1. 2. 1. 1
Upaya suttaṃ
 
53. Sāvatthiyaṃ:
Upayo bhikkhave, avimutto, anupayo vimutto, rūpūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyya,
 
Upayo bhikkhave, avimutto, anupayo vimutto, vedanūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, vedanārammaṇaṃ vedanappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ vepullaṃ
 
Upayo bhikkhave, avimutto, anupayo vimutto, saññūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saññārammaṇaṃ saññappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyya,
 
Upayo bhikkhave, avimutto, anupayo vimutto, saṃkhārūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyya.
 
Yo bhikkhave evaṃ vadeyya: ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati.
 
Rūpadhātuyā ce bhikkhave, bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, saṃkhāradhātuyā ce bhikkhave bhikkhuno rāgassa pahino hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave, bhikkhunā rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, tadappatiṭṭaṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhi saṅkhacca [PTS Page 054] [\q 54/] vimuttaṃ, vimuttattā ṭhitaṃ ṭhitattā santusitaṃ, santusitattā na paritassati aparitassaṃ paccattaṃ yeva parinibbāyati. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātīti.
 
1. 2. 1. 2
Khīja suttaṃ
 
52. Sāvatthiyaṃ:
 
Pañcamāni bhikkhave khījajātāni, katamāni pañca: mūla bījaṃ khandhakhījaṃ eḷubījaṃ aggabījaṃ bījabījañceva pañcamaṃ. Imāni cassu bhikkhave pañca khīja jātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāyīni sukhasayitāni paṭhavī ca nāssa āpo ca nāssa api nu imāni bhikkhave pañca khījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyanti.
 
[BJT Page 096] [\x 96/]
 
No hetaṃ bhante.
 
Imāni cassu bhikkhave pañca bījajātāni khaṇḍāti pūtikāni vātātapahatāni asārādāyīni na sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti?
 
No hetaṃ bhante,
 
Imāni cassu bhikkhave pañca bījajātāni akhaṇḍāni apūtikāni sārādāyīni sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bijajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti?
 
Evaṃ bhante,
 
Seyyathāpi bhikkhave paṭhavidhātu evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā seyyathāpi bhikkhave āpodhātu evaṃ nandirāgo daṭṭhabbo. Seyyathāpi bhikkhave pañca bijajātāni evaṃ viññāṇaṃ sāhāraṃ daṭṭhabbaṃ.
 
Rūpūpayaṃ bhikkhave viññāṇaṃ tiṭṭhamānaṃ [PTS Page 055] [\q 55/] tiṭṭheyya. Rūpārammaṇaṃ rūpappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya, vedanūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Vedanārammaṇaṃ vedanappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya ,saññūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Saññārammaṇaṃ saññappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya, saṅkhārūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya,
 
Yo bhikkhave evaṃ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati.
 
Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca vimuttaṃ vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
[BJT Page 098] [\x 98/]
1. 2. 1. 3
Udāna suttaṃ
 
55. Sāvatthiyaṃ:
Tatra kho bhagavā udānaṃ udānesi "no cassaṃ, no ca me siyā, na bhavissati, na me bhavissatīti evaṃ [PTS Page 056] [\q 56/] vimuccamāno bhikkhu jindeyyorambhāgiyāni saṃyojanānī"ti.
 
Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "yathākathaṃ pana bhante, no cassaṃ, no ca me siyā, na bhavissati, na me bhavissatīti, evaṃ vimuccamāno bhikkhu jindeyyorambhāgiyāni saṃyojanānī"ti?
 
Idha bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, cīññāṇasmiṃ vā attaṃnaṃ.
 
So aniccaṃ rūpaṃ 'aniccaṃ rūpa'nti yathābhūtaṃ nappajānāti aniccaṃ vedanā 'aniccā vedanā'ti yathābhūtaṃ nappajānāti. Aniccaṃ saññaṃ'aniccā saññā'ti yathābhūtaṃ nappajānāti. Anicce saṃkhāre aniccā saṃkhārā'ti yathābhūtaṃ nappajānāti. Aniccaṃ viññāṇaṃ 'aniccaṃ viññāṇa'nti yathābhūtaṃ nappajānāti.
 
