyaṃ.
 
[BJT Page 266] [\x 266/]
 
Kissa bhāvitattā?
 
Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ, bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.
 
Seyyathāpi bhikkhave, palagaṇḍassa vā palagaṇḍantevāsissa vā vāsijaṭe dissante vā aṃgulipadāni1dissanti aṃguṭṭhapadā2- no ca khvassa evaṃ ñāṇaṃ hoti: "ettakaṃ vata3- me ajja vāsijaṭaṃ khīṇaṃ ettakaṃ hiyyo, ettakaṃ pare"ti.* *Atha khvassa khīṇe khīṇaṃtveva ñāṇaṃ hoti.
 
Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa [PTS Page 155] [\q 155/] bhikkhuno viharato kiñcāpi evaṃ ñāṇaṃ hoti "ettakaṃ vata me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare" ti. Atha khvassa khīṇe khīṇaṃtveva ñāṇaṃ hoti
 
Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanakhaddhāya chammāsāni 4- udake pariyādāya5hemantikena6- thalaṃ ukkhittāya vātātapaparetāni khandhanāni, tāni pāvussakena meghena abhippavuṭṭhāni7appakasirena paṭippassambhanti putikāni bhavanti.
 
Evameva kho bhikkhave, bhāvanānuyogamanuyuttassa bhikkhuno viharato appakasireneva saññojanāni paṭippassambhanti, putikāni bhavantīti.
 
1. 2. 5. 10
Aniccasaññā suttaṃ
 
102. Sāvatthiyaṃ:
Aniccasaññā bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati, samūhanti8-
 
1. Aṃguṭṭhapādāni - sīmu.
2. Aṃguṭṭhapadaṃ - sachasaṃ,
3. Ettakaṃ vā - simu, syā
. Ayaṃ pāṭho 'machasaṃ' potthake na dissate
4. Vassamāsāni - machasaṃ
5. Pariyodātāya - sī 2
6. Hemantike - machasaṃ
7. Abhippavaṭṭā - sī 2
8. Asmimānaṃ samuhanti - machasaṃ.
 
[BJT Page 268] [\x 268/]
 
Seyyathāpi bhikkhave, saradasamaye kassako mahānaṃgalena kasanto sabbāni mūlasantānakāni sampadālento kasati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati, samūhanti.
 
Seyyathāpi bhikkhave, babbajalāyako babbajaṃ lāyitvā agge gahetvā odhunāti niddhunāti nipphoṭeti, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyā diyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
Seyyathāpi bhikkhave, ambapiṇḍiyā vaṇaṭacchinnāya [PTS Page 156] [\q 156/] yāni tatra ambāni vaṇaṭupanibaddhāni1sabbāni tāni tadanvayāni2 bhavanti. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
Seyyathāpi bhikkhave, kuṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṃgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
Seyyapi bhikkhave, ye keci mūlagandhā kālānusārī. 3- Tesaṃ aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave,ani ccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati, samūhanti.
 
Seyyathāpi bhikkhave, ye keci pupphagandhā vassikaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
Seyyathāpi bhikkhave, ye keci kuḍḍarājāno4- sabbe te rañño cakkavattissa anuyuttā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
Seyyathāpi bhikkhave, ye keci tārakarūpānaṃ pabhā sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
1. Vaṇaṭappaṭibaddhāni - syā.
2. Tatvayāni - syā.
3. Kālānusārī gandho - machasaṃ.
4. Kuṭṭharājāno - syā.
 
[BJT Page 270] [\x 270/]
 
Seyyathāpi bhikkhave, saradasamaye vīddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno1- sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca, tapate ca, virocate2- ca. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
Kathaṃ bhāvitā ca bhikkhave, aniccasaññā kataṃ [PTS Page 157] [\q 157/] bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.
 
Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo iti veda nāya atthagamo iti saññā iti saññassa samudayo iti saññassa atthagamo
Iti saṃkhārā iti saṃkhārassa samudayo iti saṃkhārassa atthagamo, iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthagamoti. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulikatā sabbaṃ kāmarāgaṃ pariyādiyatā, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ pariyādiyati, samūhantīti.
 
Pupphavaggo pañcamo.
 
Tatruddānaṃ:
 
Nadī pupphañca pheṇañca gomayañca nakhasikhaṃ
Suddhiṃ dve ca gaddulā vāsijaṭaṃ aniccatātī.
 
Majjhimapaṇṇāsakaṃ samattaṃ
 
Tassa majjhimapaṇṇāsakassa vagguddānaṃ:
 
Upayo arahanto ca khajjanīyo therasavhayo
Pupphavaggena paṇṇāso dutiyo tena vuccati.
 
1. Abbhussakkamāno - machasaṃ, syā. Abbhussukamāno - sīmu.
2. Virocati - sīmu. Sī 2.
 
[BJT Page 272] [\x 272/]