Dukkhaṃ rūpaṃ 'dukkhaṃ rūpa'nti yathābhūtaṃ nappajānāti. Dukkhaṃ vedanaṃ 'dukkhā vedanā'ti yathābhūtaṃ nappajānāti. Dukkhaṃ saññaṃ 'dukkhā saññā'ti yathābhūtaṃ nappajānāti. Dukkhe saṃkhāre 'dukkhā saṃkhārā'ti yathābhūtaṃ nappajānāti. Dukkhaṃ viññāṇaṃ 'dukkhaṃ viññāṇanti yathābhūtaṃ nappajānāti.
 
Anattaṃ rūpaṃ 'anattaṃ rūpanti yathābhūtaṃ nappajānāti. Anattaṃ vedanaṃ 'anattā vedanā'ti yathābhūtaṃ nappajānāti. Anattaṃ saññaṃ 'anattā saññā'ti yathābhūtaṃ na ppajānāti. Anatte saṃkhāre 'anattā saṃkhārā'ti yathābhūtaṃ nappajānāti. Anattaṃ viññāṇaṃ 'anattaṃ viññāṇanti yathābhūtaṃ nappajānāti.
 
Saṃkhataṃ rūpaṃ 'saṃkhataṃ rūpa'nti yathābhūtaṃ nappajānāti. Saṃkhataṃ vedanaṃ 'saṃkhatā vedanā'ti yathābhūtaṃ nappajānāti. Saṃkhataṃ saññaṃ 'saṃkhatā saññā'ti yathābhūtaṃ nappajānāti. Saṃkhate saṃkhāre 'saṅkhatā saṃkhārā'ti yathābhūtaṃ nappajānāti. Saṃkhataṃ viññāṇaṃ 'saṃkhataṃ viññāṇanti yathābhūtaṃ nappajānāti.
[BJT Page 100] [\x 100/]
 
Rūpaṃ vibhavissatīti yathābhūtaṃ nappajānāti. Vedanā vibhavissatīti yathābhūtaṃ nappajānāti. Saññā vibhavissatīti yathābhūtaṃ nappajānāti. Saṃkhārā vibhavissantīti yathābhūtaṃ nappajānāti. Viññāṇaṃ vibhavissatīti yathābhūtaṃ nappajānāti.
 
[PTS Page 057] [\q 57/] sutvā ca kho bhikkhu, 1- ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati. Na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ, saññā attato samanupassati, na saññāvanantaṃ vā attānaṃ, na attani vā saññaṃ na saññāya vā attānaṃ, saṃkhāre attato samanupassati, na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre attānaṃ, na saṃkhāresu vā attānaṃ, na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ,
 
So aniccaṃ rūpaṃ 'aniccaṃ rūpanti' yathābhūtaṃ pajānāti. Aniccaṃ vedanaṃ 'aniccā vedanā'ti yathābhutaṃ pajānāti. Aniccaṃ saññaṃ 'aniccā saññāya'ti yathābhūtaṃ pajānāti. Anicce saṃkhāre 'aniccā saṃkhārā'ti yathābhūtaṃ pajānāti.
 
Dukkhaṃ rūpaṃ 'dukkhaṃ rūpa'nti yathābhūtaṃ pajānāti. Dukkhaṃ vedanaṃ 'dukkhā vedanā'ti yathābhūtaṃ pajānāti. Dukkhaṃ saññaṃ 'dukkhā saññā'ti yathābhūtaṃ pajānāti. Dukkhe saṃkhāre 'dukkhā saṃkhārā'ti yathābhūtaṃ pajānāti. Dukkhaṃ viññāṇaṃ 'dukkhaṃ viññāṇanti yathābhūtaṃ pajānāti.
 
Anattaṃ rūpaṃ anattaṃ rūpa'nti yathābhūtaṃ pajānāti. Anattaṃ vedanaṃ 'anattā vedanā'ti yathābhūtaṃ pajānāti. Anattaṃ saññaṃ 'anattā saññā'ti yathābhūtaṃ pajānāti. Anatte saṃkhāre anatte saṃkhāre'ti yathābhūtaṃ pajānāti. Anattaṃ viññāṇaṃ 'anattaṃ viññāṇanti yathābhūtaṃ pajānāti.
 
Saṃkhataṃ rūpaṃ 'saṃkhataṃ rūpanti yathābhūtaṃ pajānāti. Saṃkhataṃ vedanaṃ saṃkhataṃ vedananti yathābhūtaṃ pajānāti. Saṃkhataṃ saññaṃ 'saṃkhataṃ saññaṃ'ti yathābhūtaṃ pajānāti. Saṃkhate saṃkhāre 'saṃkhatā saṃkhārā'ti yathābhūtaṃ pajānāti. Saṃkhataṃ viññāṇaṃ 'saṃkhataṃ viññāṇanti yathābhūtaṃ pajānāti.
 
Rūpaṃ vibhavissatīti yathābhūtaṃ pajānāti. Vedanā vibhavissatīti yathābhūtaṃ pajānāti. Saññā vibhavissatīti yathābhūtaṃ pajānāti. Saṃkhārā vibhavissantīti yathābhūtaṃ pajānāti. Viññāṇaṃ vibhavissatīti yathābhūtaṃ pajānāti.
 
So rūpassa vibhavā, vedanāya vibhavā, saññāya vibhavā, saṃkhārānaṃ vibhavā. Viññāṇassa vibhavā evaṃ kho bhikkhu "no cassaṃ, no ca me siyā, na bhavissati, na me bhavissati, na me bhavissatī"ti, evaṃ vimuccamāno bhikkhu jindeyyorambhāgiyāni saṃyojanānīti?
 
Evaṃ vimuccamāno bhante, bhikkhu jindeyyorambhāgiyāni saṃyojanānīti.
 
1. Bhikkhave - sīmu.
 
[BJT Page 102] [\x 102/]
 
"Kathaṃ pana bhante, jānato kathaṃ pana passato anantarā āsavānaṃ khayo hotī"ti?
 
Idha bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaṃ āpajjati, tāso heso bhikkhu, assutavato puthujjanassa "no cassaṃ, no ca me siyā, na bhavissati, na me bhavissatī'ti.
 
Sutavā ca kho bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaṃ āpajjati. Na heso bhikkhu, tāso sutavato ariyasāvakassa no cassaṃ, no ca me siyā, na bhavissati. Na me bhavissati.
 
[PTS Page 058] [\q 58/]
Rūpūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ, nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Vedanūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, vedanārammaṇaṃ vedanāppatiṭṭhaṃ, nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Saññupayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saññārammaṇaṃ saññappatiṭṭhaṃ, nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Saṃkhārūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
 
Yo bhikkhu, 1- evaṃ vadeyya: ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati.
 
Rūpadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saññādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saṃkhārādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti, viññāṇadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca vimuttaṃ. Vimuttattā ṭhitaṃ ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaṃ yeva parinibbāyati. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Evaṃ kho bhikkhu, jānato evaṃ passato anantarā āsavānaṃ khāyo hotīti.
 
1. 2. 1. 4
Upādāna parivatta suttaṃ
 
56. Sāvatthiyaṃ
Pañcime bhikkhave, upādānakkhandhā, katame pañca: seyyathīdaṃ: rūpūpādānakkhandho, [PTS Page 059] [\q 59/] vedanūpādākkhandho, saññūpādānakkhandho, saṃkhārūpādānakkhandho, viññāṇūpādānakkhandho, yāvakīvañcāhaṃ bhikkhave, ime pañcupādānakkhandhe catuparivattaṃ 2- yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ
 
1. So bhikkhu - sīmu
2. Catuparivaṭṭaṃ - machasaṃ.
 
[BJT Page 104] [\x 104/]
 
Sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ, yato ca khohaṃ bhikkhave, ime pañcupādānakkhandhe catuparivattaṃ yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
 
Kathaṃ catuparivattaṃ 1-:
 
Rūpaṃ abbhaññāsiṃ, rūpasamudayaṃ abbhaññāsiṃ, rūpanirodhaṃ abbhaññāsiṃ, rūpanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ, vedanaṃ abbhaññāsiṃ, vedanāsamudayaṃ abbhaññāsiṃ, vedanānirodhaṃ abbhaññāsiṃ, vedanānirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Saññaṃ abbhaññāsiṃ,saññāsamudayaṃ abbhaññāsiṃ, saññānirodhaṃ abbhaññāsiṃ, saññānirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Saṃkhāre abbhaññāsiṃ, saṅkhārasamudayaṃ abbhaññāsiṃ, saṃkhāranirodhaṃ abbhaññāsiṃ, saṃkhāranirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ.
 
Katamañca bhikkhave, rūpaṃ:
 
Cattaro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati bhikkhave, rūpaṃ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammā kammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi.
 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpaṃ nirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā2, ye supaṭipannā. Te imasmiṃ dhammavinaye gādhanti.
 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpaṃ nirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya.
 
Katamā ca bhikkhave, vedanā:
 
Chayime ca bhikkhave, [PTS Page 060] [\q 60/] vedanākāyā: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā ayaṃ vuccati bhikkhave, vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāmīni paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammā kammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
1. Catuparivaṭṭaṃ - machasaṃ
2. Suppaṭipannā - sīmu, machasaṃ.
 
[BJT Page 106] [\x 106/]
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā. Ye supaṭipannā, te imasmiṃ dhammavinaye gādhanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya.
 
Katamā ca bhikkhave, saññā:
 
Chayime bhikkhave, saññākāyā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā, ayaṃ vuccati bhikkhave, saññā. Phassasamudayā saññāsamudayo, phassanirodhā saññānirodho, ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminīpaṭipadā: seyyathidaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saññaṃ abhiññāya evaṃ saññāsamudayaṃ abhiññāya evaṃ saññānirodhaṃ abhiññāya evaṃ saññānirodhagāminiṃ paṭipadaṃ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya.
 
Katame ca bhikkhave, saṃkhārā:
 
Chayime bhikkhave, cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā, ime vuccanti bhikkhave, saṃkhārā. Phassasamudayā saṃkhārasamudayo, phassanirodhā saṃkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṃkhāranirodhagāminī paṭipadā: seyyathīdaṃ:sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṃkhāre abhiññāya evaṃ saṃkhārāsamudayaṃ abhiññāya evaṃ saṃkhāranirodhaṃ abhiññāya evaṃ saṃkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṃkhārāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya.
 
Katamā ca bhikkhave, viññāṇaṃ:
 
Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ, ghānaviññāṇaṃ jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā: seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā [PTS Page 061] [\q 61/] virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā, te imasmiṃ dhammavinaye gādhanti.
 
[BJT Page 108] [\x 108/]
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā ye suvimuttā te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāyāti.
 
1. 2. 1. 5
Sattaṭṭhāna suttaṃ
 
57. Sāvatthiyaṃ:
Sattaṭṭhānakusalo bhikkhave, bhikkhu .Tividhūpaparikkhī imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti.
 
Kathañca bhikkhave, bhikkhu sattaṭṭhānakusalo hoti:
 
[PTS Page 062] [\q 62/] idha bhikkhave, bhikkhu rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti, rūpassa assādaṃ pajānāti, rūpassa ādīnavaṃ pajānāti, rūpassa nissaraṇaṃ pajānāti.
 
Vedanaṃ pajānāti, vedanāsamudayaṃ pajānāti, vedanānirodhaṃ pajānāti, vedanānirodhagāminiṃ paṭipadaṃ pajānāti, vedanāya assādaṃ pajānāti, vedanāya ādīnavaṃ pajānāti, vedanāya nissaraṇaṃ pajānāti.
 
Saññaṃ pajānāti, saññāsamudayaṃ pajānāti, saññānirodhaṃ pajānāti, saññānirodhagāminiṃ paṭipadaṃ pajānāti, saññāya assādaṃ pajānāti, saññāya ādīnavaṃ pajānāti, saññāya nissaraṇaṃ pajānāti.
 
Saṃkhāre pajānāti, saṃkhārasamudayaṃ pajānāti, saṃkhārānirodhaṃ pajānāti, saṃkhārānirodhagāminiṃ paṭipadaṃ pajānāti, saṃkhārānaṃ assādaṃ pajānāti, saṃkhārānaṃ ādīnavaṃ pajānāti, saṃkhārānaṃ nissaraṇaṃ pajānāti.
 
Viññāṇaṃ pajānāti, viññaṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti, viññāṇassa assādaṃ pajānāti, viññāṇassa ādīnavaṃ pajānāti, viññāṇassa nissaraṇaṃ pajānāti.
 
Katamañca bhikkhave, rūpaṃ:
 
Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati bhikkhave rūpaṃ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ rūpassa nissaraṇaṃ.
 
[BJT Page 110] [\x 110/]
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpanirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ rūpassa assādaṃ abhiññāya evaṃ rūpassa ādīnavaṃ abhiññāya evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā te imasmiṃ dhammavinaye gādhanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpanirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ rūpassa assādaṃ abhiññāya evaṃ rūpassa ādīnavaṃ abhiññāya evaṃ rūpassa [PTS Page 063] [\q 63/] nissaraṇaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā, ye suvimuttā te kevalino, ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
 
Katamā ca bhikkhave, vedanā:
 
Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā, manosamphassajā vedanā ayaṃ vuccati bhikkhave, vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammaājivo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo, yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo, yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ vedanāya assādaṃ abhiññāya evaṃ vedanāya ādīnavaṃ abhiññāya evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā. Te supaṭipannā, ye supaṭipannā te imasmiṃ dhammavinaye gādhanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ vedanāya assādaṃ abhiññāya evaṃ vedanāya ādīnavaṃ abhiññāya evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
 
[BJT Page 112] [\x 112/]
 
Katamā ca bhikkhave saññā:
 
Chayive bhikkhave saññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā. Ayaṃ vuccati bhikkhave, saññā.
 
Ye ca kho keci bhikkhave,samaṇā vā brāhmaṇā vā evaṃ saññaṃ abhiññāya evaṃ saññāsamudayaṃ abhiññāya evaṃ saññā nirodhaṃ abhiññāya evaṃ saññānirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ saññāya assādaṃ abhiññāya evaṃ saññāya ādīnavaṃ abhiññāya evaṃ saññāya nissaraṇaṃ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
 
Katame ca bhikkhave, saṅkhārā:
 
Chayime bhikkhave cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā. Ime vuccanti bhikkhave saṅkhārā.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya evaṃ saṅkhārasamudayaṃ abhiññāya evaṃ saṅkhāra nirodhaṃ abhiññāya evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ saṅkhārassa assādaṃ abhiññāya evaṃ saṅkhāre ādīnavaṃ abhiññāya evaṃ saṅkhārassa nissaraṇaṃ abhiññāya saṅkhārassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino.Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
 
[Pts is not possible to place as -pe- is not correct yet.]
[PTS Page 064] [\q 64/]
 
Katamañca bhikkhave, viññāṇaṃ:
 
Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghāṇaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviñañāṇaṃ, manoviññāṇaṃ, idaṃ vuccati bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāmādhi. Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo, yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ.
 
Ye hi keci bhikkhave,samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāyaṃ evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ viññāṇassa assādaṃ abhiññāya evaṃ viññāṇassa ādīnavaṃ abhiññāya evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā ye supaṭipannā te imasmiṃ dhammavinaye gādhanti.
 
[PTS Page 065] [\q 65/] ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ viññāṇassa assādaṃ abhiññāya evaṃ viññāṇassa ādīnavaṃ abhiññāya evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhāanupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino, ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. Evaṃ kho bhikkhave, bhikkhu sattaṭṭhānakusalo hoti.
 
Kathañca bhikkhave, bhikkhu tividhūpaparikkhī hoti:
 
Idha bhikkhave, bhikkhu dhātuso upaparikkhati. Āyatanaso upaparikkhati. Paṭiccasamuppādaso upaparikkhati, evaṃ kho bhikkhave, bhikkhu tividhūpaparikkhī hoti
 
Sattaṭṭhānakusalo bhikkhave, bhikkhu tividhūpaparikkhī imasmiṃ dhamma vinaye kevalī vusitavā uttamapurisoti vuccatīti.
 
[BJT Page 114] [\x 114/]
 
1. 2. 1. 6
Sambuddha suttaṃ
 
58. Sāvatthiyaṃ:
Tathāgato bhikkhave, arahaṃ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.
 
Tathāgato bhikkhave, arahaṃ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto vedanāya nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.
 
Tathāgato bhikkhave, arahaṃ sammāsambuddho saññāya nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saññāya nibbidā virāgā [PTS Page 066] [\q 66/] nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.
 
Tathāgato bhikkhave, arahaṃ sammāsambuddho saṃkhārānaṃ nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.
 
Tathāgato bhikkhave, arahaṃ sammāsambuddho viññāṇassa nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.
 
Tatra bhikkhave, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunāti?
 
Bhagavaṃmūlakā no bhantena, dhammā bhagavaṃnettikā bhagavaṃpaṭi saraṇā, sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.
 
Tena hi bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
Tathāgato bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā. Asañjātassa maggassa sañjanetā. Anakkhātassa maggassa akkhātā. Maggaññu maggavidu maggakovido, maggānugā ca bhikkhave, etarahi sāvakā viharanti, pacchā samannāgatā.
 
Ayaṃ kho bhikkhave, viseso ayaṃ adhippāyo, idaṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunāti.
 
1. 2. 1. 7
Pañcavaggiya suttaṃ
 
59. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi, "bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
[BJT Page 116] [\x 116/]
 
Rūpaṃ bhikkhave, anattā, rūpañca hidaṃ bhikkhave, attā abhavissa nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati. Na ca labbhati rūpe "evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"ti.
 
Vedanā bhikkhave, anattā, vedanañca hidaṃ bhikkhave, attā abhavissa nayidaṃ vedanaṃ ābādhāya saṃvatteyya, labbhetha [PTS Page 067] [\q 6/] ca vedanā "evaṃ me vedanā hotu, evaṃ me vedanaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, vedanaṃ anattā, tasmā vedanaṃ ābādhāya saṃvattati. Na ca labbhati vedanā "evaṃ me vedanaṃ hotu, evaṃ me vedanaṃ mā ahosī"ti.
 
Saññā bhikkhave, anattā, saññañca hidaṃ bhikkhave, attā abhavissa nayidaṃ saññaṃ ābādhāya saṃvatteyya, labbhetha ca saññā "evaṃ me saññā hotu, evaṃ me saññaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, saññaṃ anattā, tasmā saññaṃ ābādhāya saṃvattati. Na ca labbhati saññe "evaṃ me saññā hotu, evaṃ me saññaṃ mā ahosī"ti.
 
Saṃkhārā bhikkhave, anattā, saṃkhārañca hidaṃ bhikkhave, attā abhavissa nayidaṃ saṃkhāraṃ ābādhāya saṃvatteyya, labbhetha ca saṃkhārā "evaṃ me saṃkhāraṃ hotu, evaṃ me saṃkhāraṃ mā ahosī'ti. Yasmā ca kho bhikkhave, saṃkhāraṃ anattā, tasmā saṃkhāraṃ ābādhāya saṃvattati. Na ca labbhati saṃkhāre "evaṃ me saṃkhāraṃ hotu, evaṃ me saṃkhāraṃ mā ahosī"ti.
 
Viññāṇaṃ bhikkhave, anattā, viññāṇañca hidaṃ bhikkhave, attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe "evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati. Na ca labbhati viññāṇe "evamme viññāṇaṃ hotu, evamme viññāṇaṃ mā ahosī"ti.
 
Taṃ kimmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama, eso'hamasmi, eso me attā'ti? No hetaṃ bhante.
 
Vedanā niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama, eso'hamasmi, eso me attā'ti? No hetaṃ bhante.
 
Saññā niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ,kallaṃ nu taṃ samanupassituṃ 'etaṃ mama, eso'hamasmi, eso me attā'ti? No hetaṃ bhante.
 
Saṅkhārā niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama, eso,hamasmi, eso me attā'ti? No hetaṃ bhante.
 
Viññāṇaṃ niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? [PTS Page 068] [\q 68/]
Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ, 'etaṃ mama, eso'hamasmi, eso me attā'ti? No hetaṃ bhante.
 
Tasmā tiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ, netaṃ mama, nesohamasmi. Na me so attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yā kāci vedanā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama, neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yā kāci saññā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama, neso'hamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Ye keci saṃkhārā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ saṃkhāraṃ 'netaṃ mama, neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ viññāṇaṃ 'netaṃ mama, neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
[BJT Page 118] [\x 118/]
 
Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati, saññāya'pi nibbindati, saṃkhāresu'pi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccatī, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.
 
Idamavoca bhagavā, attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
 
1. 2. 1. 8
Mahāli suttaṃ
 
60. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgāra sālāyaṃ, atha kho mahāli licchavi yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā [PTS Page 069] [\q 69/] ekamantaṃ nisīdi, ekamantaṃ nisinno kho mahāli licchavi bhagavannaṃ etadavoca:
 
Puraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya. Ahetu appaccayā sattā saṃkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu appaccayā sattā visujjhantī"ti. Idha bhagavā kimāhātī.
 
Atthi mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya, sahetu sappaccayā sattā saṃkilissanti, atthi mahāli, hetu atthi paccayo sattānaṃ visuddhiyā, sahetu sappaccayā sattā visujjhantīti.
 
Katamo pana bhante, hetu katamo paccayo sattānaṃ saṃkilesāya, kathaṃ sahetu sappaccayā sattā saṃkilissantīti?
 
Rūpañca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ, anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena1- tasmā sattā rūpasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evaṃ sahetu sappaccayā sattā saṃkilissanti.
 
Vedanā ca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṃ sattā vedanāya sārajjeyyuṃ, yasmā ca kho mahāli, vedanā sukhā sukhānupatitā, anavakkantā dukkhena tasmā sattā vedanāya sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evampi sahetu sappaccayā sattā saṃkilissanti.
 
1. Avakkantaṃ sukhena - sīmu.
 
[BJT Page 120] [\x 120/]
 
Saññā ca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṃ sattā saññasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli, saññā sukhā sukhānupatitā, sukhāvakkantā [PTS Page 070] [\q 70/] anavakkantā dukkhena tasmā sattā saññasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evampi sahetu sappaccayā sattā saṃkilissanti.
 
Saṃkhārā ca hidaṃ mahāli, ekantadukkhā abhavissaṃsu, dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṃ sattā saṃkhāresu sārajjeyyuṃ, yasmā ca kho mahāli, saṃkhārā sukhā sukhānupatitā, sukhāvakkantā anavakkantā dukkhena tasmā sattā saṃkhāresu sārajjanti, sārāgā saṃyujjanti, saññogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evampi kho sahetu sappaccayā sattā saṃkilissanti.
 
Viññāṇañca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ, anavakkantaṃ sukhena, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli, viññāṇasmiṃ sukhaṃ sukhānupatitaṃ, sukhāvakkantaṃ anavakkantā dukkhena tasmā sattā viññāṇasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evaṃ sahetu sappaccayā sattā saṃkilissantīti.
 
Katamo pana bhante, hetu katamo paccayo sattānaṃ visuddhiyā, kathaṃ sahetu sappaccayā sattā visujjhantīti?
 
Rūpañca hidaṃ mahāli, ekantasukhaṃ abhavissa, sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, rūpaṃ dukkhaṃ. Dukkhānupatitaṃ, dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ nibbindanti, nibbindaṃ virajjanti, virāgā visujjhanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evampi sahetu sappaccayā sattā visujjhanti.
 
Vedanā ca hidaṃ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena, nayidaṃ sattā vedanasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, vedanā dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vedanā nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti.
 
Saññā ca hidaṃ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena,nayidaṃ sattā saññasmiṃ nibbindeyyuṃ, yasmā ca khe mahāli, saññā dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saññasmiṃ nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti.
 
Saṃkhārā ca hidaṃ mahāli, ekantasukhā abhavissaṃsu sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena, nayidaṃ sattā saṃkhārasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, saṃkhāresu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saṃkhāresu nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti.
 
Viññāṇañca hidaṃ mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ, sukhāvakkantaṃ, anavakkantaṃ dukkhena, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, viññāṇaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā viññāṇasmiṃ nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. [PTS Page 071] [\q 71/] ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti.
 
1. 2. 1. 9
Āditta suttaṃ
61. Sāvatthiyaṃ:
 
Rūpaṃ bhikkhave, ādittaṃ. Vedanā ādittaṃ saññā ādittā, saṃkhārā ādittā, viññāṇaṃ ādittaṃ.
 
[BJT Page 122] [\x 122/]
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyati pajānātī'ti.
 
1. 2. 1. 10
Niruttipatha suttaṃ
 
62. Sāvatthiyaṃ:
Tayo me bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti, na saṃkīyissanti appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
 
Katame tayo:
 
Yaṃ bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, 'ahosī'ti tassa saṃkhā, 'ahosī'ti tassa samaññā, 'ahosī'ti tassa paññatti, na tassa saṃkhā 'atathī'ti. Na tassa saṃkhā 'bhavissatī'ti.
 
Yā vedanā atītā niruddhā vipariṇatā, 'ahosī'ti tassā saṃkhā, 'ahosī'ti tassā samaññā, 'ahosī'ti tassā paññatti, na tassā saṃkhā 'atthī'ti. Na tassā saṃkhā 'bhavissatī'ti.
 
Yā saññā atītā niruddhā vipariṇatā, 'ahosī'nti tesaṃ saṃkhā, 'ahesu'nti tesaṃ samaññā, ahesu'nti tesaṃ paññatti. Na tesaṃ saṃkhā 'atthī'ti na tesaṃ saṃkhā 'bhavissantī'ti.
 
[PTS Page 072] [\q 72/] ye saṃkhārā atītā niruddhā vipariṇatā, 'ahosi'nti tesaṃ saṃkhā, 'ahesu'nti tesaṃ samaññā, ahesu'nti tesaṃ paññatti. Na tesaṃ saṃkhā 'atthī'ti na tesaṃ saṃkhā 'bhavissantī'ti.
 
Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, 'ahosī'ti tassa saṃkhā, 'ahesī'ti tassa samaññā, 'ahesī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti na tassa saṃkhā 'bhavissatī'ti.
 
Yaṃ bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti, na tassa saṃkhā 'atathī'ti na tassa saṃkhā 'ahosī'ti.
 
Yā vedanā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti.
 
Yā saññā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissati'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti.
 
Ye saṃkhārā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti.
 
Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthi'ti. Na tassa saṃkhā 'ahosī'ti.
 
[BJT Page 124] [\x 124/]
 
Yaṃ bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti, na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā'bhavissatī'ti.
 
Yā vedanā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti.
 
Yā saññā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti.
 
Yā saṃkhārā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti.
 
Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ 'atthī'ti tassa saṃkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti.
 
Ime kho bhikkhave, tayo niruttipathā, adhivacanapathā, paññattipathā, asaṅkiṇṇā asaṅkiṇṇapubbā, na saṃkīyanti, [PTS Page 073] [\q 73/] na saṃkiyissanti appatikuṭṭhā, samaṇehi brāhmaṇehi viññūhi.
 
Yepi te bhikkhave, ahesuṃ ukkalā vassabhaññā, ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ na paṭikkositabbaṃ maññiṃsu. Taṃ kissa hetu: nindākhyārosaupāramhabhayā'ti.
 
Upayavaggo paṭhamo
 
Tassuddānaṃ:
Upayo khījaṃ udānaṃ upādānaparivaṭṭañca sattaṭṭhānaṃ
Buddho pañcavaggi mahāli āditto niruttipathenacāti.
 
[BJT Page 126] [\x 126/